ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [11] |11.1| Vipassino bhagavato             pāṭaliṃ bodhimuttamaṃ
                    disvāva taṃ pādapaggaṃ             tattha cittaṃ pasādayiṃ.
         |11.2| Sammajjaniṃ gahetvāna            bodhiṃ sammajji tāvade
                    sammajjitvāna taṃ bodhiṃ           avandiṃ pāṭaliṃ ahaṃ.
         |11.3| Tattha cittaṃ pasādetvā          sire katvāna añjaliṃ
                    namassamāno taṃ bodhiṃ              gañchiṃ paṭikuṭiṃ ahaṃ.
         |11.4| Cārimaggena 1- gacchāmi         saranto bodhimuttamaṃ
                    ajagaro maṃ pīḷeti                   ghorarūpo mahabbalo.
         |11.5| Āsanne me kataṃ kammaṃ           phalena tosayī mamaṃ
                    kalevaraṃ me gilati                    devaloke ramāmahaṃ.
         |11.6| Anāvilaṃ mama cittaṃ                 visuddhaṃ paṇḍaraṃ sadā
                    sokasallaṃ na jānāmi              cittasantāpanaṃ mama.
         |11.7| Kuṭṭhaṃ gaṇḍo kilāso ca          apamāro vitacchikā
                    daddu kaṇḍu ca me natthi         phalaṃ sammajjanāyidaṃ.
         |11.8| Soko ca pariḷāho ca              hadaye me na vijjati
                    abhantaṃ 2- ujukaṃ cittaṃ            phalaṃ sammajjanāyidaṃ.
@Footnote: 1 Ma. tādimaggena. Yu. cārimamaggena. 2 Yu. asattaṃ.
         |11.9| Samādhiṃ 1- puna pajjāmi          visuddhaṃ 2- hoti mānasaṃ
                     yaṃ yaṃ samādhiṃ icchāmi             so so sampajjate mama.
         |11.10| Rajanīye na rajjāmi              atho dosaniyesu ca
                       mohanīye na muyhāmi           phalaṃ sammajjanāyidaṃ.
         |11.11| Ekanavute ito kappe         yaṃ kammamakariṃ tadā
                        duggatiṃ nābhijānāmi          phalaṃ sammajjanāyidaṃ.
         |11.12| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā       viharāmi anāsavo.
         |11.13| Svāgataṃ vata me āsi           mama buddhassa santike
                        tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
         |11.14| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā sakiṃsammajjako thero imā gāthāyo abhāsitthāti.
                             Sakiṃsammajjakattherassa apadānaṃ samattaṃ.
                            Dutiyaṃ ekadussadāyakattherāpadānaṃ (422)



             The Pali Tipitaka in Roman Character Volume 33 page 24-25. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=11&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=11&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=11&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=11&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=11              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5493              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5493              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :