ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [147] |147.60| Piṇḍacāraṃ carantassa  tissanāmassa satthuno
                        kaṭacchubhikkhaṃ paggayha          buddhaseṭṭhassadāsahaṃ.
       |147.61| Paṭiggahetvā sambuddho      tisso lokagganāyako
                        vīthiyā saṇṭhito satthā        akā me anumodanaṃ.
       |147.62| Kaṭacchubhikkhaṃ datvāna           tāvatiṃsaṃ gamissasi
                        chattiṃsadevarājūnaṃ                mahesittaṃ karissasi.
       |147.63| Paññāsacakkavattīnaṃ          mahesittaṃ karissasi
                        manasā patthitaṃ sabbaṃ          paṭilacchasi sabbadā.
       |147.64| Sampattiṃ anubhotvāna         pabbajissasikiñcanā
                        sabbāsave pariññāya        nibbāyissasināsavā.
       |147.65| Idaṃ vatvāna sambuddho        tisso lokagganāyako
                        nabhaṃ abbhuggami dhīro            haṃsarājāva ambare.
       |147.66| Sudinnameva 1- me dānaṃ       suyiṭṭhā yāgasampadā
                        kaṭacchubhikkhaṃ datvāna          pattāhaṃ acalaṃ padaṃ.
       |147.67| Dvenavute ito kappe          yaṃ dānamadadintadā
                        duggatiṃ nābhijānāmi          bhikkhadānassidaṃ phalaṃ.
       |147.68| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                        nāgīva bandhanaṃ chetvā         viharāmi anāsavā.
       |147.69| Svāgataṃ vata me āsi           buddhaseṭṭhassa santike
                        tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
       |147.70| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
    Itthaṃ sudaṃ kaṭacchubhikkhadāyikā bhikkhunī imā gāthāyo abhāsitthāti.
                       Kaṭacchubhikkhadāyikātheriyā apadānaṃ samattaṃ.
                       Aṭṭhamaṃ sattauppalamālikātheriyāpadānaṃ (8)



             The Pali Tipitaka in Roman Character Volume 33 page 261-262. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=147&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=147&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=147&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=147&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=147              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :