ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [393] |393.1| Nagare haṃsavatiyā           āsiṃ dovāriko ahaṃ
                     akkhobbhaṃ 1- amitaṃ bhogaṃ       ghare sannicitaṃ mama.
      |393.2| Rahogato nisīditvā              pahaṃsitvāna mānasaṃ
                     nisajja pāsādavare               evaṃ cintesahaṃ tadā.
      |393.3| Bahū meva 2- gatā bhogā       phītaṃ antepuraṃ mama
                     rājāpi maṃ nimantesi 3-       ānando paṭhavissaro.
      |393.4| Ayañca buddho uppanno      adhiccuppattiko muni
                     saṃvijjanti ca me bhogā          dānaṃ dassāmi satthuno.
      |393.5| Padumena 4- rājaputtena      dinnaṃ dānavaraṃ jine
                     hatthināge ca pallaṅke        apassenaṃ canappakaṃ.
      |393.6| Ahaṃpi dānaṃ dassāmi             saṅghe gaṇavaruttame 5-
                     adinnapubbaṃ dānavaraṃ 6-       bhavissaṃ ādikammiko.
      |393.7| Cintetvāhaṃ bahuvidhaṃ              yāge yassa sukhaṃ phalaṃ
                     parikkhāradānamaddakkhiṃ         mama saṅkappapūraṇaṃ.
      |393.8| Parikkhārāni dassāmi           saṅghe gaṇavaruttame 7-
                     adinnapubbamaññesaṃ          bhavissaṃ ādikammiko.
@Footnote: 1 Ma. Yu. akkhobhaṃ. 2 Ma. Yu. bahūmedhigatā. 3 Ma. Yu. rājāpi sannimantesi.
@4 Yu. padume. 5-7 Po. Yu. guṇavaruttame. 6 Ma. Yu. adinnapubbamaññesaṃ.

--------------------------------------------------------------------------------------------- page477.

|393.9| Naḷakāre upāgamma chattaṃ kāresi tāvade chattasatasahassāni ekato sannipātayiṃ. |393.10| Dussasatahassāni ekato sannipātayiṃ pattasatasahassāni ekato sannipātayiṃ. |393.11| Vāsiyo satthake cāpi sūciyo nakhachedane heṭṭhā chatte ṭhapāpesiṃ kāretvā tadanucchave. |393.12| Vidhūpane tālapaṇṇe 1- morahatthe ca cāmare parissāvane teladhāre kārayiṃ tadanucchave. |393.13| Sūcighare aṃsavaddhe athopi kāyabandhane ādhārake ca sukate kārayiṃ tadanucchave. |393.14| Paribhogabhājane ca athopi lohathālake bhesajje 2- pūrayitvāna heṭṭhāchatte ṭhapesahaṃ. |393.15| Vacaṃ usīraṃ laṭṭhimadhuṃ pipphalimaricāni ca harītakiṃ siṅgiveraṃ sabbe pūresi bhājane. |393.16| Upāhanā pādukāyo atho udakapuñchane kattaradaṇḍe sukate kārayiṃ tadanucchave. |393.17| Osathaṃ añjanāpica 3- salākā dhammakuttarā kuñcikā pañcavaṇṇehi sibbite kuñcikāghare. |393.18| Āyoge dhūmanette ca athopi dīpadhārake tumbake ca karaṇḍe ca kārayiṃ tadanucchave. @Footnote: 1 Ma. Yu. tālavaṇṭe. 2 Yu. bhesajjaṃ. 3 Ma. Yu. osadhañjananāḷī ca.

--------------------------------------------------------------------------------------------- page478.

|393.19| Saṇḍāse pipphale ceva athopi malahārino 1- bhesajjathavike ceva kārayiṃ tadanucchave. |393.20| Āsandiyo pīṭhake ca pallaṅke caturomaye tadanucchave kāretvā heṭṭhāchatte ṭhapesahaṃ. |393.21| Uṇṇābhisiṃ 2- tulabhisiṃ athopi pīṭhakābhisiṃ bibbohane ca sukate kārayiṃ tadanucchave. |393.22| Kuruvinde madhusitthe telahatthapatāpakaṃ siveṭiphalakaṃ 4- suciṃ mañcaṃ attharaṇena ca. |393.23| Senāsane pādapuñche sayanāsanaḍaṇḍake dantapoṇe ca kathaliṃ 5- sīsalepanagandhake 6-. |393.24| Araṇiṃ 7- phalapīṭhe ca pattapidhānathālake udakassa kaṭacchuñca 8- cuṇṇakaṃ rajanambaṇaṃ. |393.25| Sammuñjanaṃ 9- udavatthaṃ tathā vassikasāṭakaṃ nisīdanaṃ kaṇḍucchādiṃ atha antaravāsakaṃ. |393.26| Uttarāsaṅgasaṅghāṭiṃ natthukaṃ mukhasodhanaṃ bilaṅgaloṇabhūtañca 10- madhuṃ ca dadhipānakaṃ. |393.27| Pupphasitthaṃ pilotiñca mukhapuñchanasuttakaṃ dātabbaṃ nāma yaṃ atthi yañca kappati satthuno. |393.28| Sabbametaṃ samānetvā ānandaṃ upasaṅkamiṃ upasaṅkamma rājānaṃ janetāraṃ mahāyasaṃ 11-. @Footnote: 1 Ma. Yu. malahārake. 2 Ma. Yu. ūṇṇābhisī ... piṭhakābhisī. 3 Ma. Yu. bimbohane. @4 Ma. Yu. sipāṭiphalake sucī. 5 Ma. āṭlī. 6 Ma. Yu. sīsālepanagandhake. @7 Ma. Yu. araṇī. 8 Ma. kaṭacchū ca. 9 Ma. sammajjanaṃ. 10 Ma. bilaṅgaloṇaṃ pahūtaṃ ca. @11 Ma. mahesino.

--------------------------------------------------------------------------------------------- page479.

|393.29| Sirasā abhivādetvā idaṃ vacanamabraviṃ ekato jātisaṃvaḍḍhā ubhinnaṃ ekato yaso 1-. |393.30| Sādhāraṇā sukhe dukkhe ubho ca anuvattakā atthi cetasikaṃ dukkhaṃ tavādheyyaṃ 2- arindama. |393.31| Yadi sakkosi taṃ dukkhaṃ vinodeyyāsi khattiya tava dukkhaṃ mama dukkhaṃ abhinnaṃ ekato manaṃ 3-. |393.32| Niṭṭhitanti vijānāsi 4- taṃ moceyya sace tuvaṃ jānāhi kho mahārāja dukkhaṃ me dubbinodayaṃ. |393.33| Bahuṃ samāno gajjassu etante duccajaṃ dhanaṃ 5- yāvatā vijite 6- atthi yāvatā mama jīvitaṃ. |393.34| Etehi yadi te attho dassāmi avikampito gajjitaṃ kho tayā deva micchā taṃ bahugajjitaṃ. |393.35| Jānissāmi tuvaṃ ajja sabbadhamme patiṭṭhitaṃ atibāḷhaṃ nipīḷesi dadamānassa me sato. |393.36| Kinte 7- sallapitenattho patthitaṃ te kathehi me icchāmahaṃ mahārāja buddhaseṭṭhaṃ anuttaraṃ. |393.37| Bhojayissāmi sambuddhaṃ vajjaṃ me māhu jīvitaṃ aññaṃ tehaṃ varaṃ dammi ayācito 8- tathāgato. |393.38| Adeyyo kassaci buddho maṇi jotiraso yathā nanu te gajjitaṃ deva yāva 9- jīvitamatthikaṃ. @Footnote: 1 Ma. manaṃ. Yu. yasaṃ. 2 Po. vinodetuṃ. 3 Ma. mano. 4 Ma. Yu. vijānāhi. @5 Ma. varaṃ. 6 Yu. vijitaṃ. 7 Ma. kiṃ te me piḷitenattho. 8 Ma. māyācittho @8 Ma. māyācittho tathāgataṃ. 9 Ma. yāva jīvitamattano.

--------------------------------------------------------------------------------------------- page480.

|393.39| Jīvitaṃ dadamānena yuttaṃ dātuṃ tathāgataṃ ṭhapanīyo mahāvīro adeyyo kassaci jino. |393.40| Na me paṭissuto buddho varassu amitaṃ dhanaṃ vinicchayaṃ pāpuṇāmi 1- pucchissāmi 2- vinicchaye. |393.41| Yathā saṇhaṃ kathessanti paṭipucchāma taṃ tathā rañño hatthe gahetvāna agamāsiṃ vinicchayaṃ. |393.42| Purato akkhadassānaṃ idaṃ vacanamabraviṃ suṇantu me akkhadassā rājā varaṃ adāsi me. |393.43| Na kiñci ṭhapayitvāna jīvitaṃpi pavārayiṃ 3- tassa me varadinnassa buddhaseṭṭhaṃ variṃ ahaṃ. |393.44| Sudinno hoti me buddho chindatha 4- saṃsayaṃ mama sussāma tava vacanaṃ bhūmipālassa rājino. |393.45| Ubhinnaṃ vacanaṃ sutvā chindissāmettha saṃsayaṃ sabbaṃ deva tayā dinnaṃ imassa sabbagāhitaṃ 5-. |393.46| Na kiñci ṭhapayitvāna jīvitaṃpi pavārayiṃ kicchappattova hutvāna yāvajīvamanuttaraṃ 6-. |393.47| Imaṃ sudukkhitaṃ ñatvā adāsiṃ sabbagāhitaṃ 7- parājayo tuvaṃ deva assa deyyo tathāgato. |393.48| Ubhinnaṃ saṃsayo chinno yathā saṇṭhamhi tiṭṭhatha rājā tattheva ṭhatvāna akkhadassetadabravi. @Footnote: 1 Ma. Yu. pāpuṇāma. 2 Ma. Yu. pucchissāma. 3 Po. Ma. Yu. pavārayi. @4 Yu. athavā. 5-7 Ma. Yu. sabbagāhikaṃ. 6 Ma. Yu. yācīvaramanuttaraṃ.

--------------------------------------------------------------------------------------------- page481.

|393.49| Sammā mayhaṃpi deyyātha puna buddhaṃ labhāmahaṃ pūretvā tava saṅkappaṃ bhojayitvā tathāgataṃ. |393.50| Puna deyyāsi sambuddhaṃ ānandassa yasassino akkhadassebhivādetvā ānandamapi 1- khattiyaṃ. |393.51| Tuṭṭho pamudito hutvā sambuddhaṃ upasaṅkamiṃ upasaṅkamma sambuddhaṃ oghatiṇṇaṃ anāsavaṃ. |393.52| Sirasā abhivādetvā idaṃ vacanamabraviṃ vasīsatasahassehi adhivāsehi cakkhumā. |393.53| Hāsayanto mama cittaṃ nivesanamupehi me padumuttaro lokavidū āhutīnaṃ paṭiggaho. |393.54| Mama saṅkappamaññāya adhivāsesi cakkhumā adhivāsanamaññāya abhivādiya satthuno. |393.55| Haṭṭho udaggacittohaṃ nivesanamupāgamiṃ mittāmacce samānetvā idaṃ vacanamabraviṃ. |393.56| Sudullabho mayā laddho maṇi jotiraso yathā kena taṃ pūjayissāmi 2- appameyyo anūpamo. |393.57| Atulo asamo dhīro 3- jino appaṭipuggalo tathāsamasamo ceva adutiyo narāsabho. |393.58| Dukkaraṃ adhikāraṃ hi buddhānucchavikaṃ mayā 4- nānāpupphe samānetvā karoma pupphamaṇḍapaṃ. @Footnote: 1 Ma. Yu. ānandañcāpi. 2 Ma. Yu. pūjayissāma. 3 Yu. vīro. 4 Yu. tayā.

--------------------------------------------------------------------------------------------- page482.

|393.59| Buddhānucchavikaṃ etaṃ sabbapūjā bhavissati uppalaṃ padumaṃ vāpi vassikaṃ adhimuttakaṃ. |393.60| Campakaṃ nāgapupphañca maṇḍapaṃ kārayiṃ ahaṃ satāsanasahassāni chattachāyāya paññapiṃ. |393.61| Pacchimaṃ āsanaṃ mayhaṃ adhikaṃ satamagghati satāsanasahassāni chattachāyāya paññapiṃ. |393.62| Paṭiyādetvā annapānaṃ kālaṃ ārocayiṃ ahaṃ ārocitamhi kālamhi padumuttaro mahāmuni. |393.63| Vasīsatasahassehi nivesanamupesi me dhārentaṃ uparicchattaṃ suphullapupphamaṇḍape. |393.64| Vasīsatasahassehi nisīdi purisuttamo chattasatasahassāni satasahassamāsanaṃ. |393.65| Kappiyaṃ anavajjañca paṭiggaṇhāhi cakkhumā padumuttaro lokavidū āhutīnaṃ paṭiggaho. |393.66| Mamaṃ tāretukāmo so sampaṭicchi mahāmuni bhikkhuno ekamekassa paccekaṃ pattadāsahaṃ. |393.67| Jahiṃsu sambhataṃ 1- pattaṃ lohapattaṃ adhārayuṃ sattarattindivaṃ buddho nisīdi pupphamaṇḍape. |393.68| Bodhayanto bahū satte dhammacakkaṃ pavattayi dhammacakkaṃ pavattento heṭṭhato pupphamaṇḍape. @Footnote: 1 Ma. sumbhakaṃ. Yu. pupphakaṃ.

--------------------------------------------------------------------------------------------- page483.

|393.69| Cullāsītisahassānaṃ dhammābhisamayo ahu sattame divase patte padumuttaro mahāmuni. |393.70| Chattachāyāya nisinno imā gāthā abhāsatha anūnakaṃ dānavaraṃ yo me pādāsi māṇavo. |393.71| Tamahaṃ kittayissāmi suṇātha mama bhāsato hatthī assā rathā pattī senā ca caturaṅginī. |393.72| Parivāressanti taṃ 1- niccaṃ sabbadānassidaṃ phalaṃ hatthiyānaṃ assayānaṃ sivikaṃ 2- sandamānikaṃ. |393.73| Upaṭṭhissanti taṃ niccaṃ sabbadānassidaṃ phalaṃ saṭṭhī rathasahassāni sabbālaṅkārabhūsitā. |393.74| Parivāressanti taṃ niccaṃ sabbadānassidaṃ phalaṃ saṭṭhī turiyasahassāni bheriyo samalaṅkatā. |393.75| Vajjayissanti taṃ niccaṃ sabbadānassidaṃ phalaṃ chaḷāsītisahassāni nāriyo samalaṅkatā. |393.76| Vicittavatthābharaṇā āmuttamaṇikuṇḍalā āḷāramukhā 3- hasulā susaññā tanumajjhimā. |393.77| Parivāressanti taṃ niccaṃ sabbadānassidaṃ phalaṃ tiṃsakappasahassāni devaloke ramissati. |393.78| Sahassakkhattuṃ devindo devarajjaṃ karissati sahassakkhattuṃ rājā ca cakkavatti bhavissati. @Footnote: 1 Ma. Yu. sabbattha maṃ. 2 Ma. sivikā sandamānikā. 3 Ma. āḷārapamhā.

--------------------------------------------------------------------------------------------- page484.

|393.79| Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ devaloke vasantassa puññakammasamaṅgino. |393.80| Devalokānupariyante 1- ratanachattaṃ dharissati icchissati yadā vāyaṃ 2- chadanaṃ dussapupphajaṃ. |393.81| Imassa cittamaññāya nivaddhaṃ chādayissati devalokā cavitvāna sukkamūlena codito. |393.82| Puññakammena saṃyutto brahmabandhu bhavissati kappasatasahassamhi okkākakulasambhavo. |393.83| Gotamo nāma nāmena satthā loke bhavissati sabbametaṃ abhiññāya gotamo sakyapuṅgavo. |393.84| Bhikkhusaṅghe nisīditvā etadagge ṭhapessati pilindavaccho nāmena hessati satthusāvako. |393.85| Devānaṃ asurānañca gandhabbānañca sakkato bhikkhūnaṃ bhikkhunīnañca gihīnañca tatheva so. |393.86| Piyo hutvāna sabbesaṃ viharissatināsavo satasahasse kataṃ kammaṃ phalaṃ dassesi me idha. |393.87| Sumutto saravegova kilese jhāpayiṃ 3- ahaṃ aho me sukataṃ kammaṃ puññakkhette anuttare. |393.88| Yattha kāraṃ karitvāna pattosmi acalaṃ padaṃ anūnakaṃ dānavaraṃ adāsi yo hi māṇavo. @Footnote: 1 Ma. devalokapariyantaṃ. 2 Ma. chāyaṃ. Yu. cāyaṃ. 3 Ma. jhāpayī mama. Yu. jhāpayissati.

--------------------------------------------------------------------------------------------- page485.

|393.89| Ādipubbaṅgamo āsi tassa dānassidaṃ phalaṃ chatte 1- sugate datvāna saṅghe gaṇavaruttame 2-. |393.90| Aṭṭhānisaṃse anubhomi kammānucchavike mama sītaṃ uṇhaṃ na jānāmi rajojallaṃ na limpati. |393.91| Anupaddavo anīti ca homi apacito sadā sukhumacchaviko homi visadaṃ homi mānasaṃ. |393.92| Chattasatasahassāni bhave saṃsarato mama sabbālaṅkārayuttāni tassa kammassa vāhasā. |393.93| Imaṃ 3- jātiṃ ṭhapetvāna matthake dhārayanti me tasmā 4- imāya jātiyā natthi me chattadhāraṇā. |393.94| Mama sabbaṃ kataṃ kammaṃ vimuttichattapattiyā dussāni sugate datvā saṅghe gaṇavaruttame. |393.95| Aṭṭhānisaṃse anubhomi kammānucchavike mama suvaṇṇavaṇṇo virajo sappabhāso patāpavā. |393.96| Siniddhaṃ hoti me gattaṃ bhave saṃsarato mama dussasatasahassāni setā pītā ca lohitā. |393.97| Dhārenti matthake mayhaṃ dussadānassidaṃ phalaṃ koseyyakambaliyāni khomakappāsikāni ca. |393.98| Sabbattha paṭilabhāmi tesaṃ nissandato ahaṃ patte ca sugate datvā saṅghe gaṇavaruttame. @Footnote: 1 Ma. chatte ca sukate datvā. 2 Po. Ma. Yu. guṇavaruttame. ito paraṃ īdisameva. @3 Yu. idaṃ. 4 Ma. kasmā.

--------------------------------------------------------------------------------------------- page486.

|393.99| Dasānisaṃse anubhomi kammānucchavike mama suvaṇṇathāle maṇithāle rajatepica thālake. |393.100| Lohitaṅkamaye thāle paribhuñjāmi sabbadā anupaddavo anīti ca homi apacito sadā. |393.101| Lābhī annassa pānassa vatthassa sayanassa ca na vinassanti me bhogā ṭhitacitto bhavāmahaṃ. |393.102| Dhammakāmo sadā homi appakleso anāsavo devaloke manusse vā anubandhā ime guṇā. |393.103| Chāyā yathāpi rūpassa 1- sabbattha na jahanti maṃ cittabandhanasambaddhā sukatā vāsiyo bahū. |393.104| Datvāna buddhaseṭṭhassa saṅghassa ca tathevahaṃ aṭṭhānisaṃse anubhomi kammānucchavike mama. |393.105| Sūro 2- homi 3- visārī ca vesārajjesu pāramī dhitiviriyavā homi paggahitamano sadā. |393.106| Kilesacchedanaṃ ñāṇaṃ sukhumaṃ atulaṃ suciṃ sabbattha paṭilabhāmi tassa nissandato mama. |393.107| Akakkase apharuse adhote satthake bahū pasannacitto datvāna buddhe saṅghe tatheva ca. |393.108| Pañcānisaṃse anubhomi kammānucchavike mama kalyāṇamittaṃ viriyaṃ khantiñca mettisatthakaṃ. @Footnote: 1 Ma. Yu. rukkhassa. 2 Po. sīho. 3 Ma. homa.

--------------------------------------------------------------------------------------------- page487.

|393.109| Taṇhāsallassa chinnattā paññāsatthaṃ anuttaraṃ vajirena samaṃ ñāṇaṃ tesaṃ nissandato labhe. |393.110| Sūciyo sugate datvā saṅghe gaṇavaruttame pañcānisaṃse anubhomi kammānucchavike mama. |393.111| Namassiyo kaṅkhacchedo abhirūpo ca bhogavā tikkhapañño sadā homi saṃsaranto bhavābhave. |393.112| Gambhīraṃ nipuṇaṃ ṭhānaṃ atthaṃ ñāṇena passayiṃ vajiraggasamaṃ ñāṇaṃ hoti me tamaghātanaṃ. |393.113| Nakhacchedane sugate datvā saṅghe gaṇavaruttame pañcānisaṃse anubhomi kammānucchavike mama. |393.114| Dāsadāsī gavasse ca bhaṭake nāṭake 1- bahū nhāpite bhattake sūde sabbattheva labhāmahaṃ. |393.115| Vidhūpane sugate datvā tālapaṇṇe ca sobhane aṭṭhānisaṃse anubhomi kammānucchavike mama. |393.116| Sītaṃ uṇhaṃ na jānāmi pariḷāho na vijjati darathaṃ nābhijānāmi cittasantāpanaṃ mama. |393.117| Rāgaggi dosamohaggi mānaggi diṭṭhiaggi ca sabbaggi nibbuto mayhaṃ tassa nissandato mama. |393.118| Morahatthe cāmariyo datvā saṅghe gaṇuttame upasantakilesohaṃ viharāmi anaṅgaṇo. @Footnote: 1 Yu. ārakkhe.

--------------------------------------------------------------------------------------------- page488.

|393.119| Parissāvane sugate datvā sugate 1- dhammakuttare pañcānisaṃse anubhomi kammānucchavike mama. |393.120| Sabbesaṃ samatikkamma dibbaṃ āyuṃ labhāmahaṃ appasayho sadā homi corapaccatthikehi vā. |393.121| Satthena vā visena vā vihesaṃpi na kubbate antarāmaraṇaṃ natthi tesaṃ nissandato mama. |393.122| Teladhāre sugate datvā saṅghe gaṇavaruttame pañcānisaṃse anubhomi kammānucchavike mama. |393.123| Sucārurūpo subhaddo 2- susamuggatamānaso avikkhepamano homi sabbārakkhehi rakkhito. |393.124| Sūcighare sugate datvā saṅghe gaṇavaruttame tīṇānisaṃse anubhomi kammānucchavike mama. |393.125| Cetosukhaṃ kāyasukhaṃ iriyāpathajaṃ sukhaṃ ime guṇe paṭilabhāmi 3- tassa nissandato ahaṃ. |393.126| Aṃsavaddhe jine datvā saṅghe gaṇavaruttame tīṇānisaṃse anubhomi kammānucchavike mama. |393.127| Saddhamme gāḷhaṃ 4- vindāmi sarāmi dutiyaṃ bhavaṃ sabbattha succhavi homi tassa nissandato ahaṃ. |393.128| Kāyabandhe jine 5- datvā saṅghe gaṇavaruttame chānisaṃse anubhomi kammānucchavike mama. @Footnote: 1 Yu. saṅghe gaṇuttame. Ma. dhammakaruttame. 2 Yu. sugato. 3 Ma. paṭilabhe. @4 Po. bandhāmi. Ma. Yu. gādhaṃ. 5 Yu. sugate.

--------------------------------------------------------------------------------------------- page489.

|393.129| Samādhīsu na kampāmi vasī homi samādhisu abhejjapariso homi ādeyyavacano sadā. |393.130| Upaṭṭhitassati homi tāso mayhaṃ na vijjati devaloke manusse vā anubandhā ime guṇā. |393.131| Ādhārake jine datvā saṅghe gaṇavaruttame pañcavaṇṇe 1- bhayābhāvo acalo homi kenaci. |393.132| Yekeci me sutā dhammā satiñāṇappabodhanā dhatā 2- me na vinassanti bhavanti suvinicchitā. |393.133| Bhājane paribhoge ca datvā buddhe gaṇuttame tīṇānisaṃse anubhomi kammānucchavike mama. |393.134| Sovaṇṇamaye maṇimaye athopi phalikāmaye lohitaṅkamaye ceva labhāmi bhājane ahaṃ. |393.135| Bhariyā dāsadāsī ca hatthissarathapattike itthī patibbatā ceva paribhogāni sabbadā. |393.136| Vijjā mantapade ceva vividhe āgame bahū sabbasippaṃ nisāmemi paribhogāni sabbadā. |393.137| Thālake sugate datvā saṅghe guṇavaruttame tīṇānisaṃse anubhomi kammānucchavike mama. |393.138| Sovaṇṇamaye maṇimaye athopi phalikāmaye lohitaṅkamaye ceva labhāmi thālake ahaṃ. @Footnote: 1 Ma. Yu. pañcavaṇṇehi dāyādo. 2 Yu. vatā.

--------------------------------------------------------------------------------------------- page490.

|393.139| Assaṭṭhake phalamaye atho pokkharapattake madhupānakasaṅkhe ca labhāmi thālake ahaṃ. |393.140| Vatte guṇe paṭipattiṃ 1- ācārakiriyāsu ca ime guṇe paṭilabhe tassa nissandato ahaṃ. |393.141| Bhesajjaṃ sugate datvā saṅghe gaṇavaruttame dasānisaṃse anubhomi kammānucchavike mama. |393.142| Āyuvā balavā dhīro vaṇṇavā yasavā sukhī anupaddavo anīti ca homi 2- apacito sadā na me piyaviyogatthi tassa nissandato mama. |393.143| Upāhane jine datvā saṅghe gaṇavaruttame tīṇānisaṃse anubhomi kammānucchavike mama. |393.144| Hatthiyānaṃ assayānaṃ sivikaṃ sandamānikaṃ saṭṭhī rathasahassāni parivārenti maṃ sadā. |393.145| Maṇimayā tambamayā 3- soṇṇarajatapādukā nibbattanti paduddhāre bhave saṃsarato mama. |393.146| Niyāmaṃ paṭidhāvanti 4- ācāraguṇasodhanaṃ 5- ime guṇe paṭilabhe tassa nissandato ahaṃ. |393.147| Pāduke sugate datvā saṅghe guṇavaruttame iddhipādukamāruyha viharāmi yathicchakaṃ. @Footnote: 1 Ma. paṭipatti. Yu. paṭilabhe. 2 Yu. bhomi cāpacito sadā. 3 Yu. maṇḍalakā. @4 Ma. sati dhāvanti. 5 Ma. āguācārasodhanaṃ.

--------------------------------------------------------------------------------------------- page491.

|393.148| Mukhapuñchanaṃ 1- sugate datvā saṅghe gaṇavaruttame pañcānisaṃse anubhomi kammānucchavike mama. |393.149| Suvaṇṇavaṇṇo virajo sappabhāso patāpavā siniddhaṃ hoti me gattaṃ rajojallaṃ na limpati. |393.150| Ime guṇe paṭilabhe tassa nissandato ahaṃ kattaradaṇḍe sugate datvā saṅghe gaṇavaruttame 2-. |393.151| Pañcānisaṃse 3- anubhomi kammānucchavike mama puttā mayhaṃ bahū honti tāso mayhaṃ na vijjati. |393.152| Appasayho sadā homi sabbārakkhehi rakkhito khalitampi 4- na jānāmi abhantaṃ mānasaṃ mama. |393.153| Osathaṃ añjanaṃ datvā saṅghe 5- gaṇavaruttame aṭṭhānisaṃse anubhomi kammānucchavike mama. |393.154| Visālanayano homi setapito ca lohito anāvilapasannakkho sabbarogavivajjito. |393.155| Labhāmi dibbanayanaṃ paññācakkhuṃ anuttaraṃ ime guṇe paṭilabhe tassa nissandato ahaṃ. |393.156| Kuñcike sugate datvā saṅghe gaṇavaruttame dhammadvāravivaraṇaṃ labhāmi ñāṇakuñcikaṃ. |393.157| Kuñcikānaṃ ghare datvā saṅghe 6- gaṇavaruttame dvānisaṃse anubhomi kammānucchavike mama. @Footnote: 1 Ma. Yu. mukhapuñchanacole datvā buddhe gaṇuttame. 2 Ma. gaṇuttame. @3 Ma. Yu. chānisaṃse. 4 Yu. jalitaṃ maṃ na jānāmi. 5-6 Ma. Yu. buddhe @saṅghe gaṇuttame.

--------------------------------------------------------------------------------------------- page492.

|393.158| Appakodho anupāyāso saṃsaranto bhave ahaṃ āyoge sugate datvā saṅghe gaṇavaruttame. |393.159| Pañcānisaṃse anubhomi kammānucchavike mama samādhīsu na kampāmi vasī homi samādhisu. |393.160| Abhejjapariso homi ādeyyavacano sadā jāyati 1- bhogasampatti bhave saṃsarato mama. |393.161| Dhūmanette jine datvā saṅghe gaṇavaruttame tīṇānisaṃse anubhomi kammānucchavike mama. |393.162| Sati me ujukā hoti susambandhā ca nhāruyo 2- labhāmi dibbasayanaṃ 3- tassa nissandato ahaṃ. |393.163| Dīpadāne 4- jine datvā saṅghe gaṇavaruttame tīṇānisaṃse anubhomi kammānucchavike mama. |393.164| Jātimā aṅgasampanno paññavā buddhasammato ime guṇe paṭilabhe tassa nissandato mama 5-. |393.165| Tumbake ca karaṇḍe ca datvā buddhe gaṇuttame dasānisaṃse anubhomi kammānucchavike mama. |393.166| Tadā 6- gutto 7- sukhasamaṅgī mahāyasavā tathā gati vibhattigatto 8- sukhumālo sabbītiparivajjito. |393.167| Vipule ca guṇe lābhī sammānacalanā 9- mama suvivajjitaubbego tumbake ca karaṇḍake. @Footnote: 1 Yu. jāticca. 2 Ma. nahāravo. 3 Ma. Yu. dibbanayanaṃ. 4 Ma. Yu. dīpadhāre. @5 Ma. Yu. ahaṃ. 6 Yu. sadā. 7 Ma. sugutto. 8 Ma. vipattivigato. Yu. bhattikato. @9 Ma. samāvacalanā.

--------------------------------------------------------------------------------------------- page493.

|393.168| Labhāmi caturo vaṇṇe hatthissaratanāni ca tāni me na vinassanti tumbakāre 1- idaṃ phalaṃ. |393.169| Hatthalīlaṅgake 2- datvā buddhe saṅghe gaṇuttame pañcānisaṃse anubhomi kammānucchavike mama. |393.170| Sabbalakkhaṇasampanno āyupaññāsamāhito sabbāyāsavinimutto kāyo me hoti sabbadā. |393.171| Tanudhāre sunisite saṅghe datvāna pipphale kilesakantanaṃ ñāṇaṃ labhāmi atulaṃ suciṃ. |393.172| Saṇḍāse sugate datvā saṅghe gaṇavaruttame kilesaluñcanaṃ 3- ñāṇaṃ labhāmi atulaṃ suciṃ. |393.173| Natthuke sugate datvā saṅghe gaṇavaruttame aṭṭhānisaṃse anubhomi kammānucchavike mama. |393.174| Saddhā sīlaṃ hiriñcāpi atha ottappiyaṃ guṇaṃ sutaṃ cāgañca khantī 4- ca paññā me aṭṭhamaṃ guṇaṃ. |393.175| Pīṭhake sugate datvā saṅghe gaṇavaruttame pañcānisaṃse anubhomi kammānucchavike mama. |393.176| Ucce kule pajāyāmi mahābhogo bhavāmahaṃ sabbe maṃ apacāyanti kitti abbhuggatā mama. |393.177| Kappasatasahassāni pallaṅkā caturassakā parivārenti maṃ niccaṃ saṃvibhāgarato ahaṃ. @Footnote: 1 Ma. Yu. tumbadāne. 2 Ma. malaharaṇiyo. 3 Ma. kilesabhañjanaṃ. 4 Ma. Yu. khantiñca.

--------------------------------------------------------------------------------------------- page494.

|393.178| Bhisiyo sugate datvā saṅghe gaṇavaruttame chānisaṃse anubhomi kammānucchavike mama. |393.179| Samasugattopacito 1- muduko cārudassano labhāmi ñāṇapavaraṃ 2- bhisidānassidaṃ phalaṃ. |393.180| Tūlikā vikatikāyo kaṭissā cittakā bahū varapotthake kambale ca labhāmi vividhe ahaṃ. |393.181| Pāvārake ca muduke mudukājinaveṇiyo labhāmi vividhaṭṭhāne 3- bhisidānassidaṃ phalaṃ. |393.182| Yato sarāmi attānaṃ yato pattosmi viññutaṃ atuccho jhānamañcomhi bhisidānassidaṃ phalaṃ. |393.183| Bibbohane jine datvā saṅghe gaṇavaruttame chānisaṃse anubhomi kammānucchavike mama. |393.184| Uṇṇike padumake ca atho lohitacandane bibbohane upātemi 4- uttamaṅgaṃ sadā mama. |393.185| Aṭṭhaṅgike maggavare sāmaññe caturo phale tesu ñāṇaṃ uppādetvā 5- vihare niccakālikaṃ. |393.186| Dāne dame saññame ca appamaññāsu rūpisu tesu ñāṇaṃ uppādetvā vihare sabbakālikaṃ. |393.187| Vatte guṇe ca 6- paṭime ācārakiriyāsu ca tesu ñāṇaṃ uppādetvā vihare sabbadā ahaṃ. @Footnote: 1 Yu. samaṃ sambhattopacito. 2 Ma. Yu. ñāṇaparivāraṃ. 3 Ma. Yu. vividhatthāre. @4 Ma. upādhemi. Yu. upādemi. 5 Yu. sabbattha upānetvā. @6 Ma. paṭipatti. Yu. pañcame.

--------------------------------------------------------------------------------------------- page495.

|393.188| Caṅkame vā padhāne vā viriye bodhipakkhike 1- tesu ñāṇaṃ uppādetvā viharāmi yathicchakaṃ. |393.189| Sīlaṃ samādhi paññā ca vimutti ca anuttarā tesu ñāṇaṃ uppādetvā viharāmi sukhaṃ ahaṃ. |393.190| Phalapīṭhe jine datvā saṅghe gaṇavaruttame dvānisaṃse 2- anubhomi kammānucchavike mama. |393.191| Soṇṇamaye maṇimaye dantasāramaye bahū pallaṅkaseṭṭhe vindāmi phalapīṭhassidaṃ phalaṃ. |393.192| Pādapīṭhe jine datvā saṅghe gaṇavaruttame dvānisaṃse anubhomi kammānucchavike mama. |393.193| Labhāmi bahuke yāne pādapīṭhassidaṃ phalaṃ dāsī dāsā ca bhariyā ye caññe anujīvino. |393.194| Sammā paricaranteva 3- pādapīṭhassidaṃ phalaṃ telaabbhañjane datvā saṅghe gaṇavaruttame. |393.195| Pañcānisaṃse anubhomi kammānucchavike mama abyādhitā rūpavatā khippaṃ dhammanisandhitā 4-. |393.196| Lābhitā annapānassa āyuṃ pañcamakaṃ mama sappitelañca datvāna saṅghe gaṇavaruttame. |393.197| Pañcānisaṃse anubhomi kammānucchavike mama thāmavā rūpasampanno pahaṭṭhatanujo sadā. @Footnote: 1 Ma. bodhipakkhiye. 2 Yu. caturānisaṃse. 3 Ma. Yu. paricarante maṃ. @4 Ma. Yu. dhammanisantitā.

--------------------------------------------------------------------------------------------- page496.

|393.198| Abyādhi 1- ca sadā homi sappitelassidaṃ phalaṃ mukhadhovanaṃ datvāna saṅghe gaṇavaruttame. |393.199| Pañcānisaṃse anubhomi kammānucchavike mama visuddhakaṇṭho madhussaro kāsasāsavivajjito. |393.200| Uppalagandho mukhato upavāyati me sadā dadhiṃ datvāna sampannaṃ buddhe saṅghe gaṇuttame. |393.201| Bhuñjāmi amataṃ bhattaṃ 2- varaṃ kāyagatāsatiṃ vaṇṇagandharasopetaṃ madhuṃ datvā jine gaṇe. |393.202| Anūpamaṃ anaññampi 3- labhāmi vimuttirasaṃ yathābhūtaṃ rasaṃ datvā buddhe saṅghe gaṇuttame. |393.203| Caturo phale anubhomi kammānucchavike mama annapānañca datvāna buddhe saṅghe gaṇuttame. |393.204| Dasānisaṃse anubhomi kammānucchavike mama āyuvā balavā dhīro vaṇṇavā yasavā sukhī. |393.205| Lābhī annassa pānassa sūro paññāṇavā tathā 4- ime guṇe paṭilabhe saṃsaranto bhave ahaṃ. |393.206| Dhūpaṃ datvāna sugate saṅghe gaṇavaruttame dasānisaṃse anubhomi kammānucchavike mama. |393.207| Sugandhadeho yasavā sīghapañño ca kittimā tikkhapañño bhūripañño hāsagambhīrapaññavā. @Footnote: 1 Ma. abyādhi visado homi. Yu. ... visajī .... 2 Yu. cittaṃ. @3 Ma. Yu. atuliyaṃ pive muttirasaṃ ahaṃ. 4 Ma. sadā.

--------------------------------------------------------------------------------------------- page497.

|393.208| Vepullajavanasappañño 1- saṃsaranto bhavābhave tasseva vāhasā dāni patto santisukhaṃ sivaṃ. |393.209| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |393.210| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |393.211| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā pilindavaccho thero imā gāthāyo abhāsitthāti. Pilindavacchattherassa apadānaṃ samattaṃ. Dutiyaṃ selattherāpadānaṃ (392)


             The Pali Tipitaka in Roman Character Volume 32 page 476-497. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=393&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=393&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=393&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=393&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=393              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5304              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5304              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :