Suttantapiṭake khuddakanikāyassa
apadānaṃ
--------------
namo tassa bhagavato arahato sammāsambuddhassa.
Dvācattāḷīsamo bhaddālivaggo
paṭhamaṃ bhaddālittherāpadānaṃ (411)
[1] /apa./ |1.1| Sumedho nāma sambuddho aggo kāruṇiko muni
vivekakāmo lokaggo himavantaṃ upāgami.
|1.2| Ajjhogahetvā himavantaṃ 1- sumedho lokanāyako
pallaṅkaṃ ābhujitvāna nisīdi purisāsabho 2-.
|1.3| Samādhiṃ so samāpanno sumedho lokanāyako
sattarattindivaṃ buddho nisīdi purisuttamo.
|1.4| Khārikājaṃ 3- gahetvāna vanamajjhogahiṃ ahaṃ
tatthaddasāsiṃ sambuddhaṃ oghatiṇṇamanāsavaṃ.
|1.5| Sammajjaniṃ gahetvāna sammajjitvāna assamaṃ
catudaṇḍe ṭhapetvāna akāsiṃ maṇḍapaṃ tadā.
|1.6| Sālapupphaṃ gahetvāna maṇḍapaṃ chādayiṃ ahaṃ
pasannacitto sumano avandiṃ lokanāyakaṃ 4-.
@Footnote: 1 Ma. Yu. himavaṃ . 2 Ma. Yu. purisuttamo . 3 Ma. khāribhāraṃ. ito paraṃ
@īdisameva . 4 Ma. Yu. abhivandiṃ tathāgataṃ.
|1.7| Yaṃ vadanti sumedhoti bhūripaññaṃ sumedhasaṃ
bhikkhusaṅghe nisīditvā imā gāthā abhāsatha.
|1.8| Buddhassa giramaññāya sabbe devā samāgamuṃ
asaṃsayaṃ buddhaseṭṭho dhammaṃ deseti cakkhumā.
|1.9| Sumedho nāma sambuddho āhutīnaṃ paṭiggaho
devasaṅghe nisīditvā imā gāthā abhāsatha.
|1.10| Yo me sattāhaṃ maṇḍapaṃ dhārayi sālachādanaṃ 1-
tamahaṃ kittayissāmi suṇātha mama bhāsato.
|1.11| Devabhūto manusso vā hemavaṇṇo bhavissati
pahūtabhogo hutvāna kāmabhogī bhavissati.
|1.12| Saṭṭhī nāgasahassāni sabbālaṅkārabhūsitā
suvaṇṇakacchā mātaṅgā hemakappanivāsasā 2-.
|1.13| Āruḷhā gāmaṇīyebhi tomaraṅkusapāṇibhi
sāyaṃ pāto upaṭṭhānaṃ āgacchissantimaṃ naraṃ.
Tehi nāgehi parivuto ramissati ayaṃ naro
|1.14| saṭṭhī assasahassāni sabbālaṅkārabhūsitā.
Ājānīyā ca 3- jātiyā sindhavā sīghabāhanā
|1.15| āruḷhā gāmaṇīyebhi indiyācāpadhāribhi.
Parivāressantimaṃ niccaṃ buddhapūjāyidaṃ phalaṃ
|1.16| saṭṭhī rathasahassāni sabbālaṅkārabhūsitā.
@Footnote: 1 Ma. Yu. sālachāditaṃ . 2 Ma. hemakappanavāsasā. ito paraṃ īdisameva.
@3 Ma. Yu. va.
Dīpā athopi veyyagghā sannaddhā ussitaddhajā
|1.17| āruḷhā gāmaṇīyebhi cāpahatthehi cammibhi 1-.
Parivāressantimaṃ niccaṃ buddhapūjāyidaṃ phalaṃ
|1.18| saṭṭhī gāmasahassāni paripuṇṇāni sabbaso.
Pahūtadhanadhaññāni susamiddhāni sabbaso
sadā pātubhavissanti buddhapūjāyidaṃ phalaṃ.
|1.19| Hatthī assā rathā pattī senā ca caturaṅginī
parivāressantimaṃ niccaṃ buddhapūjāyidaṃ phalaṃ.
|1.20| Aṭṭhārase kappasate devaloke ramissati
sahassakkhattuṃ rājā ca cakkavatti bhavissati.
|1.21| Satānaṃ tīṇikkhattuṃ ca devarajjaṃ karissati
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ 2-.
|1.22| Tiṃsakappasahassamhi okkākakulasambhavo
gotamo nāma nāmena satthā loke bhavissati.
|1.23| Tassa dhammesu dāyādo oraso dhammanimmito
sabbāsave pariññāya viharāmi anāsavo.
|1.24| Tiṃsakappasahassamhi addasaṃ lokanāyakaṃ
etthantaraṃ upādāya gavesiṃ amataṃpadaṃ.
|1.25| Lābhā mayhaṃ suladdhaṃ me yamahaṃ ñāmi 3- sāsanaṃ
tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. Yu. vammibhi. ito paraṃ īdisameva. 2 Ma. Yu. asaṅkhiyaṃ. ito paraṃ īdisameva.
@3 Ma. Yu. ñāsi.
|1.26| Namo te purisājañña namo te purisuttama
ñāṇaṃ paṭikittetvāna 1- pattomhi amataṃpadaṃ.
|1.27| Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ
sabbattha sukhito homi phalamme ñāṇakittane.
|1.28| Idaṃ pacchimakaṃ mayhaṃ carimo vattatī bhavo
nāgova bandhanaṃ chetvā viharāmi anāsavo.
|1.29| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā
nāgova bandhanaṃ chetvā viharāmi anāsavo.
|1.30| Svāgataṃ vata me āsi mama buddhassa santike
tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
|1.31| Paṭisambhidā catasso vimokkhāpica aṭṭhime
chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā bhaddāli thero imā gāthāyo abhāsitthāti.
Bhaddālittherassa apadānaṃ samattaṃ.
The Pali Tipitaka in Roman Character Volume 33 page 1-4.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=1&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=1&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=1&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=33&item=1&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=33&i=1
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5478
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5478
Contents of The Tipitaka Volume 33
http://84000.org/tipitaka/read/?index_33
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com