ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [159] |159.382| Bhikkhunī uppalavaṇṇā        iddhiyā pāramiṃ gatā
                           vanditvā satthuno pāde     imaṃ vacanamabravi.
       |159.383| Nitiṇṇā 1- jātisaṃsāraṃ    pattāhaṃ acalaṃ padaṃ
                           sabbadukkhaṃ mayā khīṇaṃ         ārocemi mahāmuni.
@Footnote: 1 Ma. nitthiṇṇā. Yu. nittiṇṇā jātisaṃsārā.
       |159.384| Yāvatā parisā atthi       pasannā jinasāsane
                           yesañca meparādhotthi    khamantu jinasammukhā.
       |159.385| Saṃsāre saṃsarantā 1- me   khalitaṃ me sace bhave
                           ārocemi mahāvīra          aparādhaṃ khamassu me 2-.
       |159.386| Iddhiñcāpi nidassehi     mama sāsanakārike
                           catasso parisā ajja       kaṅkhaṃ chindāhi yāvatā.
       |159.387| Dhītā tuyhaṃ mahāvīra         paññavanta jutindhara
                           bahuñca dukkaraṃ kammaṃ     kataṃ me atidukkaraṃ.
       |159.388| Uppalasseva me vaṇṇo   nāmenuppalanāmikā
                           sā dhītā te mahāvīra       pāde vandāmi cakkhumā.
       |159.389| Rāhulo ca ahañceva        nekajātisate bahū
                           ekasmiṃ sambhave jātā    samānachandacetasā.
       |159.390| Nibbatti ekato hoti     jātiyā cāpi ekato
                           pacchime bhavasampatte      ubhayo nāmasambhavā.
       |159.391| Putto ca rāhulo nāma     dhītā uppalasavhayā
                           passa vīra mama iddhiṃ        balaṃ dassemi satthuno.
       |159.392| Mahāsamudde caturo        pakkhipi hatthapāṇiyaṃ
                           telaṃ hatthagatañceva 3-   khiḍḍo komārako yathā.
       |159.393| Ubbattayitvā paṭhaviṃ       pakkhipi hatthapāṇiyaṃ
                           cittamuñjaṃ yathā nāma    luñci komārako yuvā.
@Footnote: 1 Ma. saṃsarantiyā. 2 Ma. Yu. taṃ. 3 Yu. ... vatthigatañceva vejjo komārako yathā.
       |159.394| Cakkavāḷasamaṃ pāṇiṃ        chādayitvāna matthake
                           vassāpetvāna phusitaṃ      nānāvaṇṇaṃ punappunaṃ.
       |159.395| Bhūmiṃ udukkhalaṃ katvā        dhaññaṃ katvāna sakkharaṃ
                           sineruṃ musalaṃ katvā         maddi komārikā yathā 1-.
       |159.396| Dhītāhaṃ buddhaseṭṭhassa     nāmenuppalasavhayā
                           abhiññāsu vasībhūtā      tava sāsanakārikā.
       |159.397| Nānāvikubbanaṃ katvā    dassetvā lokanāyakaṃ
                          nāmagottaṃ pakāsetvā 2-  pāde vandāmi cakkhumā.
       |159.398| Iddhiyā ca vasī homi        dibbāya sotadhātuyā
                           cetopariyañāṇassa        vasī homi mahāmune.
       |159.399| Pubbenivāsaṃ jānāmi      dibbacakkhuṃ visodhitaṃ
                           sabbāsavā parikkhīṇā    natthi dāni punabbhavo.
       |159.400| Atthadhammaniruttīsu          paṭibhāṇe tatheva ca
                          ñāṇaṃ me vipulaṃ 3- suddha  sabhāvena mahesino.
       |159.401| Purimānaṃ jinaggānaṃ          saṅgāmantena dassitaṃ 4-
                           adhikāraṃ bahu mayhaṃ          tuyhatthāya mahāmuni.
       |159.402| Yaṃ mayā purimaṃ kammaṃ         kusalaṃ sara 5- me muni
                           tavatthāya mahāvīra          puññaṃ upacitaṃ mayā.
       |159.403| Abhabbaṭṭhāne vajjetvā   paripācento anācāraṃ 6-
                           tavatthāya mahāvīra          cattaṃ 7- me jīvituttamaṃ.
@Footnote: 1 Yu. padakomāriko yathā. 2 Ma. ca sāvetvā. Yu. ... saṃsāvetvā.
@3 Ma. vimalaṃ. 4 Ma. Yu. saṅgāmante nidassitaṃ. 5 Yu. ... saṃsare muni.
@6 Ma. vārayanti anācaraṃ. Yu. paripācento anāvaraṃ. 7 Yu. vattaṃ.
       |159.404| Dasakoṭisahassāni          adāsi mama jīvitaṃ
                           paricattā ca me homi      tavatthāya mahāmuni.
       |159.405| Tadātivimhitā sabbā    sirasāva katañjalī
                           avocayye kataṃ āsi        atuliddhi parakkamā.
       |159.406| Satasahasse ito kappe    nāgakaññā ahaṃ tadā
                           vimalā nāma nāmena      kaññānaṃ sādhusammatā.
       |159.407| Mahorago mahānāgo       pasanno jinasāsane
                           padumuttaraṃ mahātejaṃ       nimantesi sasāvakaṃ.
       |159.408| Ratanamayañca maṇḍapaṃ      pallaṅkaṃ ratanāmayaṃ
                           ratanavālukākiṇṇaṃ        upabhogaṃ ratanāmayaṃ.
       |159.409| Maggañca paṭiyādesi      ratanadhajabhūsitaṃ
                           paccuggantvāna sambuddhaṃ  vajjanto turiyehi so.
       |159.410| Parisāhi ca catūhi             pharate 1- lokanāyako
                           mahoragassa bhavane          nisīdi paramāsane 2-.
       |159.411| Annapānaṃ khādanīyaṃ         bhojanañca mahārahaṃ
                           varaṃ varañca pādāsi         nāgarājā mahāyasaṃ 3-.
       |159.412| Bhuñjitvāna sa sambuddho 4-  patte dhovitva yoniso
                           anumodaniyaṃkāsi            nāgakaññā mahiddhikā.
       |159.413| Sabbaññuṃ phullitaṃ disvā  nāgakaññā mahāyasaṃ
                           pasannaṃ satthuno cittaṃ     sunivaddhañca mānasaṃ.
@Footnote: 1 Ma. parivuto. Yu. pareto. 2 Yu. varamāsane. 3 Yu. mahāyaso.
@4 Ma. ... sammāsambuddho.
       |159.414| Mamañca cittamaññāya    jalajuttamanāmako
                           tasmiṃ khaṇe mahāvīro       bhikkhuniṃ dassayiddhiyā.
       |159.415| Iddhī anekā dassesi      bhikkhunī sā visāradā
                           pamoditā vedajātā       satthāraṃ etadabraviṃ.
       |159.416| Addasāhaṃ imā iddhī 1-  sumitā itarāyapi
                           kathaṃ ahosi sā dhīra          iddhiyā suvisāradā.
       |159.417| Orasāmukhato jātā        dhītā mama mahiddhikā
                           mamānusāsanīkārā        iddhiyā suvisāradā.
       |159.418| Buddhassa vacanaṃ sutvā       tuṭṭhā evaṃ avocahaṃ 2-
                           ahaṃpi tādisā homi       iddhiyā suvisāradā.
       |159.419| Pamoditāhaṃ sumanā         pattauttamamānasā 3-
                           anāgatamhi addhāne     īdisā homi nāyaka.
       |159.420| Maṇimayañca 4- pallaṅkaṃ   maṇḍapañca pabhassaraṃ
                          annapānena tappetvā   sasaṅghaṃ lokanāyakaṃ.
       |159.421| Nāgānaṃ pavaraṃ pupphaṃ         aruṇaṃ nāma uppalaṃ
                           vaṇṇaṃ me īdisaṃ hotu      pūjesiṃ lokanāyakaṃ.
       |159.422| Tena kammena sukatena      cetanāpaṇidhīhi ca
                           jahitvā mānusaṃ dehaṃ      tāvatiṃsaṃ agañchahaṃ.
       |159.423| Tato cutāhaṃ manuje          upapannā sayambhuno
                           uppalehi paṭicchannaṃ      piṇḍapātamadāsahaṃ.
@Footnote: 1 Ma. Yu. ... imaṃ iddhiṃ sumanaṃ .... Yu. sumittaṃ. 2 Ma. evaṃ patthessahaṃ tadā.
@Yu. tuṭṭhāeva patthessahaṃ. 3 Ma. patthe uttamamānasā. 4 Ma. maṇimayamhi pallaṅke
@maṇḍapamhi pabhassare.
       |159.424| Ekanavute ito kappe     vipassī nāma nāyako
                           uppajji cārunayano       sabbadhammesu cakkhumā.
       |159.425| Seṭṭhidhītā tadā hutvā    bārāṇasipuruttame
                          nimantetvāna sambuddhaṃ   sasaṅghaṃ lokanāyakaṃ.
       |159.426| Mahādānaṃ daditvāna       uppalehi vināyakaṃ
                           pūjayitvā ca teheva        vaṇṇasobhaṃ apatthayiṃ.
       |159.427| Imamhi bhaddake kappe    brahmabandhu mahāyaso
                           kassapo nāma nāmena    uppajji vadataṃ varo.
       |159.428| Upaṭṭhāko mahesissa      tadā āsi narissaro
                           kāsirājā kikī nāma       bārāṇasipuruttame.
       |159.429| Tassāsiṃ dutiyā dhītā       samaṇīguttasavhayā
                          dhammaṃ sutvā jinaggassa    pabbajjaṃ samarocayiṃ.
       |159.430| Anujāni na no tāto      agāreva tadā mayaṃ
                           vīsaṃ vassasahassāni         vicarimha atanditā.
       |159.431| Komāribrahmacariyaṃ         rājakaññā sukheṭṭhitā
                           buddhopaṭṭhānaniratā      muditā satta dhītaro.
       |159.432| Samaṇī samaṇaguttā ca      bhikkhunī bhikkhudāsikā
                          dhammā ceva sudhammā ca     sattamī saṅghadāsikā.
       |159.433| Ahaṃ khemā ca sappaññā   paṭācārā ca kuṇḍalā
                          kisāgotamī dhammadinnā    visākhā hoti sattamī.
       |159.434| Tehi kammehi sukatehi      cetanāpaṇidhīhi ca
                           jahitvā mānusaṃ dehaṃ       tāvatiṃsaṃ agañchahaṃ.
       |159.435| Tato cutā manussesu        upapannā mahākule
                           pītamaṭṭhavaraṃ dussaṃ          adaṃ arahato ahaṃ.
       |159.436| Tato cutā ariṭṭhapure       jātā vippakule ahaṃ
                           dhītā tiriṭivacchassa         ummādantī manoharā.
       |159.437| Tato cutā janapade          kule aññatare ahaṃ
                           pasutā nātiphītamhi        sāliṃ gopemahantadā.
       |159.438| Disvā paccekasambuddhaṃ    pañcalājasatānahaṃ
                           datvā padumachannāni      pañca puttasatānipi 1-.
       |159.439| Patthayiṃ tesu puttesu 2-   madhuṃ datvā sayambhuno
                           tato cutā araññehaṃ      ajāyiṃ padumodare.
       |159.440| Kāsirañño mahesīhaṃ       hutvā sakkatapūjitā
                           ajaniṃ rājaputtānaṃ         anūnaṃ satapañcakaṃ.
       |159.441| Yadā te yobbanappattā   kīḷantā jalakīḷitaṃ
                           disvāna opattapadumaṃ    āsuṃ paccekanāyakā.
       |159.442| Sāhaṃ tehi vinābhūtā        sutavarehi 3- sokinī
                           cutā isigilipasse          gāmakamhi ajāyihaṃ.
       |159.443| Yadā buddhāsutamati         sutānaṃ attanopica 4-
                           yāguṃ ādāya gacchanti    aṭṭha paccekanāyake.
@Footnote: 1 Ma. Yu. puttasatānihaṃ. 2 Ma. patthayiṃ tepi patthesuṃ. Yu. patthayiṃ tesu patthesu.
@3 Ma. Yu. sutavīrehi. 4 Ma. sutānaṃ satthunopica. Yu. sutāna kasakaṃ tadā.
       |159.444| Bhikkhāya gāmaṃ gacchante   disvā putte anussariṃ
                           khīradhārā viniggañchi        tadā me puttapemasā.
       |159.445| Tato tesaṃ adaṃ yāguṃ         pasannā sehi pāṇibhi
                           tato cutāhaṃ tidasaṃ           nandanaṃ upapajjahaṃ.
       |159.446| Anubhotvā sukhadukkhaṃ        saṃsaritvā bhavābhave
                           tavatthāya mahāvīra          pariccattañca jīvitaṃ.
       |159.447| Evaṃ bahuvidhaṃ dukkhaṃ            sampattī ca bahūvidhā
                           pacchime bhavasampatte      jātā sāvatthiyaṃ pure.
       |159.448| Mahaddhane seṭṭhikule        sukhite sajjite tathā
                           nānāratanapajjote        sabbakāmasamiddhane.
       |159.449| Sakkatapūjitā ceva           mānitāpacitā tathā
                           rūpasiriṃ anuppattā         kulesu atisakkatā.
       |159.450| Atīva patthitā cāsiṃ         rūpabhogasirīhi ca
                           patthitā seṭṭhiputtehi    anekehi satehi ca.
       |159.451| Agāraṃ pajahitvāna          pabbajiṃ anagāriyaṃ
                         aḍḍhamāse 1- asampatte   catusaccaṃ apāpuṇiṃ.
       |159.452| Iddhiyā abhinimmitvā     caturassaṃ rathaṃ ahaṃ
                           buddhassa pāde avandiṃ 2-   lokanāthasirimato 3-.
                    |159.453| Supupphitaggaṃ upagamma pādapaṃ 4-
                                        ekā tuvaṃ tiṭṭhasi sālamūle
@Footnote: 1 Ma. Yu. aṭṭhamāse. 2 Ma. Yu. avandissaṃ. 3 Ma. lokanāthassa tādino.
@4 Yu. bhikkhunī.
                                        Na cāpi tuyhaṃ dutiyatthi koci 1-
                                        bāle na tvaṃ bhāyasi dhuttakānaṃ.
                     |159.454| Sataṃ sahassānipi dhuttakānaṃ
                                        idhāgatā edisakā bhaveyyuṃ 2-
                                        lomaṃ na iñje napi sampavedhe 3-
                                        kiṃ me tuvaṃ māra karissaseko 4-.
       |159.455| Esā antaradhāyāmi       kucchiṃ vā pavisāmi te
                           bhamukantarikāyampi         tiṭṭhantiṃ maṃ na dakkhasi.
       |159.456| Cittamhi vasibhūtāhaṃ         iddhipādā suvibhāvitā
                           sabbabandhanamuttāmhi   na taṃ bhāyāmi āvuso.
       |159.457| Sattisūlūpamā kāmā       khandhāpi adhikuṇḍarā
                           yattha kāmaratiṃ brūsi        arati dāni sā mama.
       |159.458| Sabbattha vihatā nandi     tamokkhandhā padālitā
                           evaṃ jānāhi pāpima       nihato tvamasi antaka.
       |159.459| Jino tasmiṃ guṇe tuṭṭho    etadagge ṭhapesi maṃ
                           seṭṭhā 5- iddhimatīnanti  parisāsu vināyako.
       |159.460| Pariciṇṇo mayā satthā   kataṃ buddhassa sāsanaṃ
                           ohito guruko bhāro       bhavanetti samūhatā.
       |159.461| Yassatthāya pabbajitā    agārasmā anagāriyaṃ
                          so me attho anuppatto  sabbasaṃyojanakkhayo.
@Footnote: 1 Yu. na catthi te dutiyā vaṇṇadhātu .  2 Ma. samāgatā ....
@Yu. idhāgatā tādisakā ... .  3 Yu. lomaṃ na iñjāmi na santasāmi.
@4 Yu. māraṃ na bhāyāmi taṃ ekikāsaṃ .  5 Ma. aggā.
       |159.462| Cīvaraṃ piṇḍapātañca       paccayaṃ sayanāsanaṃ
                           khaṇena upanāmenti       sahassāni samantato.
       |159.463| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                           nāgīva bandhanaṃ chetvā    viharāmi anāsavā.
       |159.464| Svāgataṃ vata me āsi       buddhaseṭṭhassa santike
                           tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
       |159.465| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
                 Itthaṃ sudaṃ uppalavaṇṇā bhikkhunī imā gāthāyo abhāsitthāti.
                                Uppalavaṇṇātheriyā apadānaṃ samattaṃ.
                                 Dasamaṃ paṭācārātheriyāpadānaṃ (20)



             The Pali Tipitaka in Roman Character Volume 33 page 310-319. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=159&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=159&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=159&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=159&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=159              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :