ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [123] |123.66| Padumuttaro nāma jino   sabbadhammāna pāragū
                            udito ajatākāse 1-       raviva saradambare.
           |123.67| Vacanābhāya bodheti            veneyyapadumāni so
                            kilesapaṅkaṃ soseti            matiraṃsīhi nāyako.
           |123.68| Titthiyānaṃ yase 2- hanti    vajiratā 3- yathā ravi
                            sabbattha 4- sampakāseti  rattindivaṃ 5- divākaro.
           |123.69| Guṇānaṃ āyatibhūto           ratanānaṃva sāgaro
                            pajunnoriva 6- bhūtānaṃ        dhammameghena vassati.
           |123.70| Akkhadasso tadā āsiṃ       nagare haṃsasavhaye
                            upecca dhammamassosiṃ        jalajuttamanāmino.
           |123.71| Ovādakassa bhikkhūnaṃ          sāvakassa satāvino 7-
                            guṇaṃ pakāsayantassa          hāsayantassa 8- me manaṃ.
           |123.72| Sutvā pītito 9- sumano     nimantetvā tathāgataṃ
                            sasissaṃ bhojayitvāna          taṇṭhānaṃ abhipatthayiṃ.
           |123.73| Tadā haṃsasamabhāgo            haṃsadundubhinissano 10-
                            passathetaṃ mahāmattaṃ         vinicchayavisāradaṃ.
           |123.74| Mama pādamūle patitaṃ           samuddhaggatanuruhaṃ 11-
                            jūmuttavaṇṇaṃ 12- ruciraṃ     pasannayanānanaṃ.
@Footnote: 1 Yu. jaradākāse. 2 Ma. Yu. yaso. 3 Yu. khajjotābhā. 4 Ma. saccatthābhaṃ.
@5 Ma. Yu. ratanaṃ va. 6 Yu. pajunnopiva bhūtāni. 7 Ma. Yu. katāvino. 8 Ma.
@tappayantassa. Yu. vāsayantassa. 9 Ma. Yu. patīto. 10 Yu. ...nīvaco.
@11 Ma. Yu. samuggatatanūruhaṃ. 12 Ma. Yu. jimūtavaṇṇaṃ piṇaṃsaṃ.

--------------------------------------------------------------------------------------------- page187.

|123.75| Parivārena mahatā rājayuttaṃ mahāyasaṃ eso kathāvino ṭhānaṃ pattheti muditāya 1- so. |123.76| Iminā piṇḍapātena cāgena paṇidhīhi ca kappasatasahassāni nupapajjati duggatiṃ. |123.77| Devesu devasobhāgyaṃ manussesu mahaggataṃ anubhotvāvasesena nibbānaṃ pāpuṇissati. |123.78| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |123.79| Tassa dhammesu dāyādo oraso dhammanimmito kappino nāma nāmena hessati satthusāvako. |123.80| Tatohaṃ sukataṃ kāraṃ katvāna jinasāsane jahitvā mānusaṃ dehaṃ tusitaṃ agamāsahaṃ. |123.81| Devamanussarajjāni suttaso anusāsiya bārāṇasīsamāsanne jāto keṇiyajātiyā. |123.82| Satasahassaparivāro sapajāpatiko ahaṃ pañcapaccekabuddhānaṃ satāni samupaṭṭhahiṃ. |123.83| Temāsaṃ bhojayitvāna acchādampi 2- ticīvaraṃ tato cutā mayaṃ sabbe ahumha tidasūpagā. |123.84| Puno sabbe manussattaṃ āgatamha tato cutā kukkuṭamhi pure jātā himavantassa passato. @Footnote: 1 Ma. muditāsayo. 2 Po. acchādimhi . Ma. pacchādamha. Yu. pacchādammi.

--------------------------------------------------------------------------------------------- page188.

|123.85| Kappino nāmahaṃ āsiṃ rājaputto mahāyaso sesāmaccakule jātā mameva parivārayuṃ. |123.86| Mahārajjasukhaṃ patto sabbakāmasamiddhimo 1- vāṇijehi samakkhātaṃ buddhuppādamahaṃ suṇiṃ. |123.87| Buddho loke samuppanno asamo ekapuggalo so pakāseti saddhammaṃ amataṃ sukhamuttamaṃ. |123.88| Suyuttā tassa sissā ca sumuttā ca anāsavā sutvā nesaṃpi 2- vacanaṃ sakkaritvāna vāṇije. |123.89| Pahāya 3- rajjaṃ sāmacco nikkhamiṃ buddhamāmako nadiṃ disvā mahācandaṃ pūritaṃ samatittikaṃ. |123.90| Appatitthaṃ anālambaṃ duttaraṃ sīghabāhiniṃ guṇaṃ saritvā buddhassa sotthinā samatikkamiṃ. |123.91| Bhavasotaṃ sace buddho tiṇṇo lokantagū vidū etena saccavajjena gamanaṃ me samijjhatu. |123.92| Yadi santigamo maggo mokkhadaṃ 4- santikaṃ sukhaṃ etena saccavajjena gamanaṃ me samijjhatu. |123.93| Saṅgho ce tiṇṇakantāro puññakhetto anuttaro etena saccavajjena gamanaṃ me samijjhatu. |123.94| Saha kate saccavare maggā apagataṃ jalaṃ tato sukhena uttiṇṇo nadītīre manorame. @Footnote: 1 Ma. Yu. ...dhimā. 2 Ma. Yu. suvacanaṃ. 3 Yu. vihāya. 4 Yu. ca santikaṃ.

--------------------------------------------------------------------------------------------- page189.

|123.95| Nisinnaṃ addasaṃ buddhaṃ udentaṃva pabhaṅkaraṃ jalantaṃ hemaselaṃva dīparukkhaṃva jotitaṃ. |123.96| Sasiṃva 1- tārāsahitaṃ sāvakehi purakkhataṃ vāsavaṃ viya vassantaṃ devena 2- jananandanaṃ. |123.97| Vanditvāna sahāmacco ekamantaṃ upāvisiṃ tato 3- ajjhāsayaṃ ñatvā buddho dhammamadesayi. |123.98| Sutvāna dhammaṃ vimalaṃ avocumha mayaṃ jinaṃ pabbājehi mahāvīra otiṇṇamha 4- bhave mayaṃ. |123.99| Svākkhāto bhikkhave dhammo dukkhantassa 5- karāya vo caratha brahmacariyaṃ iccāha muni sattamo. |123.100| Saha vācāya sabbepi bhikkhuvesadharā mayaṃ ahumha upasampannā sotāpannāva sāsane. |123.101| Tato jetavanaṃ gantvā anusāsi vināyako anusiṭṭho jinenāhaṃ arahattaṃ apāpuṇiṃ. |123.102| Tato bhikkhusahassāni anusāsimahaṃ tadā mamānusāsanakarā tepi āsuṃ anāsavā. |123.103| Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ bhikkhuovādakānaggo kappinoti mahājane 6-. |123.104| Satasahasse kataṃ kammaṃ phalaṃ dassesi me idha sumutto saravegova kilese jhāpayiṃ mama. @Footnote: 1 Po. sasaṃva. Yu. sasīva. 2 Ma. desanā jaladantaraṃ. Yu. desanā jalanandanaṃ. @3 Ma. Yu. tato no āsayaṃ. 4 Ma. nibbindāmha. Yu. nibbiṇṇāmha. 5 Ma. Yu. @dukkhantakaraṇāya vo. 6 Yu. mahājino.

--------------------------------------------------------------------------------------------- page190.

|123.105| Kalesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |123.106| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |123.107| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā mahākappino thero imā gāthāyo abhāsitthāti. Mahākappinattherassa apadānaṃ samattaṃ. Catutthaṃ dabbamallaputtattherāpadānaṃ (534)


             The Pali Tipitaka in Roman Character Volume 33 page 186-190. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=123&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=123&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=123&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=123&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=123              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5748              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5748              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :