ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [798]   Catubbidhena   ñāṇavatthu   kammassakataṃ  ñāṇaṃ  saccānulomikaṃ
ñāṇaṃ    maggasamaṅgissa    ñāṇaṃ    phalasamaṅgissa    ñāṇaṃ   dukkhe   ñāṇaṃ
dukkhasamudaye   ñāṇaṃ   dukkhanirodhe   ñāṇaṃ   dukkhanirodhagāminiyā  paṭipadāya
ñāṇaṃ   kāmāvacarā   paññā   rūpāvacarā   paññā   arūpāvacarā  paññā
apariyāpannā   paññā   dhamme   ñāṇaṃ   anvaye   ñāṇaṃ  paricce  ñāṇaṃ
sammatiñāṇaṃ   atthi   paññā   ācayāya   no   apacayāya   atthi  paññā
apacayāya   no   ācayāya   atthi   paññā   ācayāya  ceva  apacayāya
ca   atthi   paññā   neva   ācayāya   no   apacayāya   atthi  paññā
nibbidāya   no   paṭivedhāya   atthi   paññā  paṭivedhāya  no  nibbidāya
atthi   paññā   nibbidāya   ceva   paṭivedhāya   ca  atthi  paññā  neva
nibbidāya    no   paṭivedhāya   hānabhāginī   paññā   ṭhitibhāginī   paññā
visesabhāginī    paññā    nibbedhabhāginī    paññā   catasso   paṭisambhidā
catasso   paṭipadā   cattāri   ārammaṇāni  jarāmaraṇe  ñāṇaṃ  jarāmaraṇa-
samudaye    ñāṇaṃ    jarāmaraṇanirodhe    ñāṇaṃ    jarāmaraṇanirodhagāminiyā
Paṭipadāya   ñāṇaṃ  jātiyā  ñāṇaṃ  .pe.  bhave  ñāṇaṃ  .pe.  upādāne
ñāṇaṃ   .pe.   taṇhāya   ñāṇaṃ  .pe.  vedanāya  ñāṇaṃ  .pe.  phasse
ñāṇaṃ   .pe.   saḷāyatane   ñāṇaṃ   .pe.   nāmarūpe   ñāṇaṃ   .pe.
Viññāṇe     ñāṇaṃ     .pe.    saṅkhāresu    ñāṇaṃ    saṅkhārasamudaye
ñāṇaṃ   saṅkhāranirodhe   ñāṇaṃ   saṅkhāranirodhagāminiyā   paṭipadāya   ñāṇaṃ
evaṃ catubbidhena ñāṇavatthu.



             The Pali Tipitaka in Roman Character Volume 35 page 426-427. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=798&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=35&item=798&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=798&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=798&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=798              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=10004              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=10004              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :