ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [31]  Tattha  katamaṃ  viññāṇaṃ  dūre  akusalaṃ viññāṇaṃ kusalābyākatehi
viññāṇehi   dūre   kusalābyākatā   viññāṇā  akusalā  viññāṇā  dūre
kusalaṃ   viññāṇaṃ   akusalābyākatehi   viññāṇehi   dūre  akusalābyākatā
viññāṇā     kusalā     viññāṇā     dūre     abyākataṃ     viññāṇaṃ
Kusalākusalehi   viññāṇehi   dūre   kusalākusalā   viññāṇā   abyākatā
viññāṇā   dūre   dukkhāya   vedanāya   sampayuttaṃ   viññāṇaṃ  sukhāya  ca
adukkhamasukhāya   ca   vedanāhi   sampayuttehi   viññāṇehi   dūre  sukhāya
ca  adukkhamasukhāya  ca  vedanāhi  sampayuttā  viññāṇā  dukkhāya  vedanāya
sampayuttā   viññāṇā   dūre   sukhāya   vedanāya   sampayuttaṃ   viññāṇaṃ
dukkhāya   ca   adukkhamasukhāya   ca   vedanāhi   sampayuttehi   viññāṇehi
dūre   dukkhāya   ca   adukkhamasukhāya  ca  vedanāhi  sampayuttā  viññāṇā
sukhāya   vedanāya   sampayuttā  viññāṇā  dūre  adukkhamasukhāya  vedanāya
sampayuttaṃ    viññāṇaṃ   sukhadukkhāhi   vedanāhi   sampayuttehi   viññāṇehi
dūre    sukhadukkhāhi    vedanāhi   sampayuttā   viññāṇā   adukkhamasukhāya
vedanāya    sampayuttā    viññāṇā    dūre    asamāpannassa   viññāṇaṃ
samāpannassa    viññāṇā   dūre   samāpannassa   viññāṇaṃ   asamāpannassa
viññāṇā   dūre   sāsavaṃ   viññāṇaṃ  anāsavā  viññāṇā  dūre  anāsavaṃ
viññāṇaṃ sāsavā viññāṇā dūre idaṃ vuccati viññāṇaṃ dūre.
     {31.1}  Tattha  katamaṃ  viññāṇaṃ  santike  akusalaṃ  viññāṇaṃ akusalassa
viññāṇassa   santike   kusalaṃ   viññāṇaṃ   kusalassa   viññāṇassa   santike
abyākataṃ    viññāṇaṃ    abyākatassa    viññāṇassa    santike   dukkhāya
vedanāya  sampayuttaṃ  viññāṇaṃ  dukkhāya  vedanāya  sampayuttassa  viññāṇassa
santike    sukhāya   vedanāya   sampayuttaṃ   viññāṇaṃ   sukhāya   vedanāya
sampayuttassa   viññāṇassa   santike   adukkhamasukhāya   vedanāya  sampayuttaṃ
Viññāṇaṃ     adukkhamasukhāya     vedanāya     sampayuttassa     viññāṇassa
santike   asamāpannassa   viññāṇaṃ   asamāpannassa   viññāṇassa   santike
samāpannassa    viññāṇaṃ    samāpannassa    viññāṇassa   santike   sāsavaṃ
viññāṇaṃ     sāsavassa     viññāṇassa    santike    anāsavaṃ    viññāṇaṃ
anāsavassa   viññāṇassa   santike   idaṃ   vuccati   viññāṇaṃ  santike .
Taṃ   taṃ  vā  pana  viññāṇaṃ  upādāya  upādāya  viññāṇaṃ  dūre  santike
daṭṭhabbaṃ.
                     Suttantabhājanīyaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 15-17. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=31&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=31&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=31&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=31&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=31              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=1              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :