[28] |28.1| Mahāgotamo jinavaro kusināramhi nibbuto
dhātuvitthārikaṃ āsi tesu tesu padesato.
|28.2| Eko ajātasattussa eko vesāliyā pure
eko kapilavatthusmiṃ eko ca allakappake.
|28.3| Eko ca rāmagāmamhi eko ca veṭṭhadīpake
eko pāveyyake malle eko ca kosinārake.
|28.4| Tumbassa 2- thūpaṃ kāresi brāhmaṇo doṇasavhayo
aṅgārathūpaṃ kāresuṃ moriyā tuṭṭhamānasā.
|28.5| Aṭṭha sārīrikā thūpā navamo tumbacetiyo 3-
aṅgārathūpo dasamo tadāyeva patiṭṭhito.
[4]-
|28.6| Ekā dāṭhā tidasapure ekā nāgapure ahu
ekā gandhāravisaye ekā kāliṅgarājino.
@Footnote: 1 Ma. Yu. nibbutā te sasāvakāti. 2 Ma. Yu. kumbhassa. 3 Ma. Yu. kumbhacetiyo.
@4 Ma. uṇhīsaṃ catasso dāṭhā .pe. sabbāpetā patiṭṭhitā.
|28.7| Cattāḷīsasamā dantā kesā lomā ca sabbaso
devā hariṃsu ekekaṃ cakkavāḷaparamparā.
|28.8| Vajirāyaṃ bhagavato patto daṇḍo ca cīvaraṃ
nivāsanaṃ kulaghare 1- paccattharaṇaṃ silavhaye 2-.
|28.9| Pāṭalīputtanagare karakaṃ kāyabandhanaṃ
campāyaṃ udakasāṭakā 3- uṇṇalomañca kosale.
|28.10| Kāsāvakaṃ 4- brahmaloke veṭhanaṃ tidase pure
[pāsāṇake 5- padaṃ seṭṭhaṃ yathāpi kacchataṃ puraṃ]
nisīdanaṃ avantīsu 6- devaraṭṭhe 7- attharaṇaṃ tadā.
|28.11| Araṇi ca mithilāyaṃ videhe 8- parisāvanaṃ
vāsī sūcigharañcāpi indapatthapure 9- tadā.
|28.12| Parikkhārā 10- avasesā janapadantake 11- tadā
paribhuttāni muninā mahessanti manujā tadā.
|28.13| Dhātuvitthārikaṃ āsi gotamassa mahesino
pāṇīnaṃ anukampāya ahu porāṇikaṃ tadāti.
Dhātubhājanīyakathā niṭṭhitā.
Buddhavaṃso niṭṭhito.
--------------
@Footnote: 1 Yu. kusaghare. 2 Ma. Yu. kapilhaye. 3 Ma. campāyudakasāṭiyaṃ. Yu. campāyaṃ
@udakasāṭikā. 4 Ma. Yu. kāsāvañca brahmaloke. 5 Yu. pāsāṇake padaṃ seṭṭhaṃ
@yañcāpi accuti padaṃ. 6 Yu. avantipure. 7 Ma. Yu. raṭṭhe ....
@8 Yu. vedehi .... 9 Yu. indaraṭṭhe. 10 Yu. parikkhāraṃ avasesaṃ.
@11 Ma. Yu. janapade aparantake.
Suttantapiṭake khuddakanikāyassa
cariyāpiṭakaṃ
Suttantapiṭake khuddakanikāyassa
cariyāpiṭakaṃ
--------
namo tassa bhagavato arahato sammāsambuddhassa.
1. Dānapāramitā
paṭhamaṃ akitticariyaṃ 1-
The Pali Tipitaka in Roman Character Volume 33 page 548-551.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=208&items=1&mode=bracket
Classified by content :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=208&items=1
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=208&items=1&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=33&item=208&items=1&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=33&i=208
Contents of The Tipitaka Volume 33
http://84000.org/tipitaka/read/?index_33
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com