Tatiyaṃ tiṇasūlakachādaniyattherāpadānaṃ (413)
[3] |3.79| Jātijarañca maraṇaṃ paccavekkhiṃ ahaṃ tadā
ekako abhinikkhamma pabbajiṃ anagāriyaṃ.
|3.80| Caramāno anupubbena gaṅgātīraṃ upāgamiṃ
tatthaddasāsiṃ paṭhaviṃ gaṅgātīre sapuṇṇakaṃ 3-.
|3.81| Assamaṃ tattha māpetvā vasāmi mama assame 4-
sukkato caṅkamo mayhaṃ nānādijagaṇāyuto.
@Footnote: 1 Ma. Yu. chattadhāraṇamajjāpi vattate. 2 Yu. sāgataṃ. sabbattha īdisameva.
@3 Ma. Yu. supuṇṇataṃ . 4 Ma. Yu. vasāmi assame ahaṃ.
|3.82| Mamaṃ upenti ca sattā 1- kujjanti ca manoharaṃ
rammamāno saha tehi vasāmi assame ahaṃ.
|3.83| Mama assamasāmantā migarājā catukkamo
āsayā abhinikkhamma gajji so asanī 2- viya.
|3.84| Nadite migarāje ca hāso me upapajjatha
migarājaṃ gavesanto addasaṃ lokanāyakaṃ.
|3.85| Disvānāhaṃ devadevaṃ tissaṃ lokagganāyakaṃ
haṭṭho haṭṭhena cittena pūjayiṃ nāgakesaraṃ.
|3.86| Uggacchantaṃva suriyaṃ sālarājaṃva pupphitaṃ
osadhīva virocantaṃ santhaviṃ lokanāyakaṃ.
|3.87| Tava ñāṇena sabbaññu jotesi maṃ sadevakaṃ
tuvaṃ [3]- ārādhayitvāna jātiyā parimuccare.
|3.88| Adassanena sabbaññū buddhānaṃ sabbadassinaṃ
patantivīcinirayaṃ rāgadosehi otthaṭā 4-.
|3.89| Tava dassanamāgamma sabbaññulokanāyakaṃ
pamuccanti bhavā sabbe phusanti amataṃpadaṃ.
|3.90| Yadā buddhā cakkhumanto uppajjanti pabhaṅkarā
kilese jhāpayitvāna ālokaṃ dassayanti te.
|3.91| Kittayitvāna sambuddhaṃ tissaṃ lokagganāyakaṃ
haṭṭho haṭṭhena cittena tiṇasūlaṃ apūjayiṃ.
@Footnote: 1 Ma. Yu. mamupenti ca vissatthā . 2 Yu. medanī . 3 Yu. hi . 4 Ma. Yu. ophuṭā.
|3.92| Mama saṅkappamaññāya tisso lokagganāyako
sakāsane nisīditvā imā gāthā abhāsatha.
|3.93| Yo maṃ pupphehi chādesi pasanno sehi pāṇibhi
tamahaṃ kittayissāmi suṇātha mama bhāsato.
|3.94| Pañcavīsatikkhattuñca 1- devarajjaṃ karissati
pañcasattatikkhattuñca cakkavatti bhavissati.
|3.95| Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ
tassa 2- kammassa nissando pupphānaṃ pūjanāya so 3-.
|3.96| Sāyaṃ 4- pāto ca yaṃ poso pupphehi 5- maṃ achādayi
puññakammena saṃyutto 6- purato pātubhavissati.
|3.97| Yaṃ yaṃ icchati kāmehi taṃ taṃ pātubhavissati
saṅkappaṃ paripūretvā nibbāyissatināsavo.
|3.98| Kilese jhāpayitvāna sampajāno paṭissato
ekāsane nisīditvā arahattaṃ apāpuṇi 7-.
|3.99| Caṅkamanto nipajjanto nisinno athavā ṭhito
buddhaseṭṭhaṃ saritvāna viharāmi ahaṃ tadā.
|3.100| Cīvare piṇḍapāte ca paccaye sayanāsane
tattha me ūnatā natthi buddhapūjāyidaṃ phalaṃ.
|3.101| So dāni patto amataṃ santaṃ padamanuttaraṃ
sabbāsave pariññāya viharāmi anāsavo.
@Footnote: 1 Ma. Yu. pañcavīsatikkhattuṃ so . 2 Ma. tassa kammanissandena. 3 Ma. ... ca.
@4 Ma. Yu. sīsaṃ nhāto ca yaṃ poso . 5 Ma. pupphamākaṅkhate yadi. Yu. ... cayaṃ.
@6 Ma. -- saṃyuttaṃ. 7 Ma. Yu. apāpuṇiṃ.
|3.102| Dvenavute ito kappe yaṃ buddhamabhipūjayiṃ
duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.
|3.103| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā
nāgova bandhanaṃ chetvā viharāmi anāsavo.
|3.104| Svāgataṃ vata me āsi mama buddhassa santike
tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
|3.105| Paṭisambhidā catasso vimokkhāpica aṭṭhime
chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā tiṇasūlakachādaniyo thero imā gāthāyo abhāsitthāti.
Tiṇasūlakachādaniyattherassa apadānaṃ samattaṃ.
The Pali Tipitaka in Roman Character Volume 33 page 9-12.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=3&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=3&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=3&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=33&item=3&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=33&i=3
Contents of The Tipitaka Volume 33
http://84000.org/tipitaka/read/?index_33
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com