ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [72] |72.9| Ajjhāyiko 1- mantadharo    tiṇṇaṃ vedāna pāragū
                       lakkhaṇe itihāse ca         sanighaṇḍusakeṭubhe.
         |72.10| Nadīsotapaṭibhāgā            sissā āyanti me tadā
                       tesāhaṃ mantaṃ 2- vācemi   rattindivamatandito.
         |72.11| Siddhattho nāma sambuddho  loke uppajji tāvade
                       tamandhakāraṃ nāsetvā       ñāṇālokaṃ pavattayi.
         |72.12| Mama aññataro sisso       sissānaṃ so kathesi me
                       sutvāna te etamatthaṃ        ārocesuṃ mamaṃ tadā.
         |72.13| Buddho loke samuppanno   sabbaññū lokanāyako
                       tassānuvattati jano          lābho mayhaṃ na vijjati.
         |72.14| Adhiccuppattikā buddhā    cakkhumanto mahāyasā
                       yannūnāhaṃ buddhaseṭṭhaṃ       passeyyaṃ lokanāyakaṃ.
@Footnote: 1 Ma. Yu. sabbattha ajjhāyako. 2 Ma. Yu. mante.
         |72.15| Ajinaṃ me gahetvāna         vākacīraṃ kamaṇḍaluṃ
                       assamā abhinikkhamma       sisse āmantayiṃ ahaṃ.
         |72.16| Udumbarikapupphaṃva             candamhi sasakaṃ yathā
                       vāyasānaṃ yathā khīraṃ           dullabhaṃ 1- lokanāyakaṃ.
         |72.17| Buddho lokamhi uppanno  manussattaṃpi dullabhaṃ
                       ubhosu vijjamānesu           savanañca sudullabhaṃ.
         |72.18| Buddho loke samuppanno   cakkhuṃ lacchāma no bhavaṃ
                       etha sabbe gamissāma       sammāsambuddhasantikaṃ.
         |72.19| Kamaṇḍaludharā sabbe        kharājinanivāsino
                       te 2- jaṭābhārabharitā       nikkhamma pavanā tadā.
         |72.20| Yuttamattaṃ 3- pekkhamānā  uttamatthaṃ gavesino
                       āyanti 4- nāgapotāva   asambhītāva kesarī.
         |72.21| Appatāsā 5- aloluppā  nipakā santavuttino
                       uñchāya caramānā te       buddhaseṭṭhaṃ upāgamuṃ.
         |72.22| Diyaḍḍhayojane dese 6-   byādhi me upapajjatha
                       buddhaseṭṭhaṃ saritvāna        tattha kālaṃ kato ahaṃ.
         |72.23| Catunavute ito kappe        yaṃ saññamalabhiṃ tadā
                       duggatiṃ nābhijānāmi        buddhasaññāyidaṃ phalaṃ.
         |72.24| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā     viharāmi anāsavo.
@Footnote: 1 Ma. dullabho lokanāyako. 2 Yu. ye. 3 Po. Ma. Yu. yugamattaṃ.
@4 Ma. āsatti dosarahitā. 5 Ma. appakiccā. Yu. appabhāsā alīlatā.
@6 Ma. Yu. sese.
         |72.25| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
         |72.26| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā buddhasaññako thero imā gāthāyo abhāsitthāti.
                          Buddhasaññakattherassa apādānaṃ samattaṃ.
                             Tatiyaṃ bhisadāyakattherāpadānaṃ (483)



             The Pali Tipitaka in Roman Character Volume 33 page 100-102. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=72&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=72&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=72&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=72&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=72              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5542              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5542              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :