ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                          Dhātubhājanīyakathā
     [28] |28.1| Mahāgotamo jinavaro           kusināramhi nibbuto
                   dhātuvitthārikaṃ āsi                 tesu tesu padesato.
       |28.2| Eko ajātasattussa                eko vesāliyā pure
                   eko kapilavatthusmiṃ                 eko ca allakappake.
       |28.3| Eko ca rāmagāmamhi               eko ca veṭṭhadīpake
                   eko pāveyyake malle           eko ca kosinārake.
       |28.4| Tumbassa 2- thūpaṃ kāresi           brāhmaṇo doṇasavhayo
                   aṅgārathūpaṃ kāresuṃ                  moriyā tuṭṭhamānasā.
       |28.5| Aṭṭha sārīrikā thūpā                navamo tumbacetiyo 3-
                   aṅgārathūpo dasamo                 tadāyeva patiṭṭhito.
                                           [4]-
       |28.6| Ekā dāṭhā tidasapure              ekā nāgapure ahu
                   ekā gandhāravisaye                 ekā kāliṅgarājino.
@Footnote: 1 Ma. Yu. nibbutā te sasāvakāti. 2 Ma. Yu. kumbhassa. 3 Ma. Yu. kumbhacetiyo.
@4 Ma. uṇhīsaṃ catasso dāṭhā .pe. sabbāpetā patiṭṭhitā.
       |28.7| Cattāḷīsasamā dantā             kesā lomā ca sabbaso
                   devā hariṃsu ekekaṃ                  cakkavāḷaparamparā.
       |28.8| Vajirāyaṃ bhagavato                     patto daṇḍo ca cīvaraṃ
                   nivāsanaṃ kulaghare 1-               paccattharaṇaṃ silavhaye 2-.
       |28.9| Pāṭalīputtanagare                   karakaṃ kāyabandhanaṃ
                   campāyaṃ udakasāṭakā 3-        uṇṇalomañca kosale.
       |28.10| Kāsāvakaṃ 4- brahmaloke       veṭhanaṃ tidase pure
                     [pāsāṇake 5- padaṃ seṭṭhaṃ     yathāpi kacchataṃ puraṃ]
                     nisīdanaṃ avantīsu 6-              devaraṭṭhe 7- attharaṇaṃ tadā.
       |28.11| Araṇi ca mithilāyaṃ                  videhe 8- parisāvanaṃ
                     vāsī sūcigharañcāpi               indapatthapure 9- tadā.
       |28.12| Parikkhārā 10- avasesā      janapadantake 11- tadā
                     paribhuttāni muninā               mahessanti manujā tadā.
       |28.13| Dhātuvitthārikaṃ āsi               gotamassa mahesino
                     pāṇīnaṃ anukampāya              ahu porāṇikaṃ tadāti.
                                         Dhātubhājanīyakathā niṭṭhitā.
                                               Buddhavaṃso niṭṭhito.
                                                    --------------
@Footnote: 1 Yu. kusaghare. 2 Ma. Yu. kapilhaye. 3 Ma. campāyudakasāṭiyaṃ. Yu. campāyaṃ
@udakasāṭikā. 4 Ma. Yu. kāsāvañca brahmaloke. 5 Yu. pāsāṇake padaṃ seṭṭhaṃ
@yañcāpi accuti padaṃ. 6 Yu. avantipure. 7 Ma. Yu. raṭṭhe ....
@8 Yu. vedehi .... 9 Yu. indaraṭṭhe. 10 Yu. parikkhāraṃ avasesaṃ.
@11 Ma. Yu. janapade aparantake.
                                       Suttantapiṭake khuddakanikāyassa
                                                    cariyāpiṭakaṃ
                                       Suttantapiṭake khuddakanikāyassa
                                                     cariyāpiṭakaṃ
                                                         --------
                            namo tassa bhagavato arahato sammāsambuddhassa.
                                               1. Dānapāramitā
                                               paṭhamaṃ akitticariyaṃ 1-
     [1] /cariyā./ |1.1| Kappe ca satasahasse   caturo ca asaṅkheyye
                etthantare yaṃ caritaṃ                   sabbantaṃ bodhipācanaṃ.
       |1.2| Atītakappe caritaṃ                      ṭhapayitvā bhavābhave
                imamhi kappe caritaṃ                  pavakkhissaṃ suṇohi me.
       |1.3| Yadā ahaṃ brahāraññe             suññe vivanakānane 2-
                ajjhogahetvā viharāmi            akitti 3- nāma tāpaso.
       |1.4| Tadā maṃ tapatejena                   santatto tidivābhibhū
                dhārento brāhmaṇavaṇṇaṃ       bhikkhāya maṃ upāgami.
       |1.5| Pavanā ābhaṭaṃ paṇṇaṃ               atelañca aloṇikaṃ
                mama dvāre ṭhitaṃ disvā              sakaṭāhena ākiriṃ.
       |1.6| Tassa datvānahaṃ paṇṇaṃ             nikujjitvāna bhājanaṃ
                punesanaṃ jahitvāna                   pāvisiṃ paṇṇasālakaṃ.
@Footnote: 1 Yu. akatticariyaṃ. 2 Ma. vipinakānane. Yu. vivinakānane. 3 Yu. akatti nāma.
       |1.7| Dutiyaṃ divasaṃ tatiyaṃpi                    upagacchi mamantike
                akampito anolaggo                evamevamadāsahaṃ.
       |1.8| Na me tappaccayā atthi              sarīrasmiṃ vivaṇṇiyaṃ
                pītisukhena ratiyā                       vītināmemi taṃ divaṃ.
       |1.9| Yadi māsaṃpi dvimāsaṃ                  dakkhiṇeyyaṃ varaṃ labhe
                akampito anolīno                  dadeyyaṃ dānamuttamaṃ.
       |1.10| Na tassa dānaṃ dadamāno          yasaṃ lābhañca patthayiṃ
                  sabbaññutaṃ patthayāno         tāni kammāni ācarinti.
                                            Akitticariyaṃ paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 548-552. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=208&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=208&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=208&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=208&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=208              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :