ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [326] |326.17| Jātiyā sattavassohaṃ   ahosiṃ mantapāragū
                       kulavaṃsaṃ 2- adhāresiṃ            yañño ussāpito 3- mayā.
      |326.18| Cullāsītisahassāni            pasū haññanti me tadā
                       sārasmiṃ 4- hi upanītāni     yaññatthāya upaṭṭhitā.
      |326.19| Ukkāmukho pahaṭṭhova 5-     khadiraṅgārasannibho
                       udayantova suriyo               puṇṇamāyeva candimā.
      |326.20| Siddhattho sabbasiddhattho    tilokamahitohito
                       upagantvāna sambuddho      idaṃ vacanamabravi.
@Footnote: 1 Ma. dūrato pana disvāna. 2 Ma. kulavattaṃ. 3 Ma. Yu. ussāhito.
@4 Ma. Yu. sārathambhupanītāni. 5 Yu. pahato va.
      |326.21| Ahiṃsā sabbapāṇānaṃ 1-   kumāra mama ruccati
                       theyyā ca aticārā ca         majjapānā ca ārati.
      |326.22| Rati ca samacariyāya               bāhusaccaṃ kataññutā
                       diṭṭhe dhamme parattha ca        dhammā ete pasaṃsiyā.
      |326.23| Ete dhamme bhāvayitvā       sabbasattahite rato
                       buddhe cittaṃ pasādetvā     bhāvehi maggamuttamaṃ.
      |326.24| Idaṃ vatvāna sabbaññū       lokajeṭṭho narāsabho
                       mamevaṃ anusāsitvā            vehāsaṃ uggato gato.
      |326.25| Pubbe cittaṃ visodhetvā      pacchā cittaṃ pasādayiṃ
                       tena cittappasādena          tusitaṃ upapajjahaṃ.
      |326.26| Catunavute ito kappe          yadā cittaṃ pasādayiṃ
                       duggatiṃ nābhijānāmi          buddhasaññāyidaṃ phalaṃ.
      |326.27| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā yaññasāmiko thero imā gāthāyo
abhāsitthāti.
                            Yaññasāmikattherassa apadānaṃ samattaṃ.
                           Pañcamaṃ nimittasaññakattherāpadānaṃ (325)



             The Pali Tipitaka in Roman Character Volume 32 page 399-400. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=326&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=326&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=326&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=326&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=326              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :