[1108] Pañcannaṃ khandhānaṃ kati abhiññeyyā kati pariññeyyā
kati pahātabbā kati bhāvetabbā kati sacchikātabbā kati na
pahātabbā na bhāvetabbā na sacchikātabbā .pe. sattannaṃ cittānaṃ
kati abhiññeyyā kati pariññeyyā kati pahātabbā kati
bhāvetabbā kati sacchikātabbā kati na pahātabbā na bhāvetabbā
na sacchikātabbā . rūpakkhandho abhiññeyyo pariññeyyo na
pahātabbo na bhāvetabbo na sacchikātabbo cattāro khandhā
abhiññeyyā pariññeyyā siyā pahātabbā siyā bhāvetabbā
siyā sacchikātabbā siyā na pahātabbā na bhāvetabbā na
sacchikātabbā.
{1108.1} Dasāyatanā abhiññeyyā pariññeyyā na pahātabbā
na bhāvetabbā na sacchikātabbā dve āyatanā abhiññeyyā
pariññeyyā siyā pahātabbā siyā bhāvetabbā siyā sacchikātabbā
siyā na pahātabbā na bhāvetabbā na sacchikātabbā. Soḷasa dhātuyo
abhiññeyyā pariññeyyā na pahātabbā na bhāvetabbā na
sacchikātabbā dve dhātuyo abhiññeyyā pariññeyyā siyā pahātabbā
siyā bhāvetabbā siyā sacchikātabbā siyā na pahātabbā na bhāvetabbā
na sacchikātabbā . samudayasaccaṃ abhiññeyyaṃ pariññeyyaṃ pahātabbaṃ
Na bhāvetabbaṃ na sacchikātabbaṃ maggasaccaṃ abhiññeyyaṃ pariññeyyaṃ
na pahātabbaṃ bhāvetabbaṃ na sacchikātabbaṃ nirodhasaccaṃ abhiññeyyaṃ
pariññeyyaṃ na pahātabbaṃ bhāvetabbaṃ sacchikātabbaṃ dukkhasaccaṃ
abhiññeyyaṃ pariññeyyaṃ siyā pahātabbaṃ na bhāvetabbaṃ na
sacchikātabbaṃ siyā na pahātabbaṃ.
{1108.2} Navindriyā abhiññeyyā pariññeyyā na pahātabbā na
bhāvetabbā na sacchikātabbā domanassindriyaṃ abhiññeyyaṃ pariññeyyaṃ
pahātabbaṃ na bhāvetabbaṃ na sacchikātabbaṃ anaññātaññassāmītindriyaṃ
abhiññeyyaṃ pariññeyyaṃ na pahātabbaṃ bhāvetabbaṃ na sacchikātabbaṃ
aññindriyaṃ abhiññeyyaṃ pariññeyyaṃ na pahātabbaṃ siyā bhāvetabbaṃ
siyā sacchikātabbaṃ aññātāvindriyaṃ abhiññeyyaṃ pariññeyyaṃ na
pahātabbaṃ na bhāvetabbaṃ sacchikātabbaṃ tīṇindriyā abhiññeyyā
pariññeyyā na pahātabbā siyā bhāvetabbā siyā sacchikātabbā
siyā na bhāvetabbā na sacchikātabbā cha indriyā abhiññeyyā
pariññeyyā siyā pahātabbā siyā bhāvetabbā siyā sacchikātabbā
siyā na pahātabbā na bhāvetabbā na sacchikātabbā.
{1108.3} Tayo akusalahetū abhiññeyyā pariññeyyā
pahātabbā na bhāvetabbā na sacchikātabbā tayo kusalahetū
abhiññeyyā pariññeyyā na pahātabbā siyā bhāvetabbā na
sacchikātabbā siyā na bhāvetabbā tayo abyākatahetū
abhiññeyyā pariññeyyā na pahātabbā na bhāvetabbā siyā
Sacchikātabbā siyā na sacchikātabbā . kabaḷiṃkāro āhāro
abhiññeyyo pariññeyyo na pahātabbo na bhāvetabbo na
sacchikātabbo tayo āhārā abhiññeyyā pariññeyyā siyā
pahātabbā siyā bhāvetabbā siyā sacchikātabbā siyā na
pahātabbā na bhāvetabbā na sacchikātabbā.
{1108.4} Cha phassā abhiññeyyā pariññeyyā na pahātabbā
na bhāvetabbā na sacchikātabbā manoviññāṇadhātusamphasso
abhiññeyyo pariññeyyo siyā pahātabbo siyā bhāvetabbo
siyā sacchikātabbo siyā na pahātabbo na bhāvetabbo na
sacchikātabbo . cha vedanā cha saññā cha cetanā cha cittā
abhiññeyyā pariññeyyā na pahātabbā na bhāvetabbā na
sacchikātabbā manoviññāṇadhātu abhiññeyyā pariññeyyā
siyā pahātabbā siyā bhāvetabbā siyā sacchikātabbā siyā
na pahātabbā na bhāvetabbā na sacchikātabbā.
---------
The Pali Tipitaka in Roman Character Volume 35 page 573-575.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=1108&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=1108&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=1108&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=35&item=1108&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=35&i=1108
Contents of The Tipitaka Volume 35
http://84000.org/tipitaka/read/?index_35
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]