ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                            Sattamaṃ ajjelaphaladāyakattherāpadānaṃ (507)
     [97] |97.75| Ajino 1- nāma sambuddho     himavante vasi tadā
                         caraṇena ca sampanno       samādhikusalo muni.
@Footnote: 1 Ma. Yu. ajjuno.
           |97.76| Kumbhamattaṃ gahetvāna      añjaliṃ 1- jīvajīvakaṃ
                         chattapaṇṇaṃ gahetvāna    adāsiṃ satthuno ahaṃ.
           |97.77| Catunavute ito kappe       yaṃ phalaṃ adadiṃ tadā
                         duggatiṃ nābhijānāmi        phaladānassidaṃ phalaṃ.
           |97.78| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā    viharāmi anāsavo.
           |97.79| Svāgataṃ vata me āsi        mama buddhassa santike
                         tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
           |97.80| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā ajjelaphaladāyako thero imā gāthāyo abhāsitthāti.
                     Ajjelaphaladāyakattherassa apadānaṃ samattaṃ.
                     Aṭṭhamaṃ amoraphaliyattherāpadānaṃ 2- (508)
     [98] |98.81| Suvaṇṇavaṇṇaṃ sambuddhaṃ    āhutīnaṃ paṭiggahaṃ
                         rathiyaṃ paṭipajjantaṃ           amoraṃ 3- adadiṃ phalaṃ.
           |98.82| Ekanavute ito kappe      yaṃ phalaṃ adadiṃ tadā
                         duggatiṃ nābhijānāmi        phaladānassidaṃ phalaṃ.
           |98.83| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā     viharāmi anāsavo.
@Footnote: 1 Ma. Yu. ajelaṃ. 2 Ma. amoda.... 3 Ma. amodamadadiṃ.
           |98.84| Svāgataṃ vata me āsi        mama buddhassa santike
                         tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
           |98.85| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
          Itthaṃ sudaṃ āyasmā amoraphaliyo thero imā gāthāyo abhāsitthāti.
                           Amoraphaliyattherassa apadānaṃ samattaṃ.
                           Navamaṃ tālaphaliyattherāpadānaṃ (509)



             The Pali Tipitaka in Roman Character Volume 33 page 147-149. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=97&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=33&item=97&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=97&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=97&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=97              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :