ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [755] Catasso appamaññāyo mettā karuṇā muditā upekkhā.
     [756]  Tattha  katamā  mettā  idha  bhikkhu yasmiṃ samaye rūpūpapattiyā
maggaṃ   bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati   mettāsahagataṃ   tasmiṃ   samaye  phasso  hoti  .pe.  avikkhepo
hoti   ime   dhammā   kusalā   tasseva  rūpāvacarassa  kusalassa  kammassa
katattā   upacitattā   vipākaṃ   vivicceva   kāmehi  .pe.  paṭhamaṃ  jhānaṃ
upasampajja    viharati    mettāsahagataṃ    yā    tasmiṃ   samaye   metti
mettāyanā    mettāyitattaṃ    mettā    cetovimutti    ayaṃ   vuccati
mettā avasesā dhammā mettāya sampayuttā.
     {756.1}  Tattha  katamā  mettā idha bhikkhu yasmiṃ samaye rūpūpapattiyā
maggaṃ  bhāveti  vitakkavicārānaṃ  vūpasamā .pe. Dutiyaṃ jhānaṃ upasampajja viharati
Mettāsahagataṃ   tasmiṃ   samaye   phasso   hoti  .pe.  avikkhepo  hoti
ime    dhammā    kusalā    tasseva   rūpāvacarassa   kusalassa   kammassa
katattā   upacitattā   vipākaṃ   vitakkavicārānaṃ   vūpasamā   .pe.  dutiyaṃ
jhānaṃ   .pe.   tatiyaṃ   jhānaṃ   .pe.   paṭhamaṃ   jhānaṃ   .pe.   catutthaṃ
jhānaṃ   upasampajja   viharati   mettāsahagataṃ   yā   tasmiṃ  samaye  metti
mettāyanā   mettāyitattaṃ   mettā  cetovimutti  ayaṃ  vuccati  mettā
avasesā dhammā mettāya sampayuttā.
     [757]  Tattha  katamā  karuṇā  idha  bhikkhu  yasmiṃ samaye rūpūpapattiyā
maggaṃ   bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati     karuṇāsahagataṃ    tasmiṃ    samaye    phasso    hoti    .pe.
Avikkhepo    hoti    ime    dhammā   kusalā   tasseva   rūpāvacarassa
kusalassa   kammassa   katattā   upacitattā   vipākaṃ   vivicceva   kāmehi
.pe.   paṭhamaṃ   jhānaṃ   upasampajja   viharati   karuṇāsahagataṃ   yā   tasmiṃ
samaye   karuṇā   karuṇāyanā   karuṇāyitattaṃ   karuṇā   cetovimutti   ayaṃ
vuccati karuṇā avasesā dhammā karuṇāya sampayuttā.
     {757.1}  Tattha  katamā  karuṇā  idha bhikkhu yasmiṃ samaye rūpūpapattiyā
maggaṃ   bhāveti  vitakkavicārānaṃ  vūpasamā  .pe.  dutiyaṃ  jhānaṃ  upasampajja
viharati  karuṇāsahagataṃ  tasmiṃ  samaye  phasso  hoti  .pe.  avikkhepo hoti
ime    dhammā    kusalā    tasseva   rūpāvacarassa   kusalassa   kammassa
katattā   upacitattā   vipākaṃ   vitakkavicārānaṃ   vūpasamā   .pe.  dutiyaṃ
Jhānaṃ   .pe.   tatiyaṃ   jhānaṃ   .pe.   paṭhamaṃ   jhānaṃ   .pe.   catutthaṃ
jhānaṃ   upasampajja   viharati   karuṇāsahagataṃ   yā   tasmiṃ   samaye  karuṇā
karuṇāyanā   karuṇāyitattaṃ   karuṇā   cetovimutti   ayaṃ   vuccati   karuṇā
avasesā dhammā karuṇāya sampayuttā.
     [758]  Tattha  katamā  muditā  idha  bhikkhu  yasmiṃ samaye rūpūpapattiyā
maggaṃ  bhāveti  vivicceva  kāmehi  .pe.  paṭhamaṃ  jhānaṃ  upasampajja viharati
muditāsahagataṃ   tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti
ime   dhammā   kusalā  tasseva  rūpāvacarassa  kusalassa  kammassa  katattā
upacitattā   vipākaṃ   vivicceva  kāmehi  .pe.  paṭhamaṃ  jhānaṃ  upasampajja
viharati   muditāsahagataṃ  yā  tasmiṃ  samaye  muditā  muditāyanā  muditāyitattaṃ
muditā   cetovimutti   ayaṃ   vuccati   muditā  avasesā  dhammā  muditāya
sampayuttā.
     {758.1}   Tattha   katamā   muditā   idha   bhikkhu   yasmiṃ  samaye
rūpūpapattiyā   maggaṃ   bhāveti   vitakkavicārānaṃ   vūpasamā   .pe.  dutiyaṃ
jhānaṃ   upasampajja   viharati   muditāsahagataṃ   tasmiṃ   samaye  phasso  hoti
.pe.   avikkhepo   hoti   ime  dhammā  kusalā  tasseva  rūpāvacarassa
kusalassa   kammassa   katattā  upacitattā  vipākaṃ  vitakkavicārānaṃ  vūpasamā
.pe.   dutiyaṃ   jhānaṃ   .pe.  tatiyaṃ  jhānaṃ  .pe.  paṭhamaṃ  jhānaṃ  .pe.
Catutthaṃ   jhānaṃ   upasampajja   viharati   muditāsahagataṃ   yā   tasmiṃ  samaye
muditā   muditāyanā   muditāyitattaṃ   muditā   cetovimutti   ayaṃ   vuccati
muditā avasesā dhammā muditāya sampayuttā.
     [759]   Tattha   katamā   upekkhā   idha   bhikkhu   yasmiṃ  samaye
rūpūpapattiyā   maggaṃ   bhāveti  sukhassa  ca  pahānā  .pe.  catutthaṃ  jhānaṃ
upasampajja   viharati   upekkhāsahagataṃ  tasmiṃ  samaye  phasso  hoti  .pe.
Avikkhepo   hoti   ime  dhammā  kusalā  tasseva  rūpāvacarassa  kusalassa
kammassa  katattā  upacitattā  vipākaṃ  sukhassa  ca  pahānā  .pe.  catutthaṃ
jhānaṃ   upasampajja   viharati  upekkhāsahagataṃ  yā  tasmiṃ  samaye  upekkhā
upekkhāyanā    upekkhāyitattaṃ   upekkhā   cetovimutti   ayaṃ   vuccati
upekkhā avasesā dhammā upekkhāya sampayuttā.



             The Pali Tipitaka in Roman Character Volume 35 page 380-383. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=755&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=755&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=755&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=755&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=755              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :