ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Abhidhamma Pitaka Vol 3 : Abhi. Dhātukathādhātukathā-Puggalapaññatti
     [57]  Avijjā  ekena  khandhena  ekenāyatanena  ekāya dhātuyā
saṅgahitā   .   katīhi  asaṅgahitā  .  catūhi  khandhehi  ekādasahāyatanehi
sattarasahi dhātūhi asaṅgahitā.
     [58]  Avijjāpaccayā  saṅkhārā  ekena  khandhena  ekenāyatanena
ekāya   dhātuyā   saṅgahitā   .  katīhi  asaṅgahitā  .  catūhi  khandhehi
ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
     [59]   Saṅkhārapaccayā  viññāṇaṃ  ekena  khandhena  ekenāyatanena
sattahi   dhātūhi   saṅgahitaṃ   .   katīhi   asaṅgahitaṃ   .   catūhi  khandhehi
ekādasahāyatanehi ekādasahi dhātūhi asaṅgahitaṃ.
     [60]   Viññāṇapaccayā  nāmarūpaṃ  catūhi  khandhehi  ekādasahāyatanehi
ekādasahi   dhātūhi   saṅgahitaṃ  .  katīhi  asaṅgahitaṃ  .  ekena  khandhena
ekenāyatanena sattahi dhātūhi asaṅgahitaṃ.
     [61]   Nāmarūpapaccayā   saḷāyatanaṃ   dvīhi   khandhehi   chahāyatanehi
dvādasahi   dhātūhi   saṅgahitaṃ   .   katīhi   asaṅgahitaṃ   .  tīhi  khandhehi
chahāyatanehi chahi dhātūhi asaṅgahitaṃ.
     [62]  Saḷāyatanapaccayā  phasso  phassapaccayā  vedanā vedanāpaccayā
taṇhā         taṇhāpaccayā        upādānaṃ        upādānapaccayā
Kammabhavo  ekena  khandhena  ekenāyatanena  ekāya dhātuyā saṅgahito.
Katīhi   asaṅgahito   .   catūhi   khandhehi   ekādasahāyatanehi  sattarasahi
dhātūhi asaṅgahito.
     [63]    Upapattibhavo    kāmabhavo    saññābhavo   pañcavokārabhavo
pañcahi   khandhehi   ekādasahāyatanehi   sattarasahi   dhātūhi  saṅgahito .
Katīhi   asaṅgahito   .   na   kehici  khandhehi  ekenāyatanena  ekāya
dhātuyā asaṅgahito.
     [64]   Rūpabhavo   pañcahi   khandhehi  pañcahāyatanehi  aṭṭhahi  dhātūhi
saṅgahito   .  katīhi  asaṅgahito  .  na  kehici  khandhehi  sattahāyatanehi
dasahi dhātūhi asaṅgahito.
     [65]   Arūpabhavo   nevasaññānāsaññābhavo   catuvokārabhavo   catūhi
khandhehi  dvīhāyatanehi  dvīhi  dhātūhi  saṅgahito  .  katīhi  asaṅgahito .
Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahito.
     [66]  Asaññābhavo  ekavokārabhavo  ekena  khandhena dvīhāyatanehi
dvīhi   dhātūhi   saṅgahito   .   katīhi   asaṅgahito   .  catūhi  khandhehi
dasahāyatanehi soḷasahi dhātūhi asaṅgahito.
     [67]   Jāti   dvīhi   khandhehi  jarā  dvīhi  khandhehi  maraṇaṃ  dvīhi
khandhehi  ekenāyatanena  ekāya  dhātuyā  saṅgahitaṃ . Katīhi asaṅgahitaṃ.
Tīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitaṃ.
     [68]   Soko   paridevo  dukkhaṃ  domanassaṃ  upāyāso  satipaṭṭhānaṃ
Sammappadhānaṃ  ekena  khandhena  ekenāyatanena ekāya dhātuyā saṅgahitaṃ.
Katīhi   asaṅgahitaṃ   .   catūhi   khandhehi   ekādasahāyatanehi   sattarasahi
dhātūhi asaṅgahitaṃ.



             The Pali Tipitaka in Roman Character Volume 36 page 13-15. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=36&item=57&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=36&item=57&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=36&item=57&items=12              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=36&item=57&items=12              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=36&i=57              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=74              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=74              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :