ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [15]   Vijjābhāgino   dhammā   avijjābhāgino  dhammā  vijjūpamā
dhammā   vajirūpamā   dhammā   bālā   dhammā   paṇḍitā   dhammā  kaṇhā
dhammā   sukkā   dhammā   tapaniyā   dhammā  atapaniyā  dhammā  adhivacanā
dhammā    adhivacanapathā    dhammā   nirutti   dhammā   niruttipathā   dhammā
paññatti   dhammā   paññattipathā   dhammā   nāmañca   rūpañca  avijjā  ca
bhavataṇhā  ca  bhavadiṭṭhi  ca  vibhavadiṭṭhi  ca  sassatadiṭṭhi  ca  ucchedadiṭṭhi  ca
antavādiṭṭhi     ca     anantavādiṭṭhi     ca     pubbantānudiṭṭhi     ca
aparantānudiṭṭhi   ca   ahirikañca   anottappañca   hiri   ca   ottappañca
dovacassatā   ca   pāpamittatā   ca  sovacassatā  ca  kalyāṇamittatā  ca
āpattikusalatā    ca   āpattivuṭṭhānakusalatā   ca   samāpattikusalatā   ca
samāpattivuṭṭhānakusalatā     ca     dhātukusalatā    ca    manasikārakusalatā
Ca    āyatanakusalatā    ca    paṭiccasamuppādakusalatā    ca   ṭhānakusalatā
ca    aṭṭhānakusalatā    ca   ājjavo   ca   maddavo   ca   khanti   ca
soraccañca   sākhalyañca   paṭisanthāro   ca   indriyesuaguttadvāratā  ca
bhojane    amattaññutā   ca   indriyesu   guttadvāratā   ca   bhojane
mattaññutā    ca   muṭṭhasaccañca   asampajaññañca   sati   ca   sampajaññañca
paṭisaṅkhānabalañca     bhāvanābalañca     samatho     ca    vipassanā    ca
samathanimittañca       paggāhanimittañca       paggāhoca      avikkhepoca
sīlavipatti  ca  diṭṭhivipatti  ca  sīlasampadā  ca  diṭṭhisampadā  ca sīlavisuddhi ca
diṭṭhivisuddhi    ca    diṭṭhivisuddhi   kho   pana   yathādiṭṭhissa   ca   padhānaṃ
saṃvego  ca  saṃvejaniyesu  ṭhānesu  saṃviggassa ca yoniso padhānaṃ asantuṭṭhatā
ca  kusalesu  dhammesu  appaṭivānitā  ca  padhānasmiṃ  vijjā  ca  vimutti  ca
khaye ñāṇaṃ anuppāde ñāṇanti.
                         Suttantamātikā.
                          Mātikā niṭṭhitā
                                -------
                         Cittuppādakaṇḍaṃ
                            padabhājanīyaṃ
     [16]   Katame   dhammā   kusalā  yasmiṃ  samaye  kāmāvacaraṃ  kusalaṃ
cittaṃ    uppannaṃ    hoti    somanassasahagataṃ   ñāṇasampayuttaṃ   rūpārammaṇaṃ
vā  saddārammaṇaṃ  vā  gandhārammaṇaṃ  vā  rasārammaṇaṃ  vā phoṭṭhabbārammaṇaṃ
vā    dhammārammaṇaṃ    vā   yaṃ   yaṃ   vā   panārabbha   tasmiṃ   samaye
phasso   hoti  vedanā  hoti  saññā  hoti  cetanā  hoti  cittaṃ  hoti
vitakko   hoti   vicāro  hoti  pīti  hoti  sukhaṃ  hoti  cittassekaggatā
hoti  saddhindriyaṃ  hoti  viriyindriyaṃ  hoti  satindriyaṃ hoti samādhindriyaṃ
hoti    paññindriyaṃ    hoti   manindriyaṃ   hoti   somanassindriyaṃ   hoti
jīvitindriyaṃ  hoti  sammādiṭṭhi  hoti  sammāsaṅkappo  hoti  sammāvāyāmo
hoti    sammāsati    hoti    sammāsamādhi    hoti    saddhābalaṃ   hoti
viriyabalaṃ    hoti   satibalaṃ   hoti   samādhibalaṃ   hoti   paññābalaṃ   hoti
hirībalaṃ   hoti   ottappabalaṃ   hoti   alobho   hoti   adoso   hoti
amoho    hoti    anabhijjhā   hoti   abyāpādo   hoti   sammādiṭṭhi
hoti   hirī   hoti   ottappaṃ  hoti  kāyappassaddhi  hoti  cittappassaddhi
hoti    kāyalahutā    hoti    cittalahutā    hoti   kāyamudutā   hoti
cittamudutā    hoti    kāyakammaññatā    hoti    cittakammaññatā   hoti
kāyapāguññatā    hoti    cittapāguññatā    hoti    kāyujukatā   hoti
Cittujukatā    hoti    sati    hoti   sampajaññaṃ   hoti   samatho   hoti
vipassanā   hoti   paggāho   hoti   avikkhepo   hoti  ye  vā  pana
tasmiṃ    samaye    aññepi   atthi   paṭiccasamuppannā   arūpino   dhammā
ime dhammā kusalā.



             The Pali Tipitaka in Roman Character Volume 34 page 7-10. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=15&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=34&item=15&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=34&item=15&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=34&item=15&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=34&i=15              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :