ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [8] |8.438| Nagare haṃsavatiyā               sujāto nāma brāhmaṇo
                           asītikoṭisannicayo 2-     pahūtadhanadhaññavā.
           |8.439| Ajjhāyako mantadharo         tiṇṇaṃ vedāna pāragū
                           lakkhaṇe itihāse ca        saddhamme pāramiṃ gato.
@Footnote: 1 Ma. abhāsayiṃ.. 2 Ma. Yu. asītikoṭinicayo.

--------------------------------------------------------------------------------------------- page54.

|8.440| Paribbajā ekasikhā gotamā buddhasāvakā carakā tāpasā ceva caranti mahiyā tadā. |8.441| Tepi maṃ parivārenti brāhmaṇo vissuto iti bahū janā maṃ pūjenti 1- nāhaṃ pūjemi kiñcinaṃ. |8.442| Pūjārahaṃ na passāmi mānathaddho ahaṃ tadā buddhoti vacanaṃ natthi tāva nuppajjate jino. |8.443| Accayena ahorattaṃ padumuttaranāyako 2- sabbaṃ tamaṃ vinodetvā loke uppajji cakkhumā. |8.444| Vitthārike bahū jaññe puthubhūte ca sāsane upāgami tadā buddho nagaraṃ haṃsasavhayaṃ. |8.445| Pitu atthāya so buddho dhammaṃ desesi cakkhumā tena kālena parisā samantā yojanaṃ tadā. |8.446| Sammato manujānaṃ yo 3- sunando nāma tāpaso yāvatā buddhaparisā pupphehicchādayi tadā. |8.447| Catusaccaṃ pakāsento seṭṭhe ca pupphamaṇḍape koṭisatasahassānaṃ dhammābhisamayo ahu. |8.448| Sattarattindivaṃ buddho vassitvā dhammavuṭṭhiyā aṭṭhame divase patte sunandaṃ kittayī jino. |8.449| Devaloke manusse vā saṃsaranto ayaṃ bhave sabbesaṃ pavaro hutvā bhavesu saṃsarissati. @Footnote: 1 Ma. Yu. bahujjano maṃ pūjeti. 2 Ma. padumuttaranāmako. 3 Ma. Yu. so.

--------------------------------------------------------------------------------------------- page55.

|8.450| Kappasatasahassamhi okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |8.451| Tassa dhammesu dāyādo oraso dhammanimmito mantānīputto puṇṇoti hessati satthu sāvako. |8.452| Evaṃ kittayi sambuddho sunandaṃ tāpasaṃ tadā hāsayanto janaṃ sabbaṃ dassayanto sakaṃ balaṃ. |8.453| Katañjalī namassanti sunandaṃ tāpasaṃ tadā 1- buddhe kāraṃ karitvāna sodhesi gatimattano. |8.454| Tattha me ahu saṅkappo sutvāna munino vacaṃ ahaṃ 2- kāraṃ karissāmi yathā passāmi gotamaṃ. |8.455| Evāhaṃ cintayitvāna kiriyaṃ cintayiṃ mamaṃ kyāhaṃ kammaṃ ācarāmi puññakkhette anuttare. |8.456| Ayañca pāṭhiko bhikkhu sabbapāṭhīna 3- sāsane vinaye agganikkhitto taṃ ṭhānaṃ patthayiṃ 4- ahaṃ. |8.457| Idaṃ me amitaṃ bhogaṃ akkhobhaṃ sāgarūpamaṃ tena bhogena buddhassa ārāmaṃ māpaye ahaṃ. |8.458| Sobhanaṃ nāma ārāmaṃ nagarassa puratthato katvā 5- satasahassena saṅghārāmaṃ amāpayiṃ. |8.459| Kūṭāgāre ca pāsāde maṇḍape hammiye guhā caṅkame sukate katvā saṅghārāme 6- amāpayiṃ. @Footnote: 1 Ma. janā. 2 Ma. ahampi kāraṃ kassāmi. 3 Ma. sabbapāṭhissa. Yu. sabbapāṭhikasāsane. @4 Ma. Yu. patthaye. 5 Ma. kiṇitvā. 6 Ma. saṅghārāmaṃ.

--------------------------------------------------------------------------------------------- page56.

|8.460| Jantāgharaṃ aggisālaṃ atho udakamāḷakaṃ nhānagharaṃ māpayitvā bhikkhusaṅghassadāsahaṃ. |8.461| Āsandiyo ca pīṭhake paribhoge ca bhājane ārāmikañca bhesajjaṃ sabbametaṃ adāsahaṃ. |8.462| Ārakkhaṃ paṭṭhapetvāna pākāraṃ kārayiṃ daḷhaṃ mā naṃ koci viheṭhesi santacittāna tādinaṃ. |8.463| Āvāse 1- satasahasse saṅghārāme 2- amāpayiṃ vepullataṃ māpayitvā sambuddhaṃ upanāmayiṃ. |8.464| Niṭṭhāpito mayārāmo sampaṭiccha tuvaṃ muni niyyādessāmi taṃ 3- dhīra adhivāsehi cakkhuma. |8.465| Padumuttaro lokavidū āhutīnaṃ paṭiggaho mama saṅkappamaññāya adhivāsehi nāyako. |8.466| Adhivāsanamaññāya sabbaññussa mahesino bhojanaṃ paṭiyādetvā kālamārocayiṃ ahaṃ. |8.467| Ārocitamhi kālamhi padumuttaranāyako khīṇāsavasahassehi ārāmaṃ me upāgami. |8.468| Nisinnakālamaññāya annapānena tappayiṃ bhuttāvīkālamaññāya idaṃ vacanamabraviṃ. |8.469| Kīto satasahassena tattakeneva kārito sobhano nāma ārāmo sampaṭiccha tuvaṃ muni. @Footnote: 1 Ma. satasahassenāvāsaṃ. 2 Yu. saṅghārāmaṃ. 3 Yu. te vīra. Ma. taṃ vīra.

--------------------------------------------------------------------------------------------- page57.

|8.470| Iminā bhūmidānena cetanāpaṇidhīhi ca bhave nibbattamānohaṃ labhāmi mama patthitaṃ. |8.471| Paṭiggahetvā sambuddho saṅghārāmaṃ sumāpitaṃ bhikkhusaṅghe nisīditvā idaṃ vacanamabravi. |8.472| Yo so buddhassa pādāsi saṅghārāmaṃ sumāpitaṃ tamahaṃ kittayissāmi suṇātha mama bhāsato. |8.473| Hatthī assā rathā pattī senā ca caturaṅginī parivārentimaṃ niccaṃ saṅghārāmassidaṃ phalaṃ. |8.474| Saṭṭhī turiyasahassāni bheriyo samalaṅkatā parivārentimaṃ niccaṃ saṅghārāmassidaṃ phalaṃ. |8.475| Chaḷāsītisahassāni nāriyo samalaṅkatā vicittavatthābharaṇā āmuttamaṇikuṇḍalā. |8.476| Āḷāramukhā 1- hasulā susaññā tanumajjhimā parivāressantimaṃ niccaṃ saṅghārāmassidaṃ phalaṃ. |8.477| Tiṃsakappasahassāni devaloke ramissati sahassakkhattuṃ devindo devarajjaṃ karissati. |8.478| Devarājena pattabbaṃ sabbaṃ paṭilabhissati anūnabhogo hutvāna devarajjaṃ karissati. |8.479| Sahassakkhattuṃ cakkavatti rājā raṭṭhe bhavissati. Paṭhabyā rajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ 2-. @Footnote: 1 Ma. Yu. āḷārapamhā. 2 Po. Ma. Yu. asaṅkhiyaṃ.

--------------------------------------------------------------------------------------------- page58.

|8.480| Kappasatasahassamhi okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. |8.481| Tassa dhammesu dāyādo oraso dhammanimmito upāli nāma nāmena hessati satthu sāvako. |8.482| Vinaye pāramiṃ patvā ṭhānāṭhāne ca kovido jinasāsanaṃ dhārayanto viharissatināsavo. |8.483| Sabbametaṃ abhiññāya gotamo sakyapuṅgavo bhikkhusaṅghe nisīditvā etadagge ṭhapessati. |8.484| Aparimeyyaṃ upādāya patthemi tava sāsanaṃ so me attho anuppatto sabbasaṃyojanakkhayo. |8.485| Yathā sūlāvuto poso rājadaṇḍena tajjito sūle sātaṃ avindanto parimuttiṃva icchati. |8.486| Tathevāhaṃ mahāvīra bhavadaṇḍena tajjito kammasūlāvuto santo pipāsāvedanāṭṭhito. |8.487| Bhave sātaṃ na vindāmi ḍayhanto tīhi aggihi parimuttiṃ gavesāmi yathā ca rājadaṇḍato. |8.488| Yathā visārado puriso visena paripīḷito agadaṃ so gaveseyya visaghātāyupāyanaṃ 1- . |8.489| Gavesamāno passeyya agadaṃ visaghātakaṃ taṃ pivitvā sukhī assa visamhā parimuttiyā. @Footnote: 1 Ma. visaghātāyupālanaṃ. Yu. .. pāyaso.

--------------------------------------------------------------------------------------------- page59.

|8.490| Tathevāhaṃ mahāvīra yathā visagato 1- naro sampīḷito avijjāya saddhammāgadamesahaṃ. |8.491| Dhammāgadaṃ gavesanto addakkhiṃ sakyasāsanaṃ aggasaccosathānantaṃ 2- sabbasallavinodanaṃ. |8.492| Dhammosathaṃ pivitvāna visaṃ sabbaṃ samūhaniṃ ajarāmaraṃ sītibhāvaṃ nibbānaṃ passayiṃ 3- ahaṃ. |8.493| Yathā bhūtatajjito poso bhūtaggāhena pīḷito bhūtavejjaṃ gaveseyya bhūtasmā parimuttiyā. |8.494| Gavesamāno passeyya bhūtavijjāsu kovidaṃ tassa so vihaññe bhūtaṃ samūlañca vināsaye. |8.495| Tathevāhaṃ mahāvīra tamaggāhena pīḷito ñāṇālokaṃ gavesāmi tamato parimuttiyā. |8.496| Athaddasaṃ sakyamuniṃ kilesatamasodhanaṃ so me tamaṃ vinodesi bhūtavejjova bhūtikaṃ 4-. |8.497| Saṃsārasotaṃ sañchindiṃ taṇhāsotaṃ nivārayiṃ bhavaṃ ugghātayiṃ sabbaṃ bhūtavejjova mūlato. |8.498| Garuḷo yathā opatati pannagaṃ bhakkhamattano samantā yojanasataṃ vikkhobheti mahāsaraṃ. |8.499| Pannagaṃ so gahetvāna adhosīsaṃ viheṭhayaṃ ādāya so pakkamati yena kāmaṃ vihaṅgamo. @Footnote: 1 Ma. Yu. visahato. 2 Ma. aggaṃ sabbosadhānaṃ taṃ . Yu. aggasabbo .... @3 Po. phussayiṃ. Ma. phassayiṃ. 4 Ma. bhūtakaṃ.

--------------------------------------------------------------------------------------------- page60.

|8.500| Tathevāhaṃ mahāvīra yathāpi garuḷo balī asaṅkhataṃ gavesanto dose vikkhālayiṃ ahaṃ. |8.501| Diṭṭho ahaṃ dhammavaraṃ santipadaṃ anuttaraṃ ādāya viharāmetaṃ garuḷo pannagaṃ yathā. |8.502| Āsāvatī nāma latā jātā cittalatāvane tassā vassasahassena ekaṃ nibbattate phalaṃ. |8.503| Taṃ devā payirupāsanti tāva dūraphalaṃ 1- sakiṃ devānaṃ sā piyā evaṃ āsāvatī phaluttamā 2-. |8.504| Satasahassaṃ upādāya tāhaṃ paricare muniṃ 3- sāyaṃ pātaṃ namassāmi devā āsāvatiṃ yathā. |8.505| Avañjhā pāricariyā amoghā ca namassanā dūrāgataṃpi maṃ santaṃ khaṇo maṃ 4- na virādhayi. |8.506| Paṭisandhiṃ na passāmi vicinanto bhave ahaṃ nirūpadhi vippamutto upasanto carāmahaṃ. |8.507| Yathāpi padumaṃ nāma suriyaraṃsena pupphati tathevāhaṃ mahāvīra buddharaṃsena pupphito. |8.508| Yathā balākayonimhi na vijjati pumā 4- sadā meghesu gajjamānesu gabbhaṃ gaṇhanti tā sadā. |8.509| Ciraṃpi gabbhaṃ dhārenti yāva megho na gajjati bhārato parimuccanti yadā megho pavassati. @Footnote: 1 Ma. tāva dūraphale sati. 2 Ma. Yu. latuttamā. 3 Ma. muni. 4 Ma. yaṃ. @5 Po. Ma. pumo.

--------------------------------------------------------------------------------------------- page61.

|8.510| Padumuttarabuddhassa dhammameghena gajjato 1- saddena dhammameghassa dhammagabbhaṃ agaṇhahaṃ. |8.511| Satasahassaṃ upādāya puññagabbhaṃ dharemahaṃ nappamuñcāmi bhārato dhammamegho na gajjati. |8.512| Yadā tuvaṃ sakyamuni ramme kāpilavatthave gajjasi dhammameghena bhārato parimuccahaṃ. |8.513| Suññataṃ animittañca athāpaṇihitaṃpi 2- ca caturo ca phale sabbe dhammaṃ 3- vijaṭi taṃpihaṃ. Dutiyabhāṇavāraṃ. |8.514| Aparimeyyaṃ upādāya patthemi tava sāsanaṃ so me attho anuppatto santipadaṃ anuttaraṃ. |8.515| Vinaye pāramiṃ patto yathāpi pāṭhiko isī na me samasamo atthi dhāremi sāsanaṃ ahaṃ. |8.516| Vinaye khandhake cāpi tikacchedeva pañcake ettha me vimati natthi akkhare byañjanepi vā. |8.517| Niggahe paṭikamme ca ṭhānāṭhāne ca kovido osāraṇe vuṭṭhāpane sabbattha pāramiṃ gato. |8.518| Vinaye khandhake cāpi 4- nikkhipitvā padaṃ ahaṃ ubhato 5- vibhaṅge ceva rasato osareyyahaṃ. @Footnote: 1 Po. gajjito. 2 Ma. Yu. tathāppaṇihitampi ca. 3 Ma. dhammevaṃ vijanayiṃ ahaṃ. @Yu. ... vijaṭāyahaṃ. 4 Ma. vāpi. 5 Ma. Yu. ubhato viniveṭhetvā.

--------------------------------------------------------------------------------------------- page62.

|8.519| Niruttiyā ca kusalo 1- atthānatthe ca kovido anaññātaṃ mayā natthi ekaggo satthu sāsane. |8.520| Rūpadakkho ahaṃ ajja sakyaputtassa sāsane kaṅkhaṃ sabbaṃ vinodemi chindāmi sabbasaṃsayaṃ. |8.521| Padaṃ anupadañcāpi akkharañcāpi byañjanaṃ nidāne pariyosāne sabbattha kovido ahaṃ. |8.522| Yathāpi rājā balavā nihanitvā 2- parantape vijinitvāna saṅgāmaṃ nagaraṃ tattha māpaye. |8.523| Pākāraṃ parikkhañcāpi esikaṃ dvārakoṭṭhakaṃ aṭṭālake ca vividhe kāraye nagare bahū. |8.524| Siṃghāṭakaṃ paccurañca 3- suvibhattantarāpaṇaṃ kārāpeyya 4- sabhaṃ tattha atthānatthavinicchayaṃ. |8.525| Nigghāṭatthaṃ amittānaṃ chiddāchiddañca jānituṃ balakāyassa rakkhāya senāmaccaṃ 5- ṭhapeti so. |8.526| Ārakkhatthāya bhaṇḍassa nidhānakusalaṃ naraṃ mā me bhaṇḍaṃ vinassīti bhaṇḍarakkhaṃ ṭhapeti so. |8.527| Samaggo 6- hoti so 7- rañño vuḍḍhiṃ yassa ca icchati tassādhikaraṇaṃ deti mittassa paṭipajjituṃ. |8.528| Uppādesu 8- nimittesu lakkhaṇesu ca kovidaṃ ajjhāyakaṃ mantadharaṃ porohicce ṭhapeti so. @Footnote: 1 Ma. sukusalo. 2 Ma. Yu. niggaṇhitvā. 3 Ma. Yu. siṃghāṭakaṃ caccarañca. @4 Ma. Yu. kārayeyya. 5 Ma. Yu. senāpaccaṃ. 6 Po. samatto. Ma. mamatto. @Yu. sāmako. 7 Po. Ma. Yu. yo. 8 Po. Ma. uppātesu.

--------------------------------------------------------------------------------------------- page63.

|8.529| Etehaṅgehi sampanno khattiyoti pavuccati sadā rakkhanti rājānaṃ cakkavākova dukkhinaṃ 1-. |8.530| Tatheva tvaṃ mahāvīra hatāmittova khattiyo sadevakassa lokassa dhammarājāti vuccati. |8.531| Titthiye nīharitvāna 2- mārañcāpi sasenakaṃ tamandhakāraṃ vidhaṃsetvā 3- dhammanagaraṃ amāpayi. |8.532| Sīlaṃ pākārikaṃ tattha ñāṇante dvārakoṭṭhakaṃ saddhā te esikā dhīra dvārapālo ca saṃvaro. |8.533| Satipaṭṭhānamaṭṭālaṃ paññā te caccaraṃ mune iddhipādañca siṅghāṭaṃ dhammavīthi 4- sumāpitaṃ 5-. |8.534| Suttantaṃ abhidhammañca vinayaṃ cāpi kevalaṃ navaṅgaṃ buddhavacanaṃ esā dhammasabhā tava. |8.535| Suññataṃ animittañca vihārañcāpaṇīhitaṃ anejo ca nirodho ca esā dhammakuṭī tava. |8.536| Paññāya aggo nikkhitto paṭibhāṇe ca kovido sārīputtoti nāmena dhammasenāpatī tava. |8.537| Cutūpapātakusalo iddhiyā pāramiṃ gato kolito nāma nāmena porohicco tava 6- mune. |8.538| Porāṇakavaṃsadharo uggatejo durāsado dhutavādiguṇe aggo akkhadasso tava mune. @Footnote: 1 Ma. Yu. dukkhitaṃ. 2 Ma. nīhanitvāna. 3 Ma. Yu. vidhamitvā. 4 Yu. dhammavīthiṃ. @5 Ma. sumāpitā. 6 Po. tuvaṃ.. Ma. tvaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page64.

|8.539| Bahussuto dhammadharo sabbapāṭhī ca sāsane ānando nāma nāmena dhammarakkho tava mune. |8.540| Ete sabbe atikkamma mahesī bhagavā mama vinicchayaṃ me pādāsi vinaye viññudesitaṃ. |8.541| Yo koci vinaye pañhaṃ pucchati buddhasāvako tattha me cintanā natthi taññevatthaṃ kathemahaṃ. |8.542| Yāvatā buddhakhettamhi ṭhapetvā ca 1- mahāmuniṃ vinaye mādiso natthi kuto bhiyyo bhavissati. |8.543| Bhikkhusaṅghe nisīditvā evaṃ gajjati gotamo upālissa samo natthi vinaye khandhakesu ca. |8.544| Yāvatā buddhabhaṇitaṃ navaṅgaṃ satthusāsanaṃ vinaye 2- kathitaṃ sabbaṃ vinayamūlapassino. |8.545| Mama kammaṃ saritvāna gotamo sakyapuṅgavo bhikkhusaṅghe nisīditvā etadagge ṭhapesi maṃ. |8.546| Satasahassaṃ upādāya imaṃ ṭhānaṃ apatthayiṃ so me attho anuppatto vinaye pāramiṃ gato. |8.547| Sakyānaṃ nandijanako 3- kappako āsihaṃ pure vijahitvāna taṃ jātiṃ putto jāto mahesino. |8.548| Ito dutiyake kappe añjaso nāma khattiyo anantatejo amitayaso bhūmipālo mahaddhano. @Footnote: 1 Ma. Yu. taṃ mahāmuni. 2 Ma. Yu. vinayogadhaṃ taṃ sabbaṃ. 3 Ma. Yu. nandijanano.

--------------------------------------------------------------------------------------------- page65.

|8.549| Tassa rañño ahaṃ putto candano nāma khattiyo jātimadena patthaddho yasobhogamadena ca. |8.550| Nāgasatasahassāni sabbālaṅkārabhūsitā tidhā pabhinnā mātaṅgā parivārenti maṃ sadā. |8.551| Sabalehi paretohaṃ uyyānaṃ gantukāmako āruyha sirikaṃ nāgaṃ nagarā nikkhamiṃ tadā. |8.552| Caraṇena ca sampanno guttadvāro susaṃvuto devalo nāma sambuddho āgacchi purato mamaṃ. |8.553| Pesetvā sirikaṃ nāgaṃ buddhaṃ āsādayiṃ tadā tato sañjātakopova 1- nāgo nuddharako 2- padaṃ. |8.554| Nāgaṃ ruṇṇamanaṃ 3- disvā buddhe kopaṃ akāsahaṃ viheṭhayitvā sambuddhaṃ uyyānaṃ agamāsahaṃ. |8.555| Sātaṃ tattha na vindāmi siro pajjalito yathā pariḷāhena ḍayhāmi macchova balisādako. |8.556| Sasāgarantā paṭhavī ādittā viya hoti me pitu santikupāgamma idaṃ vacanamabraviṃ. |8.557| Āsīvisaṃva kupitaṃ aggikkhandhaṃva āgataṃ mattaṃva kuñjaraṃ dantiṃ yaṃ sayambhuṃ asādayiṃ. |8.558| Āsādito mayā buddho ghoro uggatapo jino purā sabbe vinassāma khamāpessāma taṃ muniṃ. @Footnote: 1 Ma. Yu. sañjātakopo so. 2 Ma. Yu. nuddharate. 3 Yu. duṭṭhamanaṃ.

--------------------------------------------------------------------------------------------- page66.

|8.559| No ce taṃ nijjhāpessāma attadantaṃ samāhitaṃ orena 1- sattame divase raṭṭhamme vidhamissati. |8.560| Sumekhalo kosiyo ca siggavo cāpi sattako āsādayitvā isayo duggatā te sasenakā. |8.561| Yadā kuppanti isayo saññatā brahmacārino sadevakaṃ vināsenti sasāgaraṃ sapabbataṃ. |8.562| Tiyojanasahassamhi purise sannipātayiṃ accayaṃ desanatthāya sayambhuṃ upasaṅkamiṃ. |8.563| Allavatthā allasirā sabbeva pañjalīkatā buddhassa pāde nipatitvā idaṃ vacanamabravuṃ. |8.564| Khamassu tvaṃ mahāvīra abhiyācati taṃ jano pariḷāhaṃ vinodehi mā ca 2- raṭṭhaṃ vināsaye. |8.565| Sadevamānusā sabbe sadānavā sarakkhasā ayomayena kūṭena siraṃ bhindeyyu me sadā. |8.566| Udake aggi na saṇṭhāti vījaṃ sele na rūhati agade kimi na saṇṭhāti kopo buddhe na jāyati. |8.567| Yathā ca bhūmi acalā appameyyo ca sāgaro anantako ca ākāso evaṃ buddhā 3- akhobhiyā. |8.568| Attadantā 4- mahāvīrā khamitā ca tapassino khantānaṃ khamitānaṃ ca gamanaṃ vo 5- na vijjati. @Footnote: 1 Ma. orena sattadivasā. 2 Ma. no. 3 Yu. buddho akhobhiyo. @4 Ma. Yu. sadā khantā. 5 Po. te. Ma. taṃ.

--------------------------------------------------------------------------------------------- page67.

|8.569| Idaṃ vatvāna sambuddho pariḷāhaṃ vinodayi 1- mahājanassa purato nabhaṃ abbhuggamī tadā. |8.570| Tena kammenahaṃ vīra 2- hīnattaṃ ajjhupāgato samatikkamma taṃ jātiṃ pāvisiṃ abhayaṃ puraṃ. |8.571| Tadāpi maṃ mahāvīra ḍayhamānaṃ susaṇṭhitaṃ 3- pariḷāhaṃ vinodesi sayambhuṃ ca khamāpayiṃ. |8.572| Ajjāpi maṃ mahāvīra ḍayhamānaṃ tihaggibhi nibbāpesi tayo aggī sītibhāvañca pāpayiṃ. |8.573| Yesaṃ 4- sotāvadhānatthi suṇātha mama bhāsato atthaṃ tuyhaṃ pavakkhāmi yathādiṭṭhaṃ padaṃ mamaṃ. |8.574| Sayambhuṃ taṃ vimānetvā santacittaṃ samāhitaṃ tena kanmenahaṃ ajja jātomhi nīcayoniyaṃ. |8.575| Mā vo khaṇaṃ virādhetha khaṇātītā hi socare sadatthe vāyameyyātha khaṇo vo paṭipādito. |8.576| Ekaccānañca vamanaṃ ekaccānaṃ virecanaṃ visaṃ halāhalaṃ eke 5- ekaccānañca osathaṃ. |8.577| Vamanaṃ paṭipannānaṃ phalaṭṭhānaṃ virecanaṃ osathaṃ phalalābhīnaṃ puññakkhettaṃ gavesinaṃ. |8.578| Sāsanena viruddhānaṃ visaṃ halāhalaṃ yathā āsīviso duṭṭhaviso 6- ekaṃ 7- jhāpeti taṃ naraṃ. @Footnote: 1 Ma. vinodayaṃ. 2 Yu. dhīra. 3 Po. sukhe ṭhitaṃ. 4 Po. saṃsāre sassatā natthi. @5 Yu. ete. 6 Ma. diṭṭhaviso. Yu. daṭṭhaviso. 7 Po. Ma. Yu. evaṃ.

--------------------------------------------------------------------------------------------- page68.

|8.579| Sakiṃ pītaṃ halāhalaṃ uparuddheti jīvitaṃ sāsanena virujjhitvā kappakoṭimhi ḍayhati. |8.580| Khantiyā avihiṃsāya mettacittavatāya ca sadevakaṃ so tarati tasmā te 1- avirodhiyā 2-. |8.581| Lābhālābhe na sajjanti sammānane vimānane paṭhavīsadisā buddhā tasmā te na virodhiyā 3-. |8.582| Devadatte ca vadhake core caṅgulimālake rāhule dhanapāle ca sabbesaṃ samako muni. |8.583| Etesaṃ paṭighaṃ natthi rāgomesaṃ na vijjati sabbesaṃ samako buddho vadhakassorasassa ca. |8.584| Panthe disvāna kāsāvaṃ chaḍḍitaṃ miḷhamakkhitaṃ sirasā 4- añjaliṃ katvā vanditabbaṃ isiddhajaṃ. |8.585| Abbhatītā ca ye buddhā vattamānā anāgatā dhajenānena sujjhanti tasmā ete namassiyā. |8.586| Satthukappaṃ suvinayaṃ dhāremi hadayenahaṃ namassamāno vinayaṃ viharissāmi sabbadā. |8.587| Vinayo āsayo mayhaṃ vinayo ṭhānacaṅkamaṃ kappemi vinaye vāsaṃ vinayo mayha gocaro. |8.588| Vinaye pāramippatto samathe cāpi kovido upāli taṃ mahāvīra pāde vandati satthuno. @Footnote: 1 Yu. vo. 2-3 Ma. avirādhiyā. 4 Ma. sirasmiṃ.

--------------------------------------------------------------------------------------------- page69.

|8.589| So ahaṃ vicarissāmi gāmā gāmaṃ purā puraṃ namassamāno sambuddhaṃ dhammassa ca sudhammataṃ. |8.590| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā sabbāsavā parikkhīṇā natthi dāni punabbhavo. |8.591| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |8.592| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā upāli thero imā gāthāyo abhāsitthāti. Upālittherassa apadānaṃ samattaṃ. Navamaṃ aññākoṇḍaññattherāpadānaṃ (7)


             The Pali Tipitaka in Roman Character Volume 32 page 53-69. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=8&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=32&item=8&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=8&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=8&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=8              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=8280              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=8280              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :