ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [458]   Cattāro   satipaṭṭhānā  idha  bhikkhu  kāye  kāyānupassī
viharati   vedanāsu   vedanānupassī   viharati   citte  cittānupassī  viharati
dhammesu dhammānupassī viharati.
     [459]   Kathañca   bhikkhu   kāye  kāyānupassī  viharati  idha  bhikkhu
yasmiṃ  samaye  lokuttaraṃ  jhānaṃ  bhāveti  niyyānikaṃ  apacayagāmiṃ  diṭṭhigatānaṃ
pahānāya   paṭhamāya   bhūmiyā   pattiyā  vivicceva  kāmehi  .pe.  paṭhamaṃ
jhānaṃ   upasampajja   viharati  dukkhāpaṭipadaṃ  dandhābhiññaṃ  kāye  kāyānupassī
yā   tasmiṃ   samaye   sati   anussati  .pe.  sammāsati  satisambojjhaṅgo

--------------------------------------------------------------------------------------------- page273.

Maggaṅgaṃ maggapariyāpannaṃ idaṃ vuccati satipaṭṭhānaṃ avasesā dhammā satipaṭṭhānasampayuttā. {459.1} Kathañca bhikkhu vedanāsu vedanānupassī viharati idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. Paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ vedanāsu vedanānupassī yā tasmiṃ samaye sati anussati .pe. sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ vuccati satipaṭṭhānaṃ avasesā dhammā satipaṭṭhānasampayuttā. {459.2} Kathañca bhikkhu citte cittānupassī viharati idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ citte cittānupassī yā tasmiṃ samaye sati anussati .pe. sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ vuccati satipaṭṭhānaṃ avasesā dhammā satipaṭṭhānasampayuttā. {459.3} Kathañca bhikkhu dhammesu dhammānupassī viharati idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ dhammesu dhammānupassī yā tasmiṃ samaye sati anussati .pe. Sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ

--------------------------------------------------------------------------------------------- page274.

Idaṃ vuccati satipaṭṭhānaṃ avasesā dhammā satipaṭṭhānasampayuttā. {459.4} Tattha katamaṃ satipaṭṭhānaṃ idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ dhammesu dhammānupassī yā tasmiṃ samaye sati anussati .pe. sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ vuccati satipaṭṭhānaṃ avasesā dhammā satipaṭṭhānasampayuttā. [460] Cattāro satipaṭṭhānā idha bhikkhu kāye kāyānupassī viharati vedanāsu vedanānupassī viharati citte cittānupassī viharati dhammesu dhammānupassī viharati. [461] Kathañca bhikkhu kāye kāyānupassī viharati idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti ime dhammā kusalā tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ kāye kāyānupassī yā tasmiṃ samaye sati anussati .pe. sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ

--------------------------------------------------------------------------------------------- page275.

Idaṃ vuccati satipaṭṭhānaṃ avasesā dhammā satipaṭṭhānasampayuttā. {461.1} Kathañca bhikkhu vedanāsu vedanānupassī viharati idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti ime dhammā kusalā tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ vedanāsu vedanānupassī yā tasmiṃ samaye sati anussati .pe. sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ vuccati satipaṭṭhānaṃ avasesā dhammā satipaṭṭhānasampayuttā. {461.2} Kathañca bhikkhu citte cittānupassī viharati idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti ime dhammā kusalā tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ citte cittānupassī yā tasmiṃ samaye sati anussati .pe. sammāsati satisambojjhaṅgo

--------------------------------------------------------------------------------------------- page276.

Maggaṅgaṃ maggapariyāpannaṃ idaṃ vuccati satipaṭṭhānaṃ avasesā dhammā satipaṭṭhānasampayuttā. {461.3} Kathañca bhikkhu dhammesu dhammānupassī viharati idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti ime dhammā kusalā tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi .pe. Paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ dhammesu dhammānupassī yā tasmiṃ samaye sati anussati .pe. Sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ vuccati satipaṭṭhānaṃ avasesā dhammā satipaṭṭhānasampayuttā. {461.4} Tattha katamaṃ satipaṭṭhānaṃ idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti ime dhammā kusalā tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ dhammesu dhammānupassī yā tasmiṃ samaye sati anussati .pe. sammāsati

--------------------------------------------------------------------------------------------- page277.

Satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ vuccati satipaṭṭhānaṃ avasesā dhammā satipaṭṭhānasampayuttā. Abhidhammabhājanīyaṃ.


             The Pali Tipitaka in Roman Character Volume 35 page 272-277. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=458&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=458&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=458&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=458&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=458              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=7321              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=7321              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :