ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [92] |92.40| Nagare haṃsavatiyā           kumbhakāro ahosahaṃ
                         addasaṃ virajaṃ buddhaṃ             oghatiṇṇamanāsavaṃ.
           |92.41| Sukataṃ mattikāpattaṃ           buddhaseṭṭhassadāsahaṃ
                         pattaṃ datvā bhagavato         ujubhūtassa tādino.
           |92.42| Bhave nibbattamānohaṃ        soṇṇathāle labhāmahaṃ
                         rūpimaye ca sovaṇṇe          taṭṭike 1- ca maṇīmaye.
           |92.43| Pāṭiyā 2- paribhuñjāmi    puññakammassidaṃ phalaṃ
                         yasasāva 3- janānañca      aggabhūto 4- ca homahaṃ.
           |92.44| Yathāpi bhaddake khette       vījaṃ appampi ropitaṃ
                         sammā dhāraṃ pavassante 5- phalaṃ toseti kassakaṃ.
           |92.45| Tathevidaṃ pattadānaṃ            buddhakhettamhi ropitaṃ
                         pītidhāre pavassante          phalaṃ me 6- tosayissati.
           |92.46| Yāvatā khettā vijjanti     saṅghāpica gaṇāpica
                         buddhakhettasamo natthi        sukhado 7- sabbapāṇinaṃ.
@Footnote: 1 Po. Yu. taṭṭake. 2 Ma. Yu. pātiyo. 3 Ma. Yu. yasānañaca dhanānañca.
@4 Yu. pattabhūto. 5 Ma. Yu. pavacchante. Yu. sammā dhāre pavecchante. 6 Ma. maṃ.
@7 Po. sukhado tattha pāṇinaṃ. Yu. sukhadānatthapāṇinaṃ.
           |92.47| Namo te purisājañña         namo te purisuttama
                         ekapattaṃ daditvāna          pattomhi acalaṃ padaṃ.
           |92.48| Ekanavute ito kappe        yaṃ pattamadadiṃ tadā
                         duggatiṃ nābhijānāmi         pattadānassidaṃ phalaṃ.
           |92.49| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā      viharāmi anāsavo.
           |92.50| Svāgataṃ vata me āsi          mama buddhassa santake
                         tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
           |92.51| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā ekapattadāyako thero imā gāthāyo abhāsitthāti.
                    Ekapattadāyakattherassa apadānaṃ samattaṃ.
                 Tatiyaṃ kāsumārikaphaladāyakattherāpadānaṃ (503)



             The Pali Tipitaka in Roman Character Volume 33 page 143-144. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=92&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=92&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=92&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=92&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=92              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :