ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                Paññāsamo kiṃkaṇipupphavaggo
                        paṭhamaṃ tīṇikiṃkaṇipupphiyattherāpadānaṃ (491)
     [81] |81.1| Kaṇikāraṃva jotantaṃ          nisinnaṃ pabbatantare
                         addasaṃ virajaṃ buddhaṃ              vipassiṃ lokanāyakaṃ.
              |81.2| Tīṇikiṃkaṇipupphāni             paggayha abhiropayiṃ
                         sambuddhaṃ abhipūjetvā         gacchāmi dakkhiṇāmukho.
              |81.3| Tena kammena sukatena          cetanāpaṇidhīhi ca
                         jahitvā mānusaṃ dehaṃ           tāvatiṃsaṃ agañchahaṃ.
               |81.4| Ekanavute ito kappe        yaṃ buddhamabhipūjayiṃ
                         duggatiṃ nābhijānāmi           buddhapūjāyidaṃ phalaṃ.
              |81.5| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā        viharāmi anāsavo.
              |81.6| Svāgataṃ vata me āsi           mama buddhassa santike
                         tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
              |81.7| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā tīṇikiṃkaṇipupphiyo thero imā gāthāyo abhāsitthāti.
             Tīṇikiṃkaṇipupphiyattherassa apadānaṃ samattaṃ.
              Dutiyaṃ paṃsukūlapūjakattherāpadānaṃ (492)
     [82] |82.8| Himavantassa avidūre          udabbalo 1- nāma pabbato
                         tatthaddasaṃ paṃsukūlaṃ           dumaggamhi vilambitaṃ.
              |82.9| Tīṇi kiṃkaṇipupphāni         ocinitvānahaṃ tadā
                         haṭṭho haṭṭhena cittena    paṃsukūlaṃ apūjayiṃ.
           |82.10| Tena kammena sukatena       cetanāpaṇidhīhi ca
                         jahitvā mānusaṃ dehaṃ        tāvatiṃsaṃ agañchahaṃ.
           |82.11| Ekanavute ito kappe      yaṃ kammamakariṃ tadā
                         duggatiṃ nābhijānāmi        pūjetvā arahaddhajaṃ.
           |82.12| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā     viharāmi anāsavo.
           |82.13| Svāgataṃ vata me āsi         mama buddhassa santike
                         tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
           |82.14| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā paṃsukūlapūjako thero imā gāthāyo abhāsitthāti.
                           Paṃsukūlapūjakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. udaṅgaṇo. Yu. udako.
                         Tatiyaṃ koraṇḍapupphiyattherāpadānaṃ (493)
     [83] |83.15| Vanakammiko pure āsiṃ         pitupitāmahenahaṃ 1-
                         pasumārena jīvāmi                 kusalaṃ me na vijjati.
           |83.16| Mama āsayasāmantā            tisso lokagganāyako
                         tīṇi padāni dassesi             anukampāya cakkhumā.
           |83.17| Akkamante 2- pade disvā    tissassa nāma satthuno
                         haṭṭho haṭṭhena cittena         pade cittaṃ pasādayiṃ.
           |83.18| Koraṇḍaṃ pupphitaṃ disvā        pādapaṃ dharaṇīruhaṃ
                         caṅkoṭakaṃ 3- gahetvāna       padaseṭṭhaṃ apūjayiṃ.
           |83.19| Tena kammena sukatena           cetanāpaṇidhīhi ca
                         jahitvā mānusaṃ dehaṃ            tāvatiṃsaṃ agañchahaṃ.
           |83.20| Yaṃ yaṃ yonūpapajjāmi             devattaṃ atha mānusaṃ
                         koraṇḍakachavi homi              sappabhāso 4- bhavāmahaṃ.
           |83.21| Dvenavute ito kappe          yaṃ kammamakariṃ tadā
                         duggatiṃ nābhijānāmi           padapūjāyidaṃ phalaṃ.
           |83.22| Kilesā jhāpitā mayhaṃ         bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā         viharāmi anāsavo.
           |83.23| Svāgataṃ vata me āsi            mama buddhassa santike
                         tisso vijjā anuppattā      kataṃ buddhassa sāsanaṃ
@Footnote: 1 Ma. pitumātumatenahaṃ. 2 Ma. Yu. akkante ca .... 3 Ma. sakosakaṃ. 4 Ma.
@suppabhāso.
           |83.24| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā          kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā koraṇḍapupphiyo thero imā gāthāyo abhāsitthāti.
                        Koraṇḍapupphiyattherassa apadānaṃ samattaṃ.
                         Catutthaṃ kiṃsukapupphiyattherāpadānaṃ (494)
     [84] |84.25| Kiṃsukaṃ pupphitaṃ disvā           paggahetvāna añjaliṃ
                         buddhaseṭṭhaṃ saritvāna            ākāse abhipūjayiṃ.
           |84.26| Tena kammena sukatena           cetanāpaṇidhīhi ca
                         jahitvā mānusaṃ dehaṃ              tāvatiṃsaṃ agañchahaṃ.
           |84.27| Ekattiṃse ito kappe          yaṃ kammamakariṃ tadā
                         duggatiṃ nābhijānāmi             buddhapūjāyidaṃ phalaṃ.
           |84.28| Kilesā jhāpitā mayhaṃ         bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā          viharāmi anāsavo.
           |84.29| Svāgataṃ vata me āsi            mama buddhassa santike
                         tisso vijjā anuppattā      kataṃ buddhassa sāsanaṃ.
           |84.30| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā          kataṃ buddhassa sāsananti
   itthaṃ sudaṃ āyasmā kiṃsukapupphiyo thero imā gāthāyo abhāsitthāti.
                          Kiṃsukapupphiyattherassa apadānaṃ samattaṃ.
                   Pañcamaṃ upaḍḍhadussadāyakattherāpadānaṃ (495)
     [85] |85.31| Padumuttarabhagavato          sujāto nāma sāvako
                       paṃsukūlaṃ gavesanto              saṅkāre rathiyā 1- tadā.
           |85.32| Nagare haṃsavatiyā              paresaṃ bhatiko 2- ahaṃ
                         upaḍḍhadussaṃ datvāna      sirasā abhivādayiṃ.
           |85.33| Tena kammena sukatena       cetanāpaṇidhīhi ca
                         jahitvā mānusaṃ dehaṃ         tāvatiṃsaṃ agañchahaṃ.
           |85.34| Tettiṃsakkhattuṃ devindo    devarajjamakārayiṃ
                         sattasattatikhattuñca        cakkavatti ahosahaṃ.
           |85.35| Padesarajjaṃ vipulaṃ              gaṇanāto asaṅkhayaṃ
                         upaḍḍhadussadānena        modāmi akutobhayo.
           |85.36| Icchamāno ahaṃ 3- ajja   sakānanaṃ sapabbataṃ
                         khomadussehi chādeyyaṃ      aḍḍhadussassidaṃ phalaṃ.
           |85.37| Satasahasse ito kappe     yaṃ dānamadadiṃ tadā
                         duggatiṃ nābhijānāmi        aḍḍhadussassidaṃ phalaṃ.
           |85.38| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā     viharāmi anāsavo.
           |85.39| Svāgataṃ vata me āsi        mama buddhassa santike
                         tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. carate. Yu. carate sadā. 2 Ma. Yu. bhatako. 3 Po. Ma. Yu. cahaṃ.
           |85.40| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā          kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā upaḍḍhadussadāyako thero imā gāthāyo abhāsitthāti.
                   Upaḍḍhadussadāyakattherassa apadānaṃ samattaṃ.
                    Chaṭṭhaṃ ghatamaṇḍadāyakattherāpadānaṃ (496)
     [86] |86.41| Sucintitaṃ bhagavantaṃ            lokajeṭṭhaṃ narāsabhaṃ
                         upaviṭṭhaṃ mahāraññaṃ             vātābādhena pīḷitaṃ.
           |86.42| Disvā cittaṃ pasādetvā       ghatamaṇḍaṃ upānayiṃ
                         katattā upacitattā 1- ca     gaṅgā bhāgīrasī ayaṃ.
           |86.43| Mahāsamuddā cattāro          ghataṃ sampajjare mama
                         ayañca paṭhavī ghorā              appamāṇā asaṅkhayā.
           |86.44| Mama saṅkappamaññāya          bhavanti 2- te madhusakkharā
                         catuddisā 3- ime rukkhā      pādapā dharaṇīruhā.
           |86.45| Mama saṅkappamaññāya          kapparukkhā bhavanti te
                         paññāsakkhattuṃ devindo      devarajjamakārayiṃ.
           |86.46| Ekapaññāsakkhattuñca       cakkavatti ahosahaṃ
                         padesarajjaṃ vipulaṃ                  gaṇanāto asaṅkhayaṃ.
           |86.47| Catunavute ito kappe            yaṃ dānamadadiṃ tadā
                         duggatiṃ nābhijānāmi            ghatamaṇḍassidaṃ phalaṃ.
@Footnote: 1 Ma. Yu. ācitattā. 2 Ma. Yu. bhavate madhusakkharā. 3 Ma. Yu. cātuddīpā.
           |86.48| Kilesā jhāpitā mayhaṃ         bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā         viharāmi anāsavo.
           |86.49| Svāgataṃ vata me āsi            mama buddhassa santike
                         tisso vijjā anuppattā      kataṃ buddhassa sāsanaṃ.
           |86.50| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā          kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā ghatamaṇḍadāyako thero imā gāthāyo abhāsitthāti.
                      Ghatamaṇḍadāyakattherassa apadānaṃ samattaṃ.
                      Sattamaṃ udakadāyakattherāpadānaṃ (497)
     [87] |87.51| Padumuttarabuddhassa        bhikkhusaṅghe anuttare
                         pasannacitto sumano          pānighaṭaṃ 1- apūrayiṃ.
           |87.52| Pabbatagge dumagge vā      ākāse vātha bhūmiyaṃ
                         yadā pānīyamicchāmi          khippaṃ nibbattate mamaṃ.
           |87.53| Satasahasse ito kappe       yaṃ dānamadadiṃ tadā
                         duggatiṃ nābhijānāmi          udakadānassidaṃ phalaṃ.
           |87.54| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā       viharāmi anāsavo.
           |87.55| Svāgataṃ vata me āsi          mama buddhassa santike
                         tisso vijjā anupattā      kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Po. Yu. pānīyaghaṭaṃ.
           |87.56| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā udakadāyako thero imā gāthāyo abhāsitthāti.
                            Udakadāyakattherassa apadānaṃ samattaṃ.
                          Aṭṭhamaṃ puḷinathūpiyattherāpadānaṃ (498)
     [88] |88.57| Himavantassavidūre            yamako 1- nāma pabbato
                         assamo sukato mayhaṃ         paṇṇasālā sumāpitā.
           |88.58| Nārado nāma nāmena        jaṭilo uggatāpano
                         catuddasasahassāni            sissā paricaranti maṃ.
           |88.59| Paṭisallīnako santo          evaṃ cintesahantadā
                         mahājanā 2- maṃ pūjenti    nāhaṃ pūjemi kiñcanaṃ.
           |88.60| Na me ovādako atthi        vattā koci na vijjati
                         anācariyupajjhāyo           vane vāsaṃ upemahaṃ.
           |88.61| Upāsamāno yamakaṃ 3-       garucittaṃ upaṭṭhahe
                         so me ācariyo natthi        vanavāso niratthako.
           |88.62| Āyāgaṃ me gavesiyaṃ 4-       garubhāvaniyaṃ tathā
                         sāsassayo 5- vasissāmi    na koci garahissati.
           |88.63| Uttānakūlā nadikā          supatitthā manoramā
                         susuddhapuḷinākiṇṇā        avidūre mamassamaṃ.
@Footnote: 1 Po. Yu. samaṅgo. 2 Ma. sabbo jano maṃ pūjeti. Yu. sabbajano. 3 Po.
@Ma. Yu. yamahaṃ. 4 Ma. Yu. gavesissaṃ. 5 Ma. Yu. sāvassayo.
           |88.64| Nadiṃ amarikaṃ nāma             upagantvā 1- ahantadā
                       saṅkaḍḍhitvāna 2- puḷinaṃ   akaṃ puḷinacetiyaṃ.
           |88.65| Ye te ahesuṃ sambuddhā    bhavantakaraṇā munī
                         tesaṃ etādiso thūpo        taṃ nimittaṃ karomahaṃ.
           |88.66| Karitvā puḷine 3- thūpaṃ      sovaṇṇaṃ māpayiṃ ahaṃ
                         soṇṇakiṃkaṇipupphāni      sahasse tīṇi pūjayiṃ.
           |88.67| Sāyaṃ pātaṃ namassāmi       pītijāto 4- katañjalī
                         sammukhā viya sambuddhaṃ      vandiṃ puḷinacetiyaṃ.
           |88.68| Yadā kilesā jāyanti      vitakkā gehanissitā
                         sarāmi sukataṃ thūpaṃ              paccavekkhāmi tāvade.
           |88.69| Upanissāya vihariṃ 5-        satthavāhaṃ vināyakaṃ
                         kilese saṃvareyyāsi 6-      na yuttaṃ tava mārisa.
           |88.70| Saha āvajjite thūpe          gāravaṃ hoti me tadā
                         kuvitakke vinodesiṃ           nāgo tuttaṭṭito 7- yathā.
          |88.71| Evaṃ viharamānaṃ maṃ              maccurājābhimaddatha
                         tattha kālaṃ kato santo     brahmalokaṃ agacchahaṃ.
           |88.72| Yāvatāyuṃ vasitvāna          tidive 8- upapajjahaṃ
                         asītikkhattuṃ devindo       devarajjamakārayiṃ.
           |88.73| Satānaṃ tīṇikhattuñca        cakkavatti ahosahaṃ
                         padesarajjaṃ vipulaṃ              gaṇanāto asaṅkhayaṃ.
@Footnote: 1 Ma. upagantavānahantadā. 2 Ma. Yu. saṃvaḍḍhayitvā. 3 Ma. puḷinaṃ.
@4 Ma. vedajāto. Yu. vittijāto. 5 Ma. viharaṃ. 6 Ma. Yu. saṃvaseyyāsi.
@7 Po. tuṇṇaṭṭito. Yu. tuttaddito. 8 Yu. tidase.
           |88.74| Tesaṃ kiṃkaṇipupphānaṃ           vipākaṃ anubhomahaṃ
                         bāvīsatisahassāni            parivārenti maṃ bhave.
           |88.75| Thūpassa pariciṇṇattā       rajojallaṃ na limpati
                         gatte sedā na muñcanti   sappabhāso bhavāmahaṃ.
           |88.76| Aho me sukato thūpo         sudiṭṭhāmarikā nadī
                         thūpaṃ katvāna puḷinaṃ 1-      pattomhi acalaṃ padaṃ.
           |88.77| Kusalaṃ kattukāmena            jantunā sāragāhinā 2-
                         natthi khettaṃ akhettaṃ vā     paṭipattiva sārakā 3-.
           |88.78| Yathāpi balavā poso         aṇṇavaṃ taritussaho 4-
                         parittaṃ kaṭṭhamādāya         pakkhandeyya mahāsaraṃ.
           |88.79| Imāhaṃ kiṭṭhaṃ 5- nissāya   tarissāmi mahodadhiṃ
                         ussāhena viriyena            tareyya udadhiṃ naro.
           |88.80| Tatheva me kataṃ kammaṃ           parittaṃ thokakañca 6- yaṃ
                         taṃ 7- kammaṃ upanissāya    saṃsāraṃ samatikkamiṃ.
           |88.81| Pacchime bhavasampatte        sukkamūlena codito
                         sāvatthiyaṃ pure jāto         mahāsāle suaddhake.
           |88.82| Saddhā mātāpitā mayhaṃ    buddhassa saraṇaṃ gatā
                         ubho diṭṭhasutā 8- ete    anuvattanti sāsanaṃ.
           |88.83| Bodhipappaṭikaṃ gayha          soṇṇathūpaṃ akārayuṃ
                         sāyaṃ pātaṃ namassanti       sakyaputtassa sammukhā.
@Footnote: 1 Yu. pubine. 2 Po. Yu. pāragāminā. 3 Ma. sādhakā. Yu. sādhikā. 4 Ma. Yu.
@taritussahe. 5 Po. Ma. Yu. kaṭṭhaṃ. 6 Po. Yu. thokakañcanaṃ. 7 Yu. kataṃ.
@8 Ma. Yu. diṭṭhapadā.
           |88.84| Uposathamhi divase            soṇṇathūpaṃ vinīharuṃ
                         buddhassa vaṇṇaṃ kittentā  tiyāmaṃ vītināmayuṃ.
           |88.85| Samā 1- disvānahaṃ thūpaṃ     sariṃ puḷinacetiyaṃ
                         ekāsane nisīditvā         arahattaṃ apāpuṇiṃ.
                                      Bāvīsatimaṃ bhāṇavāraṃ.
           |88.86| Gavesamāno taṃ dhīraṃ              dhammasenāpatiddasaṃ
                         agārā nikkhamitvāna         pabbajiṃ tassa santike.
           |88.87| Jātiyā sattavassena          arahattaṃ apāpuṇiṃ
                         upasampādayi buddho          guṇamaññāya cakkhumā.
           |88.88| Dārakeneva santena           kiriyaṃ niṭṭhitaṃ mayā
                         kataṃ me karaṇīyajja              sakyaputtassa sāsane.
           |88.89| Sabbaverabhayātīto             sabbasaṅgātigo isi
                         sāvako te mahāvīra             soṇṇathūpassidaṃ phalaṃ.
           |88.90| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā       viharāmi anāsavo.
           |88.91| Svāgataṃ vata me āsi          mama buddhassa santike
                         tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
           |88.92| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. Yu. saha.
   Itthaṃ sudaṃ āyasmā puḷinathūpiyo thero imā gāthāyo abhāsitthāti.
                           Puḷinathūpiyattherassa apadānaṃ samattaṃ.
                           Navamaṃ naḷakuṭikadāyakattherāpadānaṃ (499)
     [89] |89.93| Himavantassavidūre          hāriko 1- nāma pabbato
                         sayambhū nārado nāma          rukkhamūle vasi tadā.
           |89.94| Naḷāgāraṃ karitvāna            tiṇena chādayiṃ ahaṃ
                         caṅkamaṃ sodhayitvāna            sayambhussa adāsahaṃ.
           |89.95| Tena kammena sukatena         cetanāpaṇidhīhi ca
                         jahitvā mānusaṃ dehaṃ          tāvatiṃsaṃ agacchahaṃ.
           |89.96| Tattha me sukataṃ byamhaṃ        naḷakuṭikāya nimmitaṃ
                         saṭṭhiyojanamubbiddhaṃ 2-      tiṃsayojanavitthataṃ.
           |89.97| Catuddasesu kappesu           devaloke ramiṃ ahaṃ
                         ekasattatikkhattuñca         devarajjaṃ akārayiṃ.
           |89.98| Catuttiṃsatikkhattuñca 3-     cakkavatti ahosahaṃ
                         padesarajjaṃ vipulaṃ                gaṇanāto asaṅkhayaṃ.
           |89.99| Dhammapāsādamāruyha         suññāgāravarūpagaṃ
                         yathicchakāhaṃ vihare              sakyaputtassa sāsane.
         |89.100| Ekattiṃse ito kappe       yaṃ kammamakariṃ tadā
                         duggatiṃ nābhijānāmi          naḷakuṭikāyidaṃ phalaṃ.
@Footnote: 1 Ma. hārito. Yu. bhāriko. 2 Ma. sabbattha ...mubbedhaṃ. 3 Po. Yu.
@catuttiṃsakkhattuñceva. 4 Ma. Yu. sabbākāravarūpamaṃ.
         |89.101| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā       viharāmi anāsavo.
         |89.102| Svāgataṃ vata me āsi         mama buddhassa santike
                         tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ
         |89.103| paṭisambhidā catasso         vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā naḷakuṭikadāyako thero imā gāthāyo abhāsitthāti.
                         Naḷakuṭikadāyakattherassa apadānaṃ samattaṃ.
                          Dasamaṃ piyālaphaladāyakattherāpadānaṃ (500)
     [90] |90.104| Migaluddho pure āsiṃ      vivane 1- vicaraṃ tadā
                         addasaṃ virajaṃ buddhaṃ             sabbadhammāna pāraguṃ.
         |90.105| Piyālaphalamādāya            buddhaseṭṭhassadāsahaṃ
                         puññakhettassa vīrassa       pasanno sehi pāṇibhi.
         |90.106| Ekattiṃse ito kappe       yaṃ phalaṃ adadiṃ tadā
                         duggatiṃ nābhijānāmi          phaladānassidaṃ phalaṃ.
         |90.107| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā       viharāmi anāsavo.
         |90.108| Svāgataṃ vata me āsi          mama buddhassa santike
                         tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Yu. vicine. ito paraṃ īdisameva.
         |90.109| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā piyālaphaladāyako thero imā gāthāyo abhāsitthāti.
                         Piyālaphaladāyakattherassa apadānaṃ samattaṃ.
                                                 Uddānaṃ
                        kiṃkaṇi paṃsukūlañca              varakoraṇḍakiṃsukaṃ
                        upaḍḍhadussi ghatado          udakaṃ thūpakārako.
                        Naḷāgāri ca navamo             piyālaphaladāyako
                        satamekañca gāthānaṃ          navakañca taduttari.
                                  Kiṃkaṇipupphavaggo paññāsamo.
                                            Atha vagguddānaṃ
                      metteyyavaggo bhaddāli     sakiṃsammajjakopica
                      ekavihārī vibhedako             jagati sālapupphiyo.
                      Naḷamāli paṃsukūlaṃ                 kīkaṇipupphiko tathā
                      asīti dve ca gāthāyo          catuddasā satāni ca.
                      Metteyyavaggadasakaṃ pañcamaṃ satakaṃ samattaṃ.
                                      -----------------------



             The Pali Tipitaka in Roman Character Volume 33 page 125-138. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=81&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=81&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=81&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=81&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=81              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5597              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5597              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :