ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [1] /apa./ |1.1| Sumedho nāma sambuddho     aggo kāruṇiko muni
                            vivekakāmo lokaggo        himavantaṃ upāgami.
                |1.2| Ajjhogahetvā himavantaṃ 1- sumedho lokanāyako
                         pallaṅkaṃ ābhujitvāna          nisīdi purisāsabho 2-.
                |1.3| Samādhiṃ so samāpanno          sumedho lokanāyako
                         sattarattindivaṃ buddho          nisīdi purisuttamo.
                |1.4| Khārikājaṃ 3- gahetvāna        vanamajjhogahiṃ ahaṃ
                         tatthaddasāsiṃ sambuddhaṃ         oghatiṇṇamanāsavaṃ.
                |1.5| Sammajjaniṃ gahetvāna           sammajjitvāna assamaṃ
                         catudaṇḍe ṭhapetvāna           akāsiṃ maṇḍapaṃ tadā.
                |1.6| Sālapupphaṃ gahetvāna           maṇḍapaṃ chādayiṃ ahaṃ
                         pasannacitto sumano            avandiṃ lokanāyakaṃ 4-.
@Footnote: 1 Ma. Yu. himavaṃ .  2 Ma. Yu. purisuttamo .   3 Ma. khāribhāraṃ. ito paraṃ
@īdisameva .  4 Ma. Yu. abhivandiṃ tathāgataṃ.
                |1.7| Yaṃ vadanti sumedhoti              bhūripaññaṃ sumedhasaṃ
                         bhikkhusaṅghe nisīditvā          imā gāthā abhāsatha.
                |1.8| Buddhassa giramaññāya         sabbe devā samāgamuṃ
                         asaṃsayaṃ buddhaseṭṭho            dhammaṃ deseti cakkhumā.
                |1.9| Sumedho nāma sambuddho        āhutīnaṃ paṭiggaho
                         devasaṅghe nisīditvā           imā gāthā abhāsatha.
               |1.10| Yo me sattāhaṃ maṇḍapaṃ     dhārayi sālachādanaṃ 1-
                          tamahaṃ kittayissāmi           suṇātha mama bhāsato.
               |1.11| Devabhūto manusso vā         hemavaṇṇo bhavissati
                          pahūtabhogo hutvāna           kāmabhogī bhavissati.
               |1.12| Saṭṭhī nāgasahassāni         sabbālaṅkārabhūsitā
                          suvaṇṇakacchā mātaṅgā     hemakappanivāsasā 2-.
               |1.13| Āruḷhā gāmaṇīyebhi       tomaraṅkusapāṇibhi
                          sāyaṃ pāto upaṭṭhānaṃ       āgacchissantimaṃ naraṃ.
                          Tehi nāgehi parivuto          ramissati ayaṃ naro
               |1.14| saṭṭhī assasahassāni         sabbālaṅkārabhūsitā.
                          Ājānīyā ca 3- jātiyā    sindhavā sīghabāhanā
               |1.15| āruḷhā gāmaṇīyebhi        indiyācāpadhāribhi.
                          Parivāressantimaṃ niccaṃ       buddhapūjāyidaṃ phalaṃ
               |1.16| saṭṭhī rathasahassāni            sabbālaṅkārabhūsitā.
@Footnote: 1 Ma. Yu. sālachāditaṃ .    2 Ma. hemakappanavāsasā. ito paraṃ īdisameva.
@3 Ma. Yu. va.
                          Dīpā athopi veyyagghā      sannaddhā ussitaddhajā
               |1.17| āruḷhā gāmaṇīyebhi        cāpahatthehi cammibhi 1-.
                          Parivāressantimaṃ niccaṃ        buddhapūjāyidaṃ phalaṃ
               |1.18| saṭṭhī gāmasahassāni         paripuṇṇāni sabbaso.
                          Pahūtadhanadhaññāni             susamiddhāni sabbaso
                          sadā pātubhavissanti          buddhapūjāyidaṃ phalaṃ.
               |1.19| Hatthī assā rathā pattī      senā ca caturaṅginī
                          parivāressantimaṃ niccaṃ        buddhapūjāyidaṃ phalaṃ.
               |1.20| Aṭṭhārase kappasate          devaloke ramissati
                          sahassakkhattuṃ rājā ca        cakkavatti bhavissati.
               |1.21| Satānaṃ tīṇikkhattuṃ ca          devarajjaṃ karissati
                          padesarajjaṃ vipulaṃ                 gaṇanāto asaṅkhayaṃ 2-.
               |1.22| Tiṃsakappasahassamhi            okkākakulasambhavo
                          gotamo nāma nāmena         satthā loke bhavissati.
               |1.23| Tassa dhammesu dāyādo      oraso dhammanimmito
                           sabbāsave pariññāya       viharāmi anāsavo.
               |1.24| Tiṃsakappasahassamhi            addasaṃ lokanāyakaṃ
                           etthantaraṃ upādāya         gavesiṃ amataṃpadaṃ.
               |1.25| Lābhā mayhaṃ suladdhaṃ me       yamahaṃ ñāmi 3- sāsanaṃ
                          tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. Yu. vammibhi. ito paraṃ īdisameva. 2 Ma. Yu. asaṅkhiyaṃ. ito paraṃ īdisameva.
@3 Ma. Yu. ñāsi.
               |1.26| Namo te purisājañña         namo te purisuttama
                           ñāṇaṃ paṭikittetvāna 1- pattomhi amataṃpadaṃ.
               |1.27| Yaṃ yaṃ yonūpapajjāmi           devattaṃ atha mānusaṃ
                           sabbattha sukhito homi        phalamme ñāṇakittane.
               |1.28| Idaṃ pacchimakaṃ mayhaṃ            carimo vattatī bhavo
                           nāgova bandhanaṃ chetvā       viharāmi anāsavo.
               |1.29| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                           nāgova bandhanaṃ chetvā       viharāmi anāsavo.
               |1.30| Svāgataṃ vata me āsi          mama buddhassa santike
                          tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
               |1.31| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
                  Itthaṃ sudaṃ āyasmā bhaddāli thero imā gāthāyo abhāsitthāti.
                                  Bhaddālittherassa apadānaṃ samattaṃ.
                                Dutiyaṃ ekachattiyattherāpadānaṃ (412)
     [2] |2.32| Candabhāgānadītīre            assamo sukato mama
                           susuddhapuḷinākiṇṇo        paṇṇasālā sumāpitā.
               |2.33| Uttānakūlā nadikā         supatitthā manoramā
                           macchakacchapasampannā       suṃsumāranisevitā.
@Footnote: 1 Ma. Yu. tava ṇāṇaṃ pakittetvā.
               |2.34| Acchā mayuradīpī ca             karavikā ca sālikā
                           kujjanti sabbadā ete     sobhayantā mamassamaṃ.
               |2.35| Kokilā mañjubhāṇī ca        haṃsā ca madhurassarā
                           abhikujjanti te tattha         sobhayantā mamassamaṃ.
               |2.36| Sīhā byagghā varāhā ca    bakā kokataracchayo 1-
                           giriduggamhi 2- nādenti   sobhayantā mamassamaṃ.
               |2.37| Eṇimigā ca sarabhā            bheraṇḍā sūkarā bahū
                           giriduggamhi nādenti        sobhayantā mamassamaṃ.
               |2.38| Uddālakā ca campakā       pāṭalī sinduvārikā
                           adhimuttā 3- asokā ca     sobhayantā mamassamaṃ.
               |2.39| Aṅkolā yūthikā ceva          sattapaṇṇā 4- bimbijālikā
                           kaṇikā kaṇikārā ca          pupphanti mama assame 5-.
               |2.40| Nāgā sālā ca salaḷā       puṇḍarīkettha pupphitā
                           dibbā gandhā sampavantā  sobhanti mama assame.
               |2.41| Asaṭṭhā 6- asanā cettha    mahānāmā ca pupphitā
                           sālā ca kaṅgupupphā ca       sobhanti mama assame.
               |2.42| Ambā jambū ca tilakā        nipā 7- ca sālakalyāṇī
                           dibbā gandhā sampavantā  sobhayanti mamassamaṃ.
               |2.43| Asokā ca kapiṭṭhā ca         bhaginimālā 8- ca pupphitā
                           dibbā gandhā sampavantā  sobhayanti mamassamaṃ.
@Footnote: 1 Ma. acchakokataracchakā .  2 Yu. giriduggaṃpi .  3 Ma. Yu. atimuttā. ito paraṃ
@īdisameva .  4 Ma. Yu. sattasī .  5 Ma. sobhayantā mamassamaṃ .  6 Ma. Yu. ajjunā.
@7 Ma. nimbā .  8 Ma. girimālettha pupphitā. Yu. bhaginimālettha.
               |2.44| Kadambā kadalī ceva            isimuggā ca ropitā
                           dhuvaṃ phalāni dhārenti           sobhayanti mamassamaṃ.
               |2.45| Harītakā āmalakā             ambā jambū vibhedakā 1-
                           kolā bhallātakā bellā 2-  phalino mama assame.
               |2.46| Avidūre pokkharaṇī               supatitthā manoramā
                           mandālakehi sañchannā     padumuppalakehi ca.
               |2.47| Gabbhaṃ gaṇhanti padumā       aññe pupphanti kesari
                           opattakaṇṇikā ceva        pupphanti mama assame.
               |2.48| Pāṭhīnā pāvusā macchā      valajā 3- muñjarohitā
                           acchodakamhi  vicaraṃ            sobhayanti mamassamaṃ.
               |2.49| Nayitā ambagandhi ca           anukule ca ketakā
                           dibbā gandhā sampavantā  sobhayanti mamassamaṃ.
               |2.50| Madhubhiṃsehi savanti 4-          khīrasappimuḷālibhi
                           dibbā gandhā sampavantā  sobhayanti mamassamaṃ.
               |2.51| Puḷinā sobhanā tattha         ākiṇṇā jalasevitā
                           opupphā 5- pupphitā setā  sobhayanti mamassamaṃ.
               |2.52| Jaṭābhārabharitā ca              ajinuttaravāsino
                           vākacīradharā sabbe             sobhayanti mamassamaṃ.
               |2.53| Yugamattamapekkhantā          nipakā santavuttino
                           kāmagedhe 6- anapekkhā     vasanti mama assame.
@Footnote: 1 Ma. Yu. vibhītakā. sabbattha īdisameva .  2 Ma. billā. sabbattha īdisameva.
@3 Ma. balajā. yu jalajā. sabbattha īdisameva. 4 Ma. Yu. madhubhisamhā savati.
@5 Ma. opupphā--santi. Yu. ovaṭṭā--santi. 6 Ma. kāmabhoge.
               |2.54| Parūḷhakacchanakhalomā         paṅkadantā rajassirā
                           rajojalladharā sabbe          vasanti mama assame.
               |2.55| Abhiññāpāramippattā    antalikkhe carāva te
                           uggacchantā nabhaṃ ete      sobhayanti mamassamaṃ.
               |2.56| Tehi sissehi parivuto          vasāmi pavane 1- tadā
                           rattindivaṃ na jānāmi         jhānaratisamappito 2-.
               |2.57| Bhagavā tamhi samaye           atthadassī mahāmuni
                           tamandhakāraṃ nāsento       uppajji lokanāyako.
               |2.58| Atha aññataro sisso        āgañchi mama santike
                           mante ajjhetukāmo so    chaḷaṅgaṃ nāma lakkhaṇaṃ.
               |2.59| Buddho loke samuppanno    atthadassī mahāmuni
                           catusaccaṃ pakāsento         desesi amataṃpadaṃ.
               |2.60| Tuṭṭhahaṭṭho pamudito           dhammantaragaṇāsayo 3-
                          assamā abhinikkhamma          idaṃ vacanamabraviṃ.
               |2.61| Buddho loke samuppanno     dvattiṃsavaralakkhaṇo
                           etha sabbe gamissāma        sammāsambuddhasantike.
               |2.62| Ovādapaṭikārā te           saddhamme pāramiṃ gatā
                           sādhūti sampaṭicchiṃsu            uttamatthaṃ gavesakā.
               |2.63| Jaṭābhārabharitā te             ajinuttaravāsino
                           uttamatthaṃ gavesantā         nikkhamiṃsu vanā tadā.
@Footnote: 1 Ma. vipine. sabbattha īdisameva .  2 Ma. Yu. sadā jhānasamappito.
@3 Ma. Yu. dhammantaragatāsayo.
               |2.64| Bhagavā tamhi samaye            atthadassī mahāyaso
                           catusaccaṃ pakāsento         desesi amataṃpadaṃ.
               |2.65| Setacchattaṃ gahetvāna        buddhaseṭṭhassa dhārayiṃ
                           ekāhaṃ dhārayitvāna          buddhaseṭṭhaṃ avandihaṃ.
               |2.66| Atthadassī tu bhagavā           lokajeṭṭho narāsabho
                          bhikkhusaṅghe nisīditvā         imā gāthā abhāsatha.
               |2.67| Yo me chattamadhāresi          pasanno sehi pāṇibhi
                           tamahaṃ kittayissāmi           suṇātha mama bhāsato.
               |2.68| Imassa jāyamānassa          devatte atha mānuse
                           dhārissanti sadā chattaṃ       chattadānassidaṃ phalaṃ.
               |2.69| Sattasattatikappāni          devaloke ramissati
                          sahassakkhattuṃ rājā ca        cakkavatti bhavissati.
               |2.70| Sattasattatikkhattuñca       devarajjaṃ karissati
                          padesarajjaṃ vipulaṃ                gaṇanāto asaṅkhayaṃ
               |2.71| aṭṭhārase kappasate          gotamo sakyapuṅgavo
                           tamandhakāraṃ nāsento       upajjissati cakkhumā.
               |2.72| Tassa dhammesu dāyādo      oraso dhammanimmito
                           sabbāsave pariññāya       nibbāyissatināsavo.
               |2.73| Yato ahaṃ kammamakaṃ 1-        chattaṃ buddhassa dhārayiṃ
                           etthantare na jānāmi      setacchattaṃ adhāritaṃ.
@Footnote: 1 Yu. kammakaṃ taṃ.
               |2.74| Idaṃ pacchimakaṃ mayhaṃ            carimo vattate bhavo
                           chattadhāraṇamajjāsi           matthake 1- niccakālikaṃ.
               |2.75| Aho me sukataṃ kammaṃ           atthadassissa tādino
                           sabbāsavaparikkhīṇo          natthi dāni punabbhavo.
               |2.76| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                           nāgova bandhanaṃ chetvā       viharāmi anāsavo.
               |2.77| Svāgataṃ 2- vata me āsi     mama buddhassa santike
                           tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
               |2.78| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā ekachattiyo thero imā gāthāyo abhāsitthāti.
                          Ekachattiyattherassa apadānaṃ samattaṃ.
                        Tatiyaṃ tiṇasūlakachādaniyattherāpadānaṃ (413)



             The Pali Tipitaka in Roman Character Volume 33 page 1-9. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=1&items=2&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=1&items=2              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=1&items=2&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=1&items=2&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5478              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5478              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :