ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
                     Sammappadhānavibhaṅgo
     [465]  Cattāro  sammappadhānā  idha  bhikkhu  anuppannānaṃ pāpakānaṃ
akusalānaṃ   dhammānaṃ   anuppādāya  chandaṃ  janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ     paggaṇhāti     padahati    uppannānaṃ    pāpakānaṃ    akusalānaṃ
dhammānaṃ   pahānāya   chandaṃ   janeti   vāyamati   viriyaṃ   ārabhati   cittaṃ
paggaṇhāti   padahati   anuppannānaṃ   kusalānaṃ   dhammānaṃ  uppādāya  chandaṃ
janeti   vāyamati   viriyaṃ   ārabhati  cittaṃ  paggaṇhāti  padahati  uppannānaṃ
Kusalānaṃ    dhammānaṃ    ṭhitiyā   asammosāya   bhiyyobhāvāya   vepullāya
bhāvanāya   pāripūriyā   chandaṃ   janeti   vāyamati   viriyaṃ  ārabhati  cittaṃ
paggaṇhāti padahati.
     [466]   Kathañca  bhikkhu  anuppannānaṃ  pāpakānaṃ  akusalānaṃ  dhammānaṃ
anuppādāya   chandaṃ   janeti   vāyamati  viriyaṃ  ārabhati  cittaṃ  paggaṇhāti
padahati   .   tattha   katame   anuppannā  pāpakā  akusalā  dhammā  tīṇi
akusalamūlāni  lobho  doso  moho  tadekaṭṭhā  ca  kilesā  taṃsampayutto
vedanākkhandho      saññākkhandho     saṅkhārakkhandho     viññāṇakkhandho
taṃsamuṭṭhānaṃ   kāyakammaṃ   vacīkammaṃ   manokammaṃ   ime  vuccanti  anuppannā
pāpakā   akusalā   dhammā   .   iti   imesaṃ   anuppannānaṃ  pāpakānaṃ
akusalānaṃ   dhammānaṃ   anuppādāya  chandaṃ  janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ paggaṇhāti padahati.
     [467]  Chandaṃ  janetīti  tattha  katamo  chando  yo chando chandīkatā
kattukamyatā   kusalo   dhammacchando   ayaṃ   vuccati   chando   imaṃ  chandaṃ
janeti   sañjaneti   uṭṭhāpeti   samuṭṭhāpeti   nibbatteti  abhinibbatteti
tena vuccati chandaṃ janetīti.
     [468]   Vāyamatīti   tattha   katamo   vāyāmo   yo   cetasiko
viriyārambho   .pe.   sammāvāyāmo   ayaṃ   vuccati   vāyāmo  iminā
vāyāmena     upeto    hoti    samupeto    upāgato    samupāgato
upapanno samupapanno samannāgato tena vuccati vāyamatīti.
     [469]   Viriyaṃ   ārabhatīti   tattha   katamaṃ   viriyaṃ  yo  cetasiko
viriyārambho   .pe.   sammāvāyāmo   idaṃ   vuccati   viriyaṃ  imaṃ  viriyaṃ
ārabhati   samārabhati   āsevati  bhāveti  bahulīkaroti  tena  vuccati  viriyaṃ
ārabhatīti.
     [470]   Cittaṃ   paggaṇhātīti  tattha  katamaṃ  cittaṃ  yaṃ  cittaṃ  mano
mānasaṃ   .pe.   tajjā   manoviññāṇadhātu   idaṃ   vuccati   cittaṃ   imaṃ
cittaṃ     paggaṇhāti     sampaggaṇhāti    upatthambheti    paccupatthambheti
tena vuccati cittaṃ paggaṇhātīti.
     [471]  Padahatīti  tattha  katamaṃ  padhānaṃ  yo  cetasiko  viriyārambho
.pe.   sammāvāyāmo   idaṃ  vuccati  padhānaṃ  iminā  padhānena  upeto
hoti .pe. Samannāgato tena vuccati padahatīti.
     [472]   Kathañca   bhikkhu  uppannānaṃ  pāpakānaṃ  akusalānaṃ  dhammānaṃ
pahānāya   chandaṃ   janeti   vāyamati   viriyaṃ   ārabhati  cittaṃ  paggaṇhāti
padahati   .   tattha   katame   uppannā   pāpakā  akusalā  dhammā  tīṇi
akusalamūlāni  lobho  doso  moho  tadekaṭṭhā  ca  kilesā  taṃsampayutto
vedanākkhandho      saññākkhandho     saṅkhārakkhandho     viññāṇakkhandho
taṃsamuṭṭhānaṃ   kāyakammaṃ   vacīkammaṃ   manokammaṃ   ime   vuccanti  uppannā
pāpakā   akusalā   dhammā   .   iti   imesaṃ   uppannānaṃ   pāpakānaṃ
akusalānaṃ   dhammānaṃ   pahānāya   chandaṃ   janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ paggaṇhāti padahati.
     [473]  Chandaṃ  janetīti  tattha  katamo  chando  yo chando chandīkatā
kattukamyatā   kusalo   dhammacchando   ayaṃ   vuccati   chando   imaṃ  chandaṃ
janeti   sañjaneti   uṭṭhāpeti   samuṭṭhāpeti   nibbatteti  abhinibbatteti
tena vuccati chandaṃ janetīti.
     [474]  Vāyamatīti  tattha  katamo vāyāmo yo cetasiko viriyārambho
.pe.  sammāvāyāmo  ayaṃ  vuccati  vāyāmo  iminā  vāyāmena upeto
hoti .pe. Samannāgato tena vuccati vāyamatīti.
     [475]  Viriyaṃ  ārabhatīti  tattha katamaṃ viriyaṃ yo cetasilo viriyārambho
.pe.  sammāvāyāmo  idaṃ  vuccati  viriyaṃ  imaṃ  viriyaṃ  ārabhati  samārabhati
āsevati bhāveti bahulīkaroti tena vuccati viriyaṃ ārabhatīti.
     [476]   Cittaṃ   paggaṇhātīti  tattha  katamaṃ  cittaṃ  yaṃ  cittaṃ  mano
mānasaṃ   .pe.   tajjā   manoviññāṇadhātu   idaṃ   vuccati   cittaṃ   imaṃ
cittaṃ     paggaṇhāti     sampaggaṇhāti    upatthambheti    paccupatthambheti
tena vuccati cittaṃ paggaṇhātīti.
     [477]  Padahatīti  tattha  katamaṃ  padhānaṃ  yo  cetasiko  viriyārambho
.pe.   sammāvāyāmo   idaṃ  vuccati  padhānaṃ  iminā  padhānena  upeto
hoti .pe. Samannāgato tena vuccati padahatīti.
     [478]   Kathañca  bhikkhu  anuppannānaṃ  kusalānaṃ  dhammānaṃ  uppādāya
chandaṃ  janeti  vāyamati  viriyaṃ  ārabhati  cittaṃ  paggaṇhāti  padahati . Tattha
Katame   anuppannā   kusalā   dhammā  tīṇi  kusalamūlāni  alobho  adoso
amoho    taṃsampayutto   vedanākkhandho   saññākkhandho   saṅkhārakkhandho
viññāṇakkhandho    taṃsamuṭṭhānaṃ    kāyakammaṃ    vacīkammaṃ   manokammaṃ   ime
vuccanti  anuppannā  kusalā  dhammā  .  iti  imesaṃ  anuppannānaṃ kusalānaṃ
dhammānaṃ   uppādāya   chandaṃ   janeti   vāyamati   viriyaṃ   ārabhati  cittaṃ
paggaṇhāti padahati.
     [479]  Chandaṃ  janetīti  .pe.  vāyamatīti  .pe.  viriyaṃ  ārabhatīti
.pe.   cittaṃ   paggaṇhātīti   .pe.  padahatīti  tattha  katamaṃ  padhānaṃ  yo
cetasiko  viriyārambho  .pe.  sammāvāyāmo  idaṃ  vuccati  padhānaṃ iminā
padhānena upeto hoti .pe. Samannāgato tena vuccati padahatīti.
     [480]   Kathañca   bhikkhu   uppannānaṃ   kusalānaṃ   dhammānaṃ  ṭhitiyā
asammosāya   bhiyyobhāvāya   vepullāya   bhāvanāya   pāripūriyā   chandaṃ
janeti  vāyamati  viriyaṃ  ārabhati  cittaṃ  paggaṇhāti  padahati . Tattha katame
uppannā   kusalā   dhammā   tīṇi  kusalamūlāni  alobho  adoso  amoho
taṃsampayutto      vedanākkhandho      saññākkhandho      saṅkhārakkhandho
viññāṇakkhandho   taṃsamuṭṭhānaṃ  kāyakammaṃ  vacīkammaṃ  manokammaṃ  ime  vuccanti
uppannā   kusalā  dhammā  .  iti  imesaṃ  uppannānaṃ  kusalānaṃ  dhammānaṃ
ṭhitiyā   asammosāya   bhiyyobhāvāya   vepullāya   bhāvanāya  pāripūriyā
chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.
     [481]  Ṭhitiyāti  yā  ṭhiti  so  asammoso  yo  asammoso  so
Bhiyyobhāvo   yo   bhiyyobhāvo  taṃ  vepullaṃ  yaṃ  vepullaṃ  sā  bhāvanā
yā bhāvanā sā pāripūri.
     [482]  Chandaṃ  janetīti  .pe.  vāyamatīti  .pe.  viriyaṃ  ārabhatīti
.pe.   cittaṃ   paggaṇhātīti   .pe.   padahatīti   tattha   katamaṃ   padhānaṃ
yo   cetasiko  viriyārambho  .pe.  sammāvāyāmo  idaṃ  vuccati  padhānaṃ
iminā padhānena upeto hoti .pe. Samannāgato tena vuccati padahatīti.
                     Suttantabhājanīyaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 279-284. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=465&items=18              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=465&items=18&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=465&items=18              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=465&items=18              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=465              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=7357              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=7357              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :