ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [383] |383.1| Sataraṃsī nāma bhagavā       sayambhū aparājito
                     vivekakāmo sambuddho          gocarāyābhinikkhami.
      |383.2| Phalahattho ahaṃ disvā            upagañchiṃ narāsabhaṃ
                     pasannacitto sumano            ambaṭaṃ 1- adadaṃ phalaṃ.
      |383.3| Catunavute ito kappe            yaṃ phalaṃ adadaṃ ahaṃ
                     duggatiṃ nābhijānāmi            phaladānassidaṃ phalaṃ.
      |383.4| Svāgataṃ vata me āsi             mama buddhassa santike
                     tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
      |383.5| Kilesā jhāpitā mayhaṃ         bhavā sabbe samūhatā
                     nāgova bandhanaṃ chetvā        viharāmi anāsavo.
      |383.6| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. avaṭaṃ. Yu. avaṇṭaṃ.

--------------------------------------------------------------------------------------------- page463.

Itthaṃ sudaṃ āyasmā ambaṭaphaladāyako thero imā gāthāyo abhāsitthāti. Ambaṭaphaladāyakattherassa apadānaṃ samattaṃ. Dutiyaṃ labujadāyakattherāpadānaṃ (382) [384] |384.7| Nagare bandhumatiyā āsiṃ ārāmiko tadā addasaṃ virajaṃ buddhaṃ gacchantaṃ anilañjase. |384.8| Labujassa phalaṃ gayha buddhaseṭṭhassadāsahaṃ ākāse ṭhitako santo paṭiggaṇhi mahāyaso. |384.9| Pītisañjananaṃ 1- mayhaṃ diṭṭhadhammasukhāvahaṃ phalaṃ buddhassa datvāna vippasannena cetasā. |384.10| Adhigañchiṃ tadā pītiṃ vipulañca sukhuttamaṃ uppajjateva ratanaṃ nibbattassa yahiṃ 2- tahiṃ. |384.11| Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |384.12| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |384.13| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. @Footnote: 1 Ma. Yu. vittisañjananaṃ .... 2 Ma. tahiṃ.

--------------------------------------------------------------------------------------------- page464.

|384.14| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā labujadāyako thero imā gāthāyo abhāsitthāti. Labujadāyakattherassa apadānaṃ samattaṃ. Tatiyaṃ udumbaraphaladāyakattherāpadānaṃ (383) [385] |385.15| Ninnagānadiyā 1- tīre vihāsi purisuttamo addasaṃ virajaṃ buddhaṃ ekaggaṃ susamāhitaṃ. |385.16| Tasmiṃ pasannamānaso kilesamaladhovane udumbaraphalaṃ gayha buddhaseṭṭhassadāsahaṃ. |385.17| Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |385.18| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |385.19| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |385.20| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Ma. Yu. vinatānadiyā.

--------------------------------------------------------------------------------------------- page465.

Itthaṃ sudaṃ āyasmā udumbaraphaladāyako thero imā gāthāyo abhāsitthāti. Udumbaraphaladāyakattherassa apadānaṃ samattaṃ. Catutthaṃ milakkhuphaladāyakattherāpadānaṃ (384) [386] |386.21| Vanantare buddhaṃ disvā atthadassiṃ mahāyasaṃ pasannacitto sumano milakkhussa 1- phalaṃ adaṃ. |386.22| Aṭṭhārase kappasate yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |386.23| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |386.24| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |386.25| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā milakkhuphaladāyako thero imā gāthāyo abhāsitthāti. Milakkhuphaladāyakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. pilakkhassādadiṃ phalaṃ.

--------------------------------------------------------------------------------------------- page466.

Pañcamaṃ phārusaphaladāyakattherāpadānaṃ (385) [387] |387.26| Suvaṇṇavaṇṇaṃ sambuddhaṃ āhutīnaṃ paṭiggahaṃ rathiyaṃ paṭipajjantaṃ phārusaphalaṃ adāsahaṃ. |387.27| Ekanavute ito kappe yaṃ phalaṃ adadaṃ ahaṃ duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |387.28| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |387.29| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |387.30| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā phārusaphaladāyako thero imā gāthāyo abhāsitthāti. Phārusaphaladāyakattherassa apadānaṃ samattaṃ. Chaṭṭhaṃ valliphaladāyakattherāpadānaṃ (386) [388] |388.31| Sabbe janā samāgamma āgamiṃsu vanaṃ tadā phalamanvesamānā te alabhiṃsu phalaṃ tadā.

--------------------------------------------------------------------------------------------- page467.

|388.32| Tatthaddasāsiṃ sambuddhaṃ sayambhuṃ aparājitaṃ pasannacitto sumano valliphalamadāsahaṃ. |388.33| Ekattiṃse ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |388.34| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |388.35| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |388.36| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā valliphaladāyako thero imā gāthāyo abhāsitthāti. Valliphaladāyakattherassa apadānaṃ samattaṃ. Sattamaṃ kadaliphaladāyakattherāpadānaṃ (387) [389] |389.37| Kaṇikāraṃva jalitaṃ puṇṇamāyeva candimaṃ jalantaṃ dīparukkhaṃva addasaṃ lokanāyakaṃ. |389.38| Kadaliyā 1- phalaṃ gayha adāsiṃ satthuno ahaṃ pasannacitto sumano vanditvāna apakkamiṃ. @Footnote: 1 Ma. Yu. kadaliphalaṃ paggayha.

--------------------------------------------------------------------------------------------- page468.

|389.39| Ekattiṃse ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |389.40| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |389.41| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |389.42| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā kadaliphaladāyako thero imā gāthāyo abhāsitthāti. Kadaliphaladāyakattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ panasaphaladāyakattherāpadānaṃ (388) [390] |390.43| Ajjuno nāma sambuddho himavante vasī tadā caraṇena ca sampanno samādhikusalo muni. |390.44| Kumbhamattaṃ gahetvāna panasaṃ jīvajīvakaṃ chattapaṇṇe ṭhapetvāna adāsiṃ satthuno ahaṃ. |390.45| Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.

--------------------------------------------------------------------------------------------- page469.

|390.46| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |390.47| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |390.48| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā panasaphaladāyako thero imā gāthāyo abhāsitthāti. Panasaphaladāyakattherassa apadānaṃ samattaṃ. Navamaṃ soṇakoṭivisattherāpadānaṃ (389)


             The Pali Tipitaka in Roman Character Volume 32 page 462-469. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=383&items=8&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=383&items=8&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=383&items=8&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=383&items=8&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=383              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5224              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5224              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :