ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [159] |159.382| Bhikkhunī uppalavaṇṇā        iddhiyā pāramiṃ gatā
                           vanditvā satthuno pāde     imaṃ vacanamabravi.
       |159.383| Nitiṇṇā 1- jātisaṃsāraṃ    pattāhaṃ acalaṃ padaṃ
                           sabbadukkhaṃ mayā khīṇaṃ         ārocemi mahāmuni.
@Footnote: 1 Ma. nitthiṇṇā. Yu. nittiṇṇā jātisaṃsārā.

--------------------------------------------------------------------------------------------- page311.

|159.384| Yāvatā parisā atthi pasannā jinasāsane yesañca meparādhotthi khamantu jinasammukhā. |159.385| Saṃsāre saṃsarantā 1- me khalitaṃ me sace bhave ārocemi mahāvīra aparādhaṃ khamassu me 2-. |159.386| Iddhiñcāpi nidassehi mama sāsanakārike catasso parisā ajja kaṅkhaṃ chindāhi yāvatā. |159.387| Dhītā tuyhaṃ mahāvīra paññavanta jutindhara bahuñca dukkaraṃ kammaṃ kataṃ me atidukkaraṃ. |159.388| Uppalasseva me vaṇṇo nāmenuppalanāmikā sā dhītā te mahāvīra pāde vandāmi cakkhumā. |159.389| Rāhulo ca ahañceva nekajātisate bahū ekasmiṃ sambhave jātā samānachandacetasā. |159.390| Nibbatti ekato hoti jātiyā cāpi ekato pacchime bhavasampatte ubhayo nāmasambhavā. |159.391| Putto ca rāhulo nāma dhītā uppalasavhayā passa vīra mama iddhiṃ balaṃ dassemi satthuno. |159.392| Mahāsamudde caturo pakkhipi hatthapāṇiyaṃ telaṃ hatthagatañceva 3- khiḍḍo komārako yathā. |159.393| Ubbattayitvā paṭhaviṃ pakkhipi hatthapāṇiyaṃ cittamuñjaṃ yathā nāma luñci komārako yuvā. @Footnote: 1 Ma. saṃsarantiyā. 2 Ma. Yu. taṃ. 3 Yu. ... vatthigatañceva vejjo komārako yathā.

--------------------------------------------------------------------------------------------- page312.

|159.394| Cakkavāḷasamaṃ pāṇiṃ chādayitvāna matthake vassāpetvāna phusitaṃ nānāvaṇṇaṃ punappunaṃ. |159.395| Bhūmiṃ udukkhalaṃ katvā dhaññaṃ katvāna sakkharaṃ sineruṃ musalaṃ katvā maddi komārikā yathā 1-. |159.396| Dhītāhaṃ buddhaseṭṭhassa nāmenuppalasavhayā abhiññāsu vasībhūtā tava sāsanakārikā. |159.397| Nānāvikubbanaṃ katvā dassetvā lokanāyakaṃ nāmagottaṃ pakāsetvā 2- pāde vandāmi cakkhumā. |159.398| Iddhiyā ca vasī homi dibbāya sotadhātuyā cetopariyañāṇassa vasī homi mahāmune. |159.399| Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ sabbāsavā parikkhīṇā natthi dāni punabbhavo. |159.400| Atthadhammaniruttīsu paṭibhāṇe tatheva ca ñāṇaṃ me vipulaṃ 3- suddha sabhāvena mahesino. |159.401| Purimānaṃ jinaggānaṃ saṅgāmantena dassitaṃ 4- adhikāraṃ bahu mayhaṃ tuyhatthāya mahāmuni. |159.402| Yaṃ mayā purimaṃ kammaṃ kusalaṃ sara 5- me muni tavatthāya mahāvīra puññaṃ upacitaṃ mayā. |159.403| Abhabbaṭṭhāne vajjetvā paripācento anācāraṃ 6- tavatthāya mahāvīra cattaṃ 7- me jīvituttamaṃ. @Footnote: 1 Yu. padakomāriko yathā. 2 Ma. ca sāvetvā. Yu. ... saṃsāvetvā. @3 Ma. vimalaṃ. 4 Ma. Yu. saṅgāmante nidassitaṃ. 5 Yu. ... saṃsare muni. @6 Ma. vārayanti anācaraṃ. Yu. paripācento anāvaraṃ. 7 Yu. vattaṃ.

--------------------------------------------------------------------------------------------- page313.

|159.404| Dasakoṭisahassāni adāsi mama jīvitaṃ paricattā ca me homi tavatthāya mahāmuni. |159.405| Tadātivimhitā sabbā sirasāva katañjalī avocayye kataṃ āsi atuliddhi parakkamā. |159.406| Satasahasse ito kappe nāgakaññā ahaṃ tadā vimalā nāma nāmena kaññānaṃ sādhusammatā. |159.407| Mahorago mahānāgo pasanno jinasāsane padumuttaraṃ mahātejaṃ nimantesi sasāvakaṃ. |159.408| Ratanamayañca maṇḍapaṃ pallaṅkaṃ ratanāmayaṃ ratanavālukākiṇṇaṃ upabhogaṃ ratanāmayaṃ. |159.409| Maggañca paṭiyādesi ratanadhajabhūsitaṃ paccuggantvāna sambuddhaṃ vajjanto turiyehi so. |159.410| Parisāhi ca catūhi pharate 1- lokanāyako mahoragassa bhavane nisīdi paramāsane 2-. |159.411| Annapānaṃ khādanīyaṃ bhojanañca mahārahaṃ varaṃ varañca pādāsi nāgarājā mahāyasaṃ 3-. |159.412| Bhuñjitvāna sa sambuddho 4- patte dhovitva yoniso anumodaniyaṃkāsi nāgakaññā mahiddhikā. |159.413| Sabbaññuṃ phullitaṃ disvā nāgakaññā mahāyasaṃ pasannaṃ satthuno cittaṃ sunivaddhañca mānasaṃ. @Footnote: 1 Ma. parivuto. Yu. pareto. 2 Yu. varamāsane. 3 Yu. mahāyaso. @4 Ma. ... sammāsambuddho.

--------------------------------------------------------------------------------------------- page314.

|159.414| Mamañca cittamaññāya jalajuttamanāmako tasmiṃ khaṇe mahāvīro bhikkhuniṃ dassayiddhiyā. |159.415| Iddhī anekā dassesi bhikkhunī sā visāradā pamoditā vedajātā satthāraṃ etadabraviṃ. |159.416| Addasāhaṃ imā iddhī 1- sumitā itarāyapi kathaṃ ahosi sā dhīra iddhiyā suvisāradā. |159.417| Orasāmukhato jātā dhītā mama mahiddhikā mamānusāsanīkārā iddhiyā suvisāradā. |159.418| Buddhassa vacanaṃ sutvā tuṭṭhā evaṃ avocahaṃ 2- ahaṃpi tādisā homi iddhiyā suvisāradā. |159.419| Pamoditāhaṃ sumanā pattauttamamānasā 3- anāgatamhi addhāne īdisā homi nāyaka. |159.420| Maṇimayañca 4- pallaṅkaṃ maṇḍapañca pabhassaraṃ annapānena tappetvā sasaṅghaṃ lokanāyakaṃ. |159.421| Nāgānaṃ pavaraṃ pupphaṃ aruṇaṃ nāma uppalaṃ vaṇṇaṃ me īdisaṃ hotu pūjesiṃ lokanāyakaṃ. |159.422| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |159.423| Tato cutāhaṃ manuje upapannā sayambhuno uppalehi paṭicchannaṃ piṇḍapātamadāsahaṃ. @Footnote: 1 Ma. Yu. ... imaṃ iddhiṃ sumanaṃ .... Yu. sumittaṃ. 2 Ma. evaṃ patthessahaṃ tadā. @Yu. tuṭṭhāeva patthessahaṃ. 3 Ma. patthe uttamamānasā. 4 Ma. maṇimayamhi pallaṅke @maṇḍapamhi pabhassare.

--------------------------------------------------------------------------------------------- page315.

|159.424| Ekanavute ito kappe vipassī nāma nāyako uppajji cārunayano sabbadhammesu cakkhumā. |159.425| Seṭṭhidhītā tadā hutvā bārāṇasipuruttame nimantetvāna sambuddhaṃ sasaṅghaṃ lokanāyakaṃ. |159.426| Mahādānaṃ daditvāna uppalehi vināyakaṃ pūjayitvā ca teheva vaṇṇasobhaṃ apatthayiṃ. |159.427| Imamhi bhaddake kappe brahmabandhu mahāyaso kassapo nāma nāmena uppajji vadataṃ varo. |159.428| Upaṭṭhāko mahesissa tadā āsi narissaro kāsirājā kikī nāma bārāṇasipuruttame. |159.429| Tassāsiṃ dutiyā dhītā samaṇīguttasavhayā dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ. |159.430| Anujāni na no tāto agāreva tadā mayaṃ vīsaṃ vassasahassāni vicarimha atanditā. |159.431| Komāribrahmacariyaṃ rājakaññā sukheṭṭhitā buddhopaṭṭhānaniratā muditā satta dhītaro. |159.432| Samaṇī samaṇaguttā ca bhikkhunī bhikkhudāsikā dhammā ceva sudhammā ca sattamī saṅghadāsikā. |159.433| Ahaṃ khemā ca sappaññā paṭācārā ca kuṇḍalā kisāgotamī dhammadinnā visākhā hoti sattamī.

--------------------------------------------------------------------------------------------- page316.

|159.434| Tehi kammehi sukatehi cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |159.435| Tato cutā manussesu upapannā mahākule pītamaṭṭhavaraṃ dussaṃ adaṃ arahato ahaṃ. |159.436| Tato cutā ariṭṭhapure jātā vippakule ahaṃ dhītā tiriṭivacchassa ummādantī manoharā. |159.437| Tato cutā janapade kule aññatare ahaṃ pasutā nātiphītamhi sāliṃ gopemahantadā. |159.438| Disvā paccekasambuddhaṃ pañcalājasatānahaṃ datvā padumachannāni pañca puttasatānipi 1-. |159.439| Patthayiṃ tesu puttesu 2- madhuṃ datvā sayambhuno tato cutā araññehaṃ ajāyiṃ padumodare. |159.440| Kāsirañño mahesīhaṃ hutvā sakkatapūjitā ajaniṃ rājaputtānaṃ anūnaṃ satapañcakaṃ. |159.441| Yadā te yobbanappattā kīḷantā jalakīḷitaṃ disvāna opattapadumaṃ āsuṃ paccekanāyakā. |159.442| Sāhaṃ tehi vinābhūtā sutavarehi 3- sokinī cutā isigilipasse gāmakamhi ajāyihaṃ. |159.443| Yadā buddhāsutamati sutānaṃ attanopica 4- yāguṃ ādāya gacchanti aṭṭha paccekanāyake. @Footnote: 1 Ma. Yu. puttasatānihaṃ. 2 Ma. patthayiṃ tepi patthesuṃ. Yu. patthayiṃ tesu patthesu. @3 Ma. Yu. sutavīrehi. 4 Ma. sutānaṃ satthunopica. Yu. sutāna kasakaṃ tadā.

--------------------------------------------------------------------------------------------- page317.

|159.444| Bhikkhāya gāmaṃ gacchante disvā putte anussariṃ khīradhārā viniggañchi tadā me puttapemasā. |159.445| Tato tesaṃ adaṃ yāguṃ pasannā sehi pāṇibhi tato cutāhaṃ tidasaṃ nandanaṃ upapajjahaṃ. |159.446| Anubhotvā sukhadukkhaṃ saṃsaritvā bhavābhave tavatthāya mahāvīra pariccattañca jīvitaṃ. |159.447| Evaṃ bahuvidhaṃ dukkhaṃ sampattī ca bahūvidhā pacchime bhavasampatte jātā sāvatthiyaṃ pure. |159.448| Mahaddhane seṭṭhikule sukhite sajjite tathā nānāratanapajjote sabbakāmasamiddhane. |159.449| Sakkatapūjitā ceva mānitāpacitā tathā rūpasiriṃ anuppattā kulesu atisakkatā. |159.450| Atīva patthitā cāsiṃ rūpabhogasirīhi ca patthitā seṭṭhiputtehi anekehi satehi ca. |159.451| Agāraṃ pajahitvāna pabbajiṃ anagāriyaṃ aḍḍhamāse 1- asampatte catusaccaṃ apāpuṇiṃ. |159.452| Iddhiyā abhinimmitvā caturassaṃ rathaṃ ahaṃ buddhassa pāde avandiṃ 2- lokanāthasirimato 3-. |159.453| Supupphitaggaṃ upagamma pādapaṃ 4- ekā tuvaṃ tiṭṭhasi sālamūle @Footnote: 1 Ma. Yu. aṭṭhamāse. 2 Ma. Yu. avandissaṃ. 3 Ma. lokanāthassa tādino. @4 Yu. bhikkhunī.

--------------------------------------------------------------------------------------------- page318.

Na cāpi tuyhaṃ dutiyatthi koci 1- bāle na tvaṃ bhāyasi dhuttakānaṃ. |159.454| Sataṃ sahassānipi dhuttakānaṃ idhāgatā edisakā bhaveyyuṃ 2- lomaṃ na iñje napi sampavedhe 3- kiṃ me tuvaṃ māra karissaseko 4-. |159.455| Esā antaradhāyāmi kucchiṃ vā pavisāmi te bhamukantarikāyampi tiṭṭhantiṃ maṃ na dakkhasi. |159.456| Cittamhi vasibhūtāhaṃ iddhipādā suvibhāvitā sabbabandhanamuttāmhi na taṃ bhāyāmi āvuso. |159.457| Sattisūlūpamā kāmā khandhāpi adhikuṇḍarā yattha kāmaratiṃ brūsi arati dāni sā mama. |159.458| Sabbattha vihatā nandi tamokkhandhā padālitā evaṃ jānāhi pāpima nihato tvamasi antaka. |159.459| Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ seṭṭhā 5- iddhimatīnanti parisāsu vināyako. |159.460| Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ ohito guruko bhāro bhavanetti samūhatā. |159.461| Yassatthāya pabbajitā agārasmā anagāriyaṃ so me attho anuppatto sabbasaṃyojanakkhayo. @Footnote: 1 Yu. na catthi te dutiyā vaṇṇadhātu . 2 Ma. samāgatā .... @Yu. idhāgatā tādisakā ... . 3 Yu. lomaṃ na iñjāmi na santasāmi. @4 Yu. māraṃ na bhāyāmi taṃ ekikāsaṃ . 5 Ma. aggā.

--------------------------------------------------------------------------------------------- page319.

|159.462| Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ khaṇena upanāmenti sahassāni samantato. |159.463| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |159.464| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |159.465| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ uppalavaṇṇā bhikkhunī imā gāthāyo abhāsitthāti. Uppalavaṇṇātheriyā apadānaṃ samattaṃ. Dasamaṃ paṭācārātheriyāpadānaṃ (20)


             The Pali Tipitaka in Roman Character Volume 33 page 310-319. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=159&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=159&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=159&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=159&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=159              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :