ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                  Chaṭṭho sobhitabuddhavaṃso
     [7] |7.1| Revatassa aparena                sobhito nāma nāyako
                samāhito santacitto             asamo appaṭipuggalo.
       |7.2| So jino sakagehamhi               mānasaṃ vinivattayi
                patvāna kevalaṃ bodhiṃ               dhammacakkaṃ pavattayi.
       |7.3| Yāva uddhaṃ 1- avīcito            bhavaggā cāpi heṭṭhato 2-
                etthantare ekaparisā            ahosi dhammadesane.
       |7.4| Tāya parisāya sambuddho         dhammacakkaṃ pavattayi
                gaṇanāya na vattabbo            paṭhamābhisamayo ahu.
       |7.5| Tato paraṃpi desente               naramarūnaṃ 3- samāgame
                navutikoṭisahassānaṃ               dutiyābhisamayo ahu.
       |7.6| Punāparaṃ rājaputto                jayaseno nāma khattiyo
                ārāmaṃ ropayitvāna              buddhe niyyādayī tadā.
       |7.7| Tassa yāgaṃ 4- pakittento     dhammaṃ deseti cakkhumā
                tadā koṭisahassānaṃ               tatiyābhisamayo ahu.
       |7.8| Sannipātā tayo āsuṃ            sobhitassa mahesino
                khīṇāsavānaṃ vimalānaṃ              santacittāna tādinaṃ.
       |7.9| Uggato nāma so rājā          dānaṃ deti naruttame
                tamhi dāne samāgañchuṃ          arahantā satakoṭiyo.
@Footnote: 1 Ma. heṭṭhā. 2 Ma. uddhato. 3 Ma. marūnaṃ ca .... 4 Yu. yogaṃ.
       |7.10| Punāparaṃ pūgagaṇo 1-          dānaṃ deti naruttame
                   tadā navutikoṭīnaṃ               dutiyo āsi samāgamo.
       |7.11| Devaloke vasitvāna             yadā orohatī jino
                   tadā asītikoṭīnaṃ               tatiyo āsi samāgamo.
       |7.12| Ahantena samayena              sujāto nāma brāhmaṇo
                   tadā sasāvakaṃ buddhaṃ            annapānena tappayiṃ.
       |7.13| Sopi maṃ buddho byākāsi      sobhito lokanāyako
                   aparimeyye ito kappe       ayaṃ buddho bhavissati.
       |7.14| Ahu kapilavhayā rammā         nikkhamitvā tathāgato
                   padhānaṃ padahitvāna             katvā dukkarakārikaṃ.
       |7.15| Ajapālarukkhamūlasmiṃ             nisīditvā tathāgato
                   tattha pāyāsaṃ paggayha        nerañjaramupehiti.
       |7.16| Nerañjarāya tīramhi             pāyāsaṃ adi so jino
                   paṭiyattavaramaggena             bodhimūlamhi ehiti.
       |7.17| Tato padakkhiṇaṃ katvā          bodhimaṇḍaṃ anuttaraṃ
                   assattharukkhamūlamhi            bujjhissati mahāyaso.
       |7.18| Imassa janikā mātā           māyā nāma bhavissati
                   pitā suddhodano nāma         ayaṃ hessati gotamo.
       |7.19| Anāsavā vītarāgā              santacittā samāhitā
                   kolito upatisso ca            aggā hessanti sāvakā
                   ānando nāmupaṭṭhāko      upaṭṭhissatimaṃ jinaṃ.
@Footnote: 1 Yu. pūragaṇo.
       |7.20| Khemā uppalavaṇṇā ca        aggā hessanti sāvikā
                   anāsavā vītarāgā              santacittā samāhitā.
       |7.21| Bodhi tassa bhagavato              assatthoti pavuccati
                   citto ca hatthāḷavako          aggā hessantupaṭṭhakā.
       |7.22| Nandamātā ca uttarā         aggā hessantupaṭṭhikā
                   āyu vassasataṃ tassa             gotamassa yasassino.
       |7.23| Idaṃ sutvāna vacanaṃ                asamassa mahesino
                   āmoditā naramarū               buddhavījaṅkuro ayaṃ.
       |7.24| Ukkuṭṭhisaddā vattanti       apphoṭenti hasanti ca
                   katañjalī namassanti            dasasahassī sadevakā.
       |7.25| Yadimassa lokanāthassa          virajjhissāma sāsanaṃ
                   anāgatamhi addhāne          hessāma sammukhā imaṃ.
       |7.26| Yathā manussā nadiṃ tarantā   paṭititthaṃ virajjhiya
                   heṭṭhātitthaṃ gahetvāna       uttaranti mahānadiṃ.
       |7.27| Evameva mayaṃ sabbe             yadi muñcāmimaṃ jinaṃ
                   anāgatamhi addhāne          hessāma sammukhā imaṃ.
       |7.28| Tassāpi vacanaṃ sutvā            tuṭṭho saṃviggamānaso
                   tamevatthamanupattiyā           uggaṃ dhitimakāsahaṃ.
       |7.29| Sudhammaṃ nāma nagaraṃ               sudhammo nāma khattiyo
                   sudhammā nāma janikā          sobhitassa mahesino.
        |7.30| Navavassasahassāni              agāraṃ ajjhāvasi so
                   kumudo naḷinī 1- padumo       tayo pāsādamuttamā.
        |7.31| Ticattāri 2- sahassāni       nāriyo samalaṅkatā
                   makilā 3- nāma sā nārī     sīho nāmāsi atrajo.
        |7.32| Nimitte caturo disvā          pāsādenābhinikkhami
                   sattāhaṃ padhānacāraṃ            caritvā purisuttamo.
        |7.33| Brahmunā yācito santo     sobhito lokanāyako
                   vattacakko mahāvīro            sudhammuyyānamuttame.
        |7.34| Asamo ca sunetto ca           ahesuṃ aggasāvakā
                   anomo nāmupaṭṭhāko        sobhitassa mahesino.
        |7.35| Nakulā ca sujātā ca            ahesuṃ aggasāvikā
                   bujjhamāno ca so buddho     nāgamūle abujjhatha.
        |7.36| Rammo ceva sunetto 4- ca    ahesuṃ aggupaṭṭhakā
                   nakulā ceva cittā ca           ahesuṃ aggupaṭṭhikā.
        |7.37| Aṭṭhapaññāsaratanaṃ            accuggato mahāmuni
                   obhāseti disā sabbā       sataraṃsīva uggato.
        |7.38| Yathā suphullaṃ pavanaṃ              nānāgandhehi dhūpitaṃ
                   tatheva tassa pāvacanaṃ            sīlagandhehi dhūpitaṃ.
        |7.39| Yathāpi sāgaro nāma           dassanena atappiyo
                   tatheva tassa pāvacanaṃ            savanena atappiyaṃ.
@Footnote: 1 Ma. nāḷino. Yu. naḷiro. 2 Ma. chattiṃsa .... Yu. asattati ....
@3 Ma. manilā. Yu. samaṅgīlā. 4 Ma. Yu. sadatto.
        |7.40| Navutivassasahassāni           āyu vijjati tāvade
                   tāvatā tiṭṭhamāno so        tāresi janataṃ bahuṃ.
        |7.41| Ovādaṃ anusiṭṭhiñca          datvāna sesake jane
                   hutāsanova tāpetvā          nibbuto so sasāvako.
        |7.42| So ca buddho asamasamo        te 1- ca sāvakā balappattā
                   sabbaṃ samantarahitaṃ              nanu rittā sabbasaṅkhārāti.
        |7.43| Sobhito varasambuddho          sīhārāmamhi nibbuto
                   dhātuvitthārikaṃ āsi             tesu tesu padesatoti.
                                    Sobhitabuddhavaṃso chaṭṭho.
                                Sattamo anomadassibuddhavaṃso
     [8] |8.1| Sobhitassa aparena               sambuddho dipaduttamo
                anomadassī amitayaso            tejasī duratikkamo.
        |8.2| So chetvā bandhanaṃ sabbaṃ        viddhaṃsetvā tayo bhave
                anivattigamanaṃ maggaṃ               desesi devamānuse.
        |8.3| Sāgarova asaṅkhobbho            pabbatova durāsado
                ākāsova ananto so            sālarājāva phullito.
        |8.4| Dassanenapi taṃ buddhaṃ              tositā honti pāṇino
                byāharantaṃ giraṃ sutvā            amataṃ pāpuṇanti te.
@Footnote: 1 Ma. tepi. Yu. tepi ca.
        |8.5| Dhammābhisamayo tassa             iddho phīto tadā ahu
                koṭisatāni abhisamiṃsu              paṭhame dhammadesane.
        |8.6| Tato paraṃ abhisamaye                vassante dhammavuṭṭhiyo
                asītikoṭī abhisamiṃsu                dutiye dhammadesane.
        |8.7| Tato paraṃ 1- hi vassante        tappayanteva pāṇinaṃ
                aṭṭhasattatikoṭīnaṃ                 tatiyābhisamayo ahu.
        |8.8| Sannipātā tayo āsuṃ           tassāpi ca mahesino
                abhiññābalappattānaṃ          pupphitānaṃ vimuttiyā.
        |8.9| Aṭṭhasatasahassānaṃ                sannipātā 2- tadā ahu
                pahīnamadamohānaṃ                  santacittāna tādinaṃ.
        |8.10| Sattasatasahassānaṃ             dutiyo āsi samāgamo
                  anaṅgaṇānaṃ virajānaṃ             upasantāna tādinaṃ.
        |8.11| Channaṃ satasahassānaṃ            tatiyo āsi samāgamo
                  abhiññābalappattānaṃ        nibbutānaṃ tapassinaṃ.
        |8.12| Ahantena samayena              yakkho āsiṃ mahiddhiko
                  nekānaṃ yakkhakoṭīnaṃ             vasavattimhi issaro.
        |8.13| Tadāpi taṃ buddhavaraṃ              upagantvā mahesinaṃ
                  anna pānena tappesiṃ          sasaṅghaṃ lokanāyakaṃ.
        |8.14| Sopi maṃ tadā byākāsi       visuddhanayano muni
                  aparimeyye ito kappe        ayaṃ buddho bhavissati.
@Footnote: 1 Yu. ... pi. 2 Po. Ma. sannipāto.
        |8.15| Ahu kapilavhayā rammā        nikkhamitvā tathāgato
                   padhānaṃ padahitvāna             katvā dukkarakārikaṃ.
        |8.16| Ajapālarukkhamūlasmiṃ            nisīditvā tathāgato
                   tattha pāyāsaṃ paggayha        nerañjaramupehiti.
        |8.17| Nerañjarāya tīramhi            pāyāsaṃ adi so jino
                   paṭiyatta varamaggena            bodhimūlamhi ehiti.
        |8.18| Tato padakkhiṇaṃ katvā          bodhimaṇḍaṃ anuttaraṃ
                   assattha rukkhamūlamhi           bujjhissati mahāyaso.
        |8.19| Imassa janikā mātā          māyā nāma bhavissati
                   pitā suddhodano nāma         ayaṃ hessati gotamo.
        |8.20| Anāsavā vītarāgā             santacittā samāhitā
                   kolito upatisso ca            aggā hessanti sāvakā
                   ānando nāmupaṭṭhāko     upaṭṭhissatimaṃ jinaṃ.
        |8.21| Khemā uppalavaṇṇā ca       aggā hessanti sāvikā
                  anāsavā vītarāgā              santacittā samāhitā.
        |8.22| Bodhi tassa bhagavato             assatthoti pavuccati
                   citto ca hatthāḷavako         aggā hessantupaṭṭhakā.
        |8.23| Nandamātā ca uttarā        aggā hessantupaṭṭhikā
                   āyu vassa sataṃ tassa            gotamassa yasassino.
        |8.24| Idaṃ sutvāna vacanaṃ              asamassa mahesino
                   āmoditā naramarū               buddhavījaṅkuro ayaṃ.
        |8.25| Ukkuṭṭhi saddā vattanti     apphoṭenti hasanti ca
                   katañjalī namassanti           dasasahassī sadevakā.
        |8.26| Yadi massa lokanāthassa        virajjhissāma sāsanaṃ
                   anāgatamhi addhāne          hessāma sammukhā imaṃ.
        |8.27| Yathā manussā nadiṃ tarantā   paṭititthaṃ virajjhiya
                   heṭṭhā titthaṃ 1- gahetvāna  uttaranti mahānadiṃ.
        |8.28| Evameva mayaṃ sabbe             yadi muñcāmimaṃ jinaṃ
                   anāgatamhi addhāne          hessāma sammukhā imaṃ.
        |8.29| Tassāpi vacanaṃ sutvā           tuṭṭho saṃviggamānaso
                   uttariṃ vattamadhiṭṭhāsiṃ          dasa pāramipūriyā.
        |8.30| Nagaraṃ candavatī nāma            yasavā nāma khattiyo
                   mātā yasodharā nāma          anomadassissa satthuno.
        |8.31| Dasavassasahassāni              agāraṃ ajjhāvasi so
                   siri upasiri vaḍḍho               tayo pāsāda muttamā.
        |8.32| Tevīsati sahassāni              nāriyo samalaṅkatā
                   sirimā nāma sā nārī           upasālo nāma atrajo.
        |8.33| Nimitte caturo disvā          sivikāyābhinikkhami
                   anūna dasamāsāni               padhānaṃ padahī jino.
@Footnote: 1 Po. ... titthe.
        |8.34| Brahmunā yācito santo    anomadassī mahāmuni
                   vattacakko mahāvīro           sudassanuyyānamuttame.
        |8.35| Nisabho ca anomo ca            ahesuṃ aggasāvakā
                   varuṇo nāmupaṭṭhāko          anomadassissa satthuno.
        |8.36| Sundarā 1- ca sumanā ca      ahesuṃ aggasāvikā
                   bodhi tassa bhagavato             ajjunoti pavuccati.
        |8.37| Nandivaḍḍho sirivaḍḍho      ahesuṃ aggupaṭṭhakā
                   uppalā ca 2- padumā ca      ahesuṃ aggupaṭṭhikā.
        |8.38| Aṭṭhapaṇṇāsaratanaṃ            accuggato mahāmuni
                   pabhā niddhāvatī tassa          sataraṃsīva uggato.
        |8.39| Vassa satasahassāni             āyu vijjati tāvade
                   tāvatā tiṭṭhamāno so        tāresi janataṃ bahuṃ.
        |8.40| Supupphitaṃ pāvacanaṃ               arahantehi tādihi
                   vītarāgehi vimalehi               sobhati 3- jinasāsanaṃ.
        |8.41| So ca satthā amitayaso         yugāni tāni atuliyāni
                   sabbaṃ samantarahitaṃ               nanu rittā sabbasaṅkhārāti.
        |8.42| Anomadassī jino satthā       dhammārāmamhi nibbuto
                   tattheva tassa jinathūpo          ubbedho pana vīsatīti.
                                 Anomadassibuddhavaṃso sattamo.
@Footnote: 1 Po. sundarā ca sunāmā ca. Ma. Yu. sundarī ca. 2 Ma. Yu. ceva.
@3 Ma. Yu. sobhittha.



             The Pali Tipitaka in Roman Character Volume 33 page 458-466. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=187&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=187&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=187&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=187&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=187              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=5433              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=5433              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :