ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [174] |174.81| Padumuttaro nāma jino   sabbadhammāna pāragū
                        ito satasahassamhi           kappe uppajji nāyako.
       |174.82| Tadāhaṃ haṃsavatiyā              jātāmaccakule ahu
                        nānāratanapajjote          iddhe phīte mahaddhane.
       |174.83| Pitunā saha gantvāna        mahājanapurakkhatā
                        dhammaṃ buddhassa sutvāna     pabbajiṃ anagāriyaṃ.
       |174.84| Pabbajitvāna kāyena        pāpakammaṃ vivajjayiṃ
                        vacīduccaritaṃ hitvā             ājīvaṃ parisodhayiṃ.
       |174.85| Buddhe pasannā dhamme ca     saṅghe ca tibbagāravā
                        saddhammassavane yuttā      buddhadassanasālayā 1-.
       |174.86| Aggaṃ saddhādhimuttānaṃ 2-  assosiṃ bhikkhuniṃ tadā
                        taṃ ṭhānaṃ patthayitvāna        tisso sikkhā apūrayiṃ.
       |174.87| Tato maṃ sugato āha          karuṇānugatāsayo
                        yassa saddhā tathāgate       acalā supatiṭṭhitā.
       |174.88| Sīlañca yassa kalyāṇaṃ      ariyakantaṃ pasaṃsitaṃ
                        saṅghe pasādo yassatthi      ujubhūtañca dassanaṃ.
       |174.89| Adaliddoti taṃ āhu          amoghaṃ tassa jīvitaṃ
                        tasmā saddhañca sīlañca    pasādaṃ dhammadassanaṃ.
@Footnote: 1 Ma. Yu. ...lālasā. ito paraṃ īdisameva. 2 Po. Yu. aṅgavimuttānaṃ.
       |174.90| Anuyuñjetha medhāvī           saraṃ buddhānaṃ sāsanaṃ
                        taṃ sutvāhaṃ pamuditā          apucchiṃ paṇidhiṃ mama.
       |174.91| Tadā anomo amito          byākarittha vināyako
                        buddhassa 1- pasanno kalyāṇī   lacchasetaṃ supatthitaṃ.
       |174.92| Satasahasse ito kappe      okkākakulasambhavo
                        gotamo nāma nāmena        satthā loke bhavissati.
       |174.93| Tassa dhammesu dāyādā     orasā dhammanimmitā
                        siṅgālakassa yā 2- mātā hessati satthu sāvikā.
       |174.94| Taṃ sutvā muditā hutvā      yāvajīvaṃ tadā jinaṃ
                        mettacittā paricariṃ           paṭipattīhi nāyakaṃ.
       |174.95| Tena kammena sukatena        cetanāpaṇidhīhi ca
                        jahitvā mānusaṃ dehaṃ         tāvatiṃsaṃ agañchahaṃ.
       |174.96| Pacchime ca bhave dāni          giribbajapuruttame
                        jātā seṭṭhikule phīte        mahāratanasañcaye.
       |174.97| Putto siṅgālako nāma      mamāsi 3- vipathe rato
                        diṭṭhigahaṇapakkhanno         disāpūjanatapparo.
       |174.98| Nānādisā namassati 4-    piṇḍāya nagaraṃ vajaṃ
                        taṃ disvā avadi buddho        magge ṭhatvā vināyako.
       |174.99| Tassa desayato dhammaṃ          panādo vimhayo 5- ahu
                        dvekoṭinaranārīnaṃ            dhammābhisamayo ahu.
@Footnote: 1 Ma. Yu. buddhe pasannā. 2 Ma. Yu. mātāti. 3 Yu. matāsī.
@4 Ma. Yu. namassantaṃ. 5 Po. visayo. Yu. visaye.
       |174.100| Tadā taṃ 1- parisaṃ gantvā   sutvā sugatabhāsitaṃ
                          sotāpattiphalaṃ patvā      pabbajiṃ anagāriyaṃ.
       |174.101| Na cireneva kālena          buddhadassanasālayā
                          anussatiṃ taṃ bhāvetvā      arahattaṃ apāpuṇiṃ.
       |174.102| Dassanatthāya buddhassa    sabbadā ca vajāmahaṃ
                          atittāyeva passāmi      rūpaṃ nayananandanaṃ.
       |174.103| Sabbapāramisambhūtaṃ         lakkhinilayanaṃ paraṃ 2-
                          rūpaṃ sabbasubhākiṇṇaṃ       atittā viharāmahaṃ 3-.
       |174.104| Jino tasmiṃ guṇe tuṭṭho    etadagge ṭhapesi maṃ
                          siṅgālakassa yā mātā   aggā saddhādhimuttikā 4-.
       |174.105| Iddhīsu ca vasī homi          dibbāya sotadhātuyā
                          cetopariyañāṇassa         vasī homi mahāmune.
       |174.106| Pubbenivāsaṃ jānāmi      dibbacakkhuṃ visodhitaṃ
                          sabbāsave 5- pariññāya  natthi dāni punabbhavo.
       |174.107| Atthadhammaniruttīsu          paṭibhāṇe tatheva ca
                          ñāṇaṃ mama mahāvīra         uppannaṃ tava santike.
       |174.108| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                          nāgīva bandhanaṃ chetvā      viharāmi anāsavā.
       |174.109| Svāgataṃ vata me āsi        buddhaseṭṭhassa santike
                          tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. tadāhaṃ. 2 Ma. Yu. varaṃ. 3 Yu. bhayāmahaṃ. 4 Yu. saṅgavimuttikā.
@5 Ma. Yu. sabbāsavaparikkhīṇā.
       |174.110| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
             Itthaṃ sudaṃ siṅgālamātā bhikkhunī imā gāthāyo abhāsitthāti.
                                Siṅgālamātātheriyā apadānaṃ samattaṃ.
                                    Pañcamaṃ sukkātheriyāpadānaṃ (35)



             The Pali Tipitaka in Roman Character Volume 33 page 385-388. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=174&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=174&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=174&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=174&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=174              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :