ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [1087]   Kāmadhātuyā   kati   khandhā   .pe.  kati  cittāni .
Kāmadhātuyā     pañcakkhandhā    dvādasāyatanāni    aṭṭhārasa    dhātuyo
tīṇi    saccāni    bāvīsatindriyāni   nava   hetū   cattāro   āhārā
satta    phassā    satta    vedanā    satta   saññā   satta   cetanā
satta   cittāni   .  tattha  katame  kāmadhātuyā  pañcakkhandhā  rūpakkhandho
.pe.   viññāṇakkhandho   ime   vuccanti   kāmadhātuyā  pañcakkhandhā .
Tattha      katamāni     kāmadhātuyā     dvādasāyatanāni     cakkhāyatanaṃ
Rūpāyatanaṃ   .pe.   manāyatanaṃ   dhammāyatanaṃ  imāni  vuccanti  kāmadhātuyā
dvādasāyatanāni     .     tattha    katamā    kāmadhātuyā    aṭṭhārasa
dhātuyo    cakkhudhātu    rūpadhātu    cakkhuviññāṇadhātu   .pe.   manodhātu
dhammadhātu    manoviññāṇadhātu   imā   vuccanti   kāmadhātuyā   aṭṭhārasa
dhātuyo   .   tattha   katamāni   kāmadhātuyā   tīṇi   saccāni  dukkhasaccaṃ
samudayasaccaṃ   maggasaccaṃ   imāni   vuccanti  kāmadhātuyā  tīṇi  saccāni .
Tattha    katamāni    kāmadhātuyā   bāvīsatindriyāni   cakkhundriyaṃ   .pe.
Aññātāvindriyaṃ imāni vuccanti kāmadhātuyā bāvīsatindriyāni.
     {1087.1}  Tattha  katame kāmadhātuyā nava hetū tayo kusalahetū tayo
akusalahetū  tayo  abyākatahetū  ime  vuccanti  kāmadhātuyā  nava hetū.
Tattha   katame   kāmadhātuyā  cattāro  āhārā  kabaḷiṅkāro  āhāro
phassāhāro    manosañcetanāhāro    viññāṇāhāro    ime   vuccanti
kāmadhātuyā   cattāro   āhārā  .  tattha  katame  kāmadhātuyā  satta
phassā     cakkhusamphasso     .pe.    manoviññāṇadhātusamphasso    ime
vuccanti   kāmadhātuyā   satta   phassā   .   tattha  katamā  kāmadhātuyā
satta    vedanā    satta    saññā   satta   cetanā   satta   cittāni
cakkhuviññāṇaṃ    .pe.    manodhātu   manoviññāṇadhātu   imāni   vuccanti
kāmadhātuyā satta cittāni.
     [1088]   Rūpadhātuyā   kati   khandhā   .pe.   kati  cittāni .
Rūpadhātuyā    pañcakkhandhā    cha    āyatanāni    nava    dhātuyo   tīṇi
Saccāni    cuddasindriyāni   aṭṭha   hetū   tayo   āhārā   cattāro
phassā    catasso    vedanā    catasso    saññā   catasso   cetanā
cattāri   cittāni  .  tattha  katame  rūpadhātuyā  pañcakkhandhā  rūpakkhandho
.pe.   viññāṇakkhandho   ime   vuccanti   rūpadhātuyā   pañcakkhandhā .
Tattha    katamāni   rūpadhātuyā   cha   āyatanāni   cakkhāyatanaṃ   rūpāyatanaṃ
sotāyatanaṃ    saddāyatanaṃ    manāyatanaṃ    dhammāyatanaṃ    imāni   vuccanti
rūpadhātuyā   cha   āyatanāni  .  tattha  katamā  rūpadhātuyā  nava  dhātuyo
cakkhudhātu      rūpadhātu     cakkhuviññāṇadhātu     sotadhātu     saddadhātu
sotaviññāṇadhātu     manodhātu     dhammadhātu    manoviññāṇadhātu    imā
vuccanti rūpadhātuyā nava dhātuyo.
     {1088.1}   Tattha   katamāni  rūpdhātuyā  tīṇi  saccāni  dukkhasaccaṃ
samudayasaccaṃ   maggamaccaṃ   imāni   vuccanti   rūpadhātuyā  tīṇi  saccāni .
Tattha    katamāni   rūpadhātuyā   cuddasindriyāni   cakkhundriyaṃ   sotindriyaṃ
manindriyaṃ        jīvitindriyaṃ       somanassindriyaṃ       upekkhindriyaṃ
saddhindriyaṃ    viriyindriyaṃ    satindriyaṃ    samādhindriyaṃ   paññindriyaṃ
anaññātaññassāmītindriyaṃ           aññindriyaṃ          aññātāvindriyaṃ
imāni vuccanti rūpadhātuyā cuddasindriyāni.
     {1088.2}  Tattha  katame  rūpadhātuyā  aṭṭha  hetū  tayo kusalahetū
dve  akusalahetū  tayo  abyākatahetū  .  tattha  katame  tayo  kusalahetū
alobho   kusalahetu   adoso  kusalahetu  amoho  kusalahetu  ime  tayo
kusalahetū   .    tattha   katame   dve   akusalahetū  lobho  akusalahetu
moho     akusalahetu     ime     dve    akusalahetū    .    tattha
Katame    tayo    abyākatahetū    kusalānaṃ   vā   dhammānaṃ   vipākato
kiriyābyākatesu   vā   dhammesu  alobho  adoso  amoho  ime  tayo
abyākatahetū   .   ime   vuccanti   rūpadhātuyā  aṭṭha  hetū  .  tattha
katame   rūpadhātuyā   tayo   āhārā  phassāhāro  manosañcetanāhāro
viññāṇāhāro ime vuccanti rūpadhātuyā tayo āhārā.
     {1088.3}  Tattha  katame  rūpadhātuyā cattāro phassā cakkhusamphasso
sotasamphasso     manodhātusamphasso     manoviññāṇadhātusamphasso    ime
vuccanti  rūpadhātuyā  cattāro  phassā  .  tattha katamā rūpadhātuyā catasso
vedanā    catasso    saññā    catasso   cetanā   cattāri   cittāni
cakkhuviññāṇaṃ     sotaviññāṇaṃ     manodhātu    manoviññāṇadhātu    imāni
vuccanti rūpadhātuyā cattāri cittāni.
     [1089]   Arūpadhātuyā   kati   khandhā   .pe.  kati  cittāni .
Arūpadhātuyā   cattāro   khandhā   dve  āyatanāni  dve  dhātuyo  tīṇi
saccāni   ekādasindriyāni  aṭṭha  hetū  tayo  āhārā  eko  phasso
ekā   vedanā  ekā  saññā  ekā  cetanā  ekaṃ  cittaṃ  .  tattha
katame   arūpadhātuyā   cattāro   khandhā   vedanākkhandho  saññākkhandho
saṅkhārakkhandho     viññāṇakkhandho     ime     vuccanti    arūpadhātuyā
cattāro   khandhā   .   tattha   katamāni  arūpadhātuyā  dve  āyatanāni
manāyatanaṃ  dhammāyatanaṃ  imāni  vuccanti  arūpadhātuyā  dve  āyatanāni .
Tattha     katamā    arūpadhātuyā    dve    dhātuyo    manoviññāṇadhātu
Dhammadhātu  imā  vuccanti  arūpadhātuyā  dve  dhātuyo  .  tattha  katamāni
arūpadhātuyā   tīṇi   saccāni   dukkhasaccaṃ   samudayasaccaṃ   maggasaccaṃ  imāni
vuccanti   arūpadhātuyā   tīṇi   saccāni   .  tattha  katamāni  arūpadhātuyā
ekādasindriyāni       manindriyaṃ       jīvitindriyaṃ      somanassindriyaṃ
upekkhindriyaṃ   saddhindriyaṃ   viriyindriyaṃ   satindriyaṃ   samādhindriyaṃ
paññindriyaṃ      aññindriyaṃ     aññātāvindriyaṃ     imāni     vuccanti
arūpadhātuyā ekādasindriyāni.
     {1089.1}  Tattha  katame  arūpadhātuyā  aṭṭha  hetū tayo kusalahetū
dve  akusalahetū  tayo  abyākatahetū  ime  vuccanti  arūpadhātuyā  aṭṭha
hetū   .   tattha   katame   arūpadhātuyā   tayo  āhārā  phassāhāro
manosañcetanāhāro    viññāṇāhāro    ime    vuccanti   arūpadhātuyā
tayo    āhārā   .   tattha   katame   arūpadhātuyā   eko   phasso
manoviññāṇadhātusamphasso   ayaṃ   vuccati   arūpadhātuyā  eko  phasso .
Tattha  katamā  arūpadhātuyā  ekā  vedanā  ekā  saññā ekā cetanā
ekaṃ cittaṃ manoviññāṇadhātu idaṃ vuccati arūpadhātuyā ekaṃ cittaṃ.
     [1090]   Apariyāpanne   kati   khandhā  .pe.  kati  cittāni .
Apariyāpanne   cattāro   khandhā   dve   āyatanāni   dve   dhātuyo
dve  saccāni  dvādasindriyāni  cha  hetū  tayo  āhārā  eko phasso
ekā  vedanā  ekā  saññā  ekā  cetanā ekaṃ cittaṃ. Tattha katame
apariyāpanne     cattāro    khandhā    vedanākkhandho    saññākkhandho
Saṅkhārakkhandho     viññāṇakkhandho     ime    vuccanti    apariyāpanne
cattāro    khandhā    .    tattha    katamāni    apariyāpanne    dve
āyatanāni    manāyatanaṃ    dhammāyatanaṃ   imāni   vuccanti   apariyāpanne
dve   āyatanāni   .   tattha   katamāni   apariyāpanne  dve  dhātuyo
manoviññāṇadhātu    dhammadhātu    imā    vuccanti   apariyāpanne   dve
dhātuyo   .   tattha   katamāni   apariyāpanne  dve  saccāni  maggasaccaṃ
nirodhasaccaṃ imāni vuccanti apariyāpanne dve saccāni.
     {1090.1}    Tattha    katamāni   apariyāpanne   dvādasindriyāni
manindriyaṃ        jīvitindriyaṃ       somanassindriyaṃ       upekkhindriyaṃ
saddhindriyaṃ    viriyindriyaṃ    satindriyaṃ    samādhindriyaṃ   paññindriyaṃ
anaññātaññassāmītindriyaṃ           aññindriyaṃ          aññātāvindriyaṃ
imāni   vuccanti   apariyāpanne   dvādasindriyāni   .   tattha   katame
apariyāpanne   cha  hetū  tayo  kusalahetū  tayo  abyākatahetū  .  tattha
katame   tayo  kusalahetū  alobho  kusalahetu  adoso  kusalahetu  amoho
kusalahetu ime tayo kusalahetū.
     {1090.2}    Tattha    katame    tayo   abyākatahetū   kusalānaṃ
dhammānaṃ    vipākato    alobho    adoso    amoho    ime   tayo
abyākatahetū    .    ime   vuccanti   apariyāpanne   cha   hetū  .
Tattha     katame     apariyāpanne    tayo    āhārā    phassāhāro
manosañcetanāhāro    viññāṇāhāro    ime   vuccanti   apariyāpanne
tayo   āhārā   .   tattha   katamo   apariyāpanne   eko   phasso
manoviññāṇadhātusamphasso   ayaṃ   vuccati  apariyāpanne  eko  phasso .
Tattha   katamā   apariyāpanne   ekā   vedanā  ekā  saññā  ekā
cetanā      ekaṃ      cittaṃ     manoviññāṇadhātu     idaṃ     vuccati
apariyāpanne ekaṃ cittaṃ.
                    ---------------



             The Pali Tipitaka in Roman Character Volume 35 page 544-550. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=1087&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=1087&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=1087&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=1087&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=1087              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :