ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [463]   Siyā  kusalā  siyā  abyākatā  siyā  sukhāya  vedanāya
sampayuttā   siyā   adukkhamasukhāya   vedanāya  sampayuttā  siyā  vipākā
siyā      vipākadhammadhammā      anupādinnaanupādāniyā     asaṅkiliṭṭha-
asaṅkilesikā    siyā    savitakkasavicārā    siyā   avitakkavicāramattā
siyā   avitakkaavicārā   siyā   pītisahagatā   siyā   sukhasahagatā   siyā
upekkhāsahagatā      nevadassanenanabhāvanāyapahātabbā     nevadassanena-
nabhāvanāyapahātabbahetukā  siyā  apacayagāmino  siyā  nevaācayagāmino-
naapacayagāmino    siyā    sekkhā    siyā    asekkhā    appamāṇā
appamāṇārammaṇā    paṇītā    siyā    sammattaniyatā    siyā   aniyatā
Maggārammaṇā  siyā  maggahetukā  siyā  maggādhipatino  siyā  na vattabbā
maggahetukātipi   maggādhipatinotipi   siyā   uppannā   siyā   anuppannā
siyā   uppādino   siyā   atītā   siyā  anāgatā  siyā  paccuppannā
na        vattabbā        atītārammaṇātipi        anāgatārammaṇātipi
paccuppannārammaṇātipi    siyā    ajjhattā    siyā    bahiddhā    siyā
ajjhattabahiddhā bahiddhārammaṇā anidassanaappaṭighā.



             The Pali Tipitaka in Roman Character Volume 35 page 277-278. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=463&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=463&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=463&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=463&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=463              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=7341              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=7341              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :