ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [323] |323.1| Samāhitaṃ samāpannaṃ        siddhatthamaparājitaṃ
                     samādhinā upaviṭṭhaṃ               addasāsiṃ 1- naruttamaṃ.
      |323.2| Ummāpupphaṃ gahetvāna          buddhassa abhipūjayiṃ 2-
                     sabbe pupphā ekasīsā         uddhaṃvaṇṭā adhomukhā.
      |323.3| Sucittā viya tiṭṭhante            ākāse pupphasantharā
                     tena cittappasādena            tusitaṃ upapajjahaṃ.
      |323.4| Catunavute ito kappe             yaṃ pupphamabhipūjayiṃ
                     duggatiṃ nābhijānāmi            buddhapūjāyidaṃ phalaṃ.
      |323.5| Pañcapaññāsito kappe       eko āsi mahīpati
                     samantachadano nāma              cakkavatti mahabbalo.
      |323.6| Paṭisambhidā catasso              vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā          kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ummāpupphiyo thero imā gāthāyo
abhāsitthāti.
                            Ummāpupphiyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. addasāhaṃ. 2 Ma. Yu. abhiropayiṃ.
                             Dutiyaṃ puḷinapūjakattherāpadānaṃ (322)
     [324] |324.7| Kakudhaṃ vilasantaṃva             nisabhājāniyaṃ yathā
                     osadhīva virocantaṃ                 obhāsantaṃ narāsabhaṃ.
      |324.8| Añjaliṃ paggahetvāna           avandiṃ satthuno ahaṃ
                     satthāraṃ parivaṇṇesiṃ            sakakammena tosayiṃ 1-.
      |324.9| Susuddhaṃ puḷinaṃ gayhaṃ 2-          gatamagge samokiriṃ
                     ucchaṅgena gahetvāna          vipassissa mahesino.
      |324.10| Tato upaḍḍhapuḷinaṃ            vippasannena cetasā
                       divāvihāre osiñciṃ          dipadindassa tādino.
      |324.11| Ekanavute ito kappe        puḷinaṃ yaṃ asiñcihaṃ
                       duggatiṃ nābhijānāmi         puḷinassa idaṃ phalaṃ.
      |324.12| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā puḷinapūjako thero imā gāthāyo
abhāsitthāti.
               Puḷinapūjakattherassa apadānaṃ samattaṃ.
               Tatiyaṃ hāsajanakattherāpadānaṃ (323)
     [325] |325.13| Dumagge paṃsukūlikaṃ 3-   laggaṃ disvāna satthuno
                       añjaliṃ paggahetvāna         bhiyyo uccāritaṃ mayā.
@Footnote: 1 Yu. tosito. 2 Ma. Yu. gayha. 3 Ma. paṃsukūlakaṃ.
      |325.14| Dūrato paṭidisvāna 1-        hāso me upapajjatha
                       añjaliṃ paggahetvāna        bhiyyo cittaṃ pasādayiṃ.
      |325.15| Ekanavute ito kappe         yaṃ saññamalabhiṃ tadā
                       duggatiṃ nābhijānāmi          buddhasaññāyidaṃ phalaṃ.
      |325.16| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā hāsajanako thero imā gāthāyo
abhāsitthāti.
                             Hāsajanakattherassa apadānaṃ samattaṃ.
                            Catutthaṃ yaññasāmikattherāpadānaṃ (324)
     [326] |326.17| Jātiyā sattavassohaṃ   ahosiṃ mantapāragū
                       kulavaṃsaṃ 2- adhāresiṃ            yañño ussāpito 3- mayā.
      |326.18| Cullāsītisahassāni            pasū haññanti me tadā
                       sārasmiṃ 4- hi upanītāni     yaññatthāya upaṭṭhitā.
      |326.19| Ukkāmukho pahaṭṭhova 5-     khadiraṅgārasannibho
                       udayantova suriyo               puṇṇamāyeva candimā.
      |326.20| Siddhattho sabbasiddhattho    tilokamahitohito
                       upagantvāna sambuddho      idaṃ vacanamabravi.
@Footnote: 1 Ma. dūrato pana disvāna. 2 Ma. kulavattaṃ. 3 Ma. Yu. ussāhito.
@4 Ma. Yu. sārathambhupanītāni. 5 Yu. pahato va.
      |326.21| Ahiṃsā sabbapāṇānaṃ 1-   kumāra mama ruccati
                       theyyā ca aticārā ca         majjapānā ca ārati.
      |326.22| Rati ca samacariyāya               bāhusaccaṃ kataññutā
                       diṭṭhe dhamme parattha ca        dhammā ete pasaṃsiyā.
      |326.23| Ete dhamme bhāvayitvā       sabbasattahite rato
                       buddhe cittaṃ pasādetvā     bhāvehi maggamuttamaṃ.
      |326.24| Idaṃ vatvāna sabbaññū       lokajeṭṭho narāsabho
                       mamevaṃ anusāsitvā            vehāsaṃ uggato gato.
      |326.25| Pubbe cittaṃ visodhetvā      pacchā cittaṃ pasādayiṃ
                       tena cittappasādena          tusitaṃ upapajjahaṃ.
      |326.26| Catunavute ito kappe          yadā cittaṃ pasādayiṃ
                       duggatiṃ nābhijānāmi          buddhasaññāyidaṃ phalaṃ.
      |326.27| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā yaññasāmiko thero imā gāthāyo
abhāsitthāti.
                            Yaññasāmikattherassa apadānaṃ samattaṃ.
                           Pañcamaṃ nimittasaññakattherāpadānaṃ (325)
     [327] |327.28| Candabhāgānadītīre      vasāmi assame ahaṃ
                       suvaṇṇamigamaddakkhiṃ           carantaṃ vivane 2- ahaṃ.
@Footnote: 1 Ma. sabbapāṇīnaṃ. 2 Ma. Yu. vipine.
      |327.29| Mige cittaṃ pasādetvā        lokajeṭṭhaṃ anussariṃ
                        tena cittappasādena         aññe buddhe anussariṃ.
      |327.30| Abbhatītā ca ye buddhā       vattamānā anāgatā 1-
                        evameva virocanti              migarājāva te 2- tayo.
      |327.31| Catunavute ito kappe          yaṃ saññamalabhiṃ tadā
                        duggatiṃ nābhijānāmi         buddhasaññāyidaṃ phalaṃ.
      |327.32| Sattavīse ito kappe          eko āsi mahīpati
                        araññasatto nāmena       cakkavatti mahabbalo.
      |327.33| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā nimittasaññako thero imā gāthāyo
abhāsitthāti.
                            Nimittasaññakattherassa apadānaṃ samattaṃ.
                            Chaṭṭhaṃ annasaṃsāvakattherāpadānaṃ (326)
     [328] |328.34| Suvaṇṇavaṇṇaṃ sambuddhaṃ         gacchantaṃ antarāpaṇe
                        kañcanagghiyasaṅkāsaṃ         battiṃsavaralakkhaṇaṃ.
      |328.35| Siddhatthaṃ sabbasiddhatthaṃ       aneñjaṃ aparājitaṃ
                        sambuddhaṃ atināmetvā     bhojayiṃ taṃ mahāmuniṃ.
@Footnote: 1 Yu. tathāgatā. 2 Yu. cetaso.
      |328.36| Muni kāruṇiko loke           obhāsayi mamaṃ tadā
                        buddhe cittaṃ pasādetvā    kappaṃ saggamhi modahaṃ.
      |328.37| Catunavute ito kappe          yaṃ dānamadadiṃ tadā
                        duggatiṃ nābhijānāmi         bhikkhadānassidaṃ phalaṃ.
      |328.38| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā annasaṃsāvako thero imā gāthāyo
abhāsitthāti.
                            Annasaṃsāvakattherassa apadānaṃ samattaṃ.
                           Sattamaṃ nigguṇḍipupphiyattherāpadānaṃ (327)



             The Pali Tipitaka in Roman Character Volume 32 page 397-402. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=323&items=6&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=323&items=6              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=323&items=6&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=323&items=6&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=323              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5210              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5210              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :