ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [134] |134.96| Padumuttaro nāma jino     sabbadhammesu cakkhumā
                       ito satasahassasamhi        kappe uppajji nāyako.
      |134.97| Yathāpi sāgare ummi 1-     gagane viya tārakā
                       evaṃ pāvacanaṃ tassa           arahantehi cittitaṃ .
      |134.98| Sadevāsūranāgehi             manujehi purakkhato
                       samaṇabrāhmaṇākiṇṇe   janamajjhe jinuttamo.
      |134.99| Pabhāhi anurañjanto         loke lokantagū jino
                       vacanena vibodhento          veneyyapadumāni so.
      |134.100| Vesārajjehi sampanno   catūhi purisuttamo
                       pahīnabhayasārajjo             khemappatto visārado.
@Footnote:1. Ma. Yu. ūmi.
      |134.101| Āsabhaṃ pavaraṃ ṭhānaṃ          buddhabhūmiñca kevalaṃ
                          paṭijānāti lokaggo     natthi sañcodako kvaci.
      |134.102| Sīhanādamasambhītaṃ           nadato tassa tādino
                          devo naro vā brahmā vā  paṭivattā na vijjati.
      |134.103| Desento pavaraṃ dhammaṃ      santārento sadevakaṃ
                          dhammacakkaṃ pavatteti       parisāsu visārado.
      |134.104| Paṭibhāṇavataṃ aggaṃ          sāvakaṃ sādhusammataṃ
                          guṇaṃ bahuṃ pakittetvā    etadagge ṭhapesi taṃ.
      |134.105| Tadāhaṃ haṃsavatiyā           brāhmaṇo sādhusammato
                          sabbavedavidū jāto       vaṅgīso 1- vādisūdano.
      |134.106| Upecca taṃ mahāvīraṃ         sutvā taṃ dhammadesanaṃ
                          pītivaraṃ paṭilabhiṃ              sāvakassa guṇe rato.
      |134.107| Nimantayitvā sugataṃ        sasaṅghaṃ lokanandanaṃ
                          sattāhaṃ bhojayitvāhaṃ    dussehi chādayiṃ tadā.
      |134.108| Nipacca sirasā pāde       katokāso katañjalī
                          ekamantaṃ ṭhito haṭṭho    santhaviṃ jinamuttamaṃ.
      |134.109| Namo te vādisūdana 2-    namo te isisattama 3-
                          namo te sabbalokagga    namo te abhayaṃkara.
      |134.110| Namo te māramathana          namo te diṭṭhisūdana
                          namo te santisukhada        namo te saraṇaṃkara 4-.
@Footnote: 1 Ma. Yu. vāgīso. 2 Ma. vādimaddana. Yu. vālisaddūra. 3 Yu. isisuttama.
@4 Yu. saraṇantaga.
      |134.111| Anāthānaṃ bhavaṃ nātho      bhītānaṃ abhayappado
                          vissāsaṃ 1- bhūmisantānaṃ  saraṇaṃ saraṇesinaṃ.
      |134.112| Evamādīhi sambuddhaṃ       santhavitvā mahāguṇaṃ
                          avocaṃ vādisūrassa 2-      gatiṃ pappomi bhikkhuno.
      |134.113| Tadā avoca bhagavā          anantapaṭibhāṇavā
                          yo so buddhaṃ abhojesi 3- sattāhaṃ sahasāvakaṃ.
      |134.114| Guṇañca me pakittesi      pasanno sehi pāṇibhi
                          eso patthayate ṭhānaṃ      vādisūrassa 4- bhikkhuno.
      |134.115| Anāgatamhi addhāne     lacchasetaṃ manorathaṃ
                          devamanussasampattiṃ       anubhotvā anappakaṃ.
      |134.116| Satasahasse ito kappe   okkākakulasambhavo
                          gotamo nāma nāmena     satthā loke bhavissati.
      |134.117| Tassa dhammesu dāyādo   oraso dhammanimmito
                          vaṅgīso nāma nāmena     hessati satthusāvako.
      |134.118| Taṃ sutvā mudito hutvā    yāvajīvaṃ tadā jinaṃ
                          paccayehi upaṭṭhāsiṃ       mettacitto tathāgataṃ.
      |134.119| Tena kammena sukatena      cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ      tāvatiṃsaṃ 5- agañchahaṃ.
      |134.120| Pacchime ca bhave dāni       paribbājakule 6- ahaṃ
                          pacchā jāto yadā āsiṃ   jātiyā sattavassiko.
@Footnote: 1 Ma. vissāmabhūmi santānaṃ. Yu. vissānabhūmisantānaṃ. 2-4 Ma. vādisūdassa.
@3 Yu. apūjesi. 5 Ma. Yu. tusitaṃ. 6 Ma. jāto vippakule ahaṃ.
      |134.121| Sabbavedavidū jāto        vādasatthavisārado
                          vaggussaro 1- cittakathī   paravādappamaddano.
      |134.122| Vaṅge jātoti vaṅgīso      vacane issaroti vā
                          vaṅgīso iti me nāmaṃ      aggampi 2- lokasammataṃ.
      |134.123| Yadāhaṃ viññutaṃ patto    ṭhito paṭhamayobbane
                          tadā rājagahe ramme      sārīputtañca addasaṃ 3-.
                                         Pañcavīsatimaṃ bhāṇavāraṃ.
      |134.124| Piṇḍāya vicarantaṃ taṃ       pattapāṇiṃ susaṃvutaṃ
                          alolakkhiṃ mitabhāṇiṃ        yugamattaṃ udikkhataṃ 4-.
      |134.125| Taṃ disvā vimhito hutvā  avocamananucchavaṃ
                          kaṇikāraṃva nicitaṃ             cittaṃ gāthāpadaṃ ahaṃ.
      |134.126| Ācikkhi so me satthāraṃ    sambuddhaṃ lokanāyakaṃ
                          tadā so paṇḍito dhīro   uttaraṃ samavoca me.
      |134.127| Virāgasahitaṃ vākyaṃ           katvā duddasamuttamaṃ
                          vicittapaṭibhāṇehi          tosito tena tādinā.
      |134.128| Nipacca sirasā pāde        pabbājehīti 5- abraviṃ
                          tato maṃ sa mahappañño   buddhaseṭṭhamupānayi.
      |134.129| Nipacca sirasā pāde         nisīdiṃ satthu santike
                          mamāha vadataṃ seṭṭho        saccaṃ vaṅgīsa kacci 6- te.
@Footnote: 1 Ma. vādissaro. 2 Ma. Yu. abhavī. 3 Ma. sārīputtamahaddasaṃ.
@Yu. sārīputtamathaddasaṃ. 4 Ma. nidakkhitaṃ. Yu. nirikkhitaṃ. 5 Ma. pabbājehītimaṃ
@bravi. Yu. ...hīti ca braviṃ. 6 Ma. kacci vaṃgīsa jānāsi.
                                                    [1]-
      |134.130| Mataṃ 2- sīsaṃva viditaṃ          sugatiduggatimataṃ
                          tuyhaṃ vijjāvisesena       sace sakkosi vācaya.
      |134.131| Āmoti 3- me paṭiññāte   tīṇi sīsāni dassayi
                          atho nirayadevesu 4-        upapanne avācayiṃ.
      |134.132| Tadā khīṇāsavasseva 5-     sīsaṃ dassesi nāyako
                          tatohaṃ vihatārambho         pabbajjaṃ samayācisaṃ.
      |134.133| Pabbajitvāna sugataṃ          santhavāmi yahiṃ 6- tahiṃ
                          tato maṃ kavicittoti 7-      ujjhāyanti hi bhikkhavo.
      |134.134| Tato vīmaṃsanatthaṃ me            āha buddho vināyako
                          takkitānaṃ 8- imā gāthā  ṭhānaso paṭibhanti vā 9-.
      |134.135| Na kabyacittohaṃ 10- vīra     ṭhānaso paṭibhanti me
                          tenahi dāni vaṅgīsa            ṭhānaso santhavāhi maṃ.
      |134.136| Tadāhaṃ santhaviṃ dhīraṃ              gāthāhi isisattamaṃ
                          so 11- ṭhānaso tadā tuṭṭho  jino agge ṭhapesi maṃ.
      |134.137| Paṭibhāṇena cittena           aññesamatimaññahaṃ
                          pesalo 12- tena saṃviggo  arahattaṃ apāpuṇiṃ.
      |134.138| Paṭibhāṇavataṃ aggo            añño koci na vijjati
                          yathāyaṃ bhikkhu vaṅgīso          evaṃ dhāretha bhikkhavo.
      |134.139| Satasahasse kataṃ kammaṃ          phalaṃ dassesi me idha
                          sumutto saravegova             kilesā 13- jhāpitā mama.
@Footnote:1. Ma. kiñci sippanti tassāhaṃ jānāmīti ca abraviṃ. 2 Ma. Yu. matasīsaṃ vanacchuddhaṃ
@api bālasavatthikaṃ. 3 Yu. āmāti. 4 Ma. nirayanaradevesu. 5 Yu.
@paccekabuddhassa. 6 Ma. tahiṃ tahiṃ. 7 Ma. kabbavittosi. 8 Ma. takkikā
@panimā gāthā. 9 Ma. taṃ. 10 Ma. kabbavittohaṃ. 11 Ma. ṭhānaso me.
@12 Ma. Yu. pesale. 13 Ma. Yu. kilese jhāpayiṃ. ito paraṃ sadisameva.
      |134.140| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā     viharāmi anāsavo.
      |134.141| Svāgataṃ vata me āsi         mama buddhassa santike
                          tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
      |134.142| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
    Itthaṃ sudaṃ āyasmā vaṅgīso thero imā gāthāyo abhāsitthāti.
                Vaṅgīsattherassa apadānaṃ samattaṃ.
               Pañcamaṃ nandakattherāpadānaṃ (545)



             The Pali Tipitaka in Roman Character Volume 33 page 229-234. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=134&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=134&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=134&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=134&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=134              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=6703              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=6703              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :