Abyākatakathā
[1586] Diṭṭhigataṃ abyākatanti . āmantā . vipākābyākataṃ
kiriyābyākataṃ rūpaṃ nibbānaṃ cakkhāyatanaṃ .pe. phoṭṭhabbāyatananti .
Na hevaṃ vattabbe .pe. diṭṭhigataṃ abyākatanti . āmantā .
Diṭṭhigatasampayutto phasso abyākatoti . na hevaṃ vattabbe
.pe. diṭṭhigataṃ abyākatanti . āmantā . diṭṭhigatasampayuttā
vedanā .pe. saññā .pe. cetanā .pe. cittaṃ abyākatanti .
Na hevaṃ vattabbe .pe.
[1587] Diṭṭhigatasampayutto phasso akusaloti . āmantā .
Diṭṭhigataṃ akusalanti . na hevaṃ vattabbe .pe. diṭṭhigatasampayuttā
vedanā .pe. saññā cetanā cittaṃ akusalanti . āmantā .
Diṭṭhigataṃ akusalanti. Na hevaṃ vattabbe .pe.
[1588] Diṭṭhigataṃ abyākatanti . āmantā . Aphalaṃ avipākanti.
Na hevaṃ vattabbe .pe. nanu saphalaṃ savipākanti . āmantā .
Hañci saphalaṃ savipākaṃ no vata re vattabbe diṭṭhigataṃ abyākatanti.
[1589] Diṭṭhigataṃ abyākatanti . āmantā . nanu
micchādiṭṭhiparamāni vajjāni vuttāni bhagavatāti . āmantā .
Hañci micchādiṭṭhiparamāni vajjāni vuttāni bhagavatā no vata
re vattabbe diṭṭhigataṃ abyākatanti.
[1590] Diṭṭhigataṃ abyākatanti . āmantā . nanu vuttaṃ
bhagavatā micchādiṭṭhi kho vaccha akusalā sammādiṭṭhi kusalāti 1-
attheva suttantoti . āmantā . tena hi na vattabbaṃ diṭṭhigataṃ
abyākatanti.
[1591] Diṭṭhigataṃ abyākatanti . āmantā . nanu vuttaṃ
bhagavatā micchādiṭṭhikassa kho ahaṃ puṇṇa dvinnaṃ gatīnaṃ aññataraṃ
gatiṃ vadāmi niriyaṃ vā tiracchānayoniṃ vāti 2- attheva suttantoti.
Āmantā. Tena hi na vattabbaṃ diṭṭhigataṃ abyākatanti.
@Footnote: 1 Ma. Ma. 255 . 2 Ma. Ma. 83.
[1592] Na vattabbaṃ diṭṭhigataṃ abyākatanti . āmantā .
Nanu vuttaṃ bhagavatā sassato lokoti kho vaccha abyākatametaṃ
asassato lokoti kho vaccha abyākatametaṃ antavā lokoti kho
vaccha .pe. anantavā lokoti kho vaccha ... taṃ jīvaṃ taṃ sarīranti
kho vaccha ... aññaṃ jīvaṃ aññaṃ sarīranti kho vaccha ... Hoti tathāgato
parammaraṇāti kho vaccha ... Na hoti tathāgato parammaraṇāti kho vaccha ...
Hoti ca na ca hoti tathāgato parammaraṇāti kho vaccha ... neva
hoti na nahoti tathāgato parammaraṇāti kho vaccha abyākatametanti
attheva suttantoti. Āmantā. Tena hi diṭṭhigataṃ abyākatanti.
[1593] Diṭṭhigataṃ abyākatanti . āmantā . nanu vuttaṃ
bhagavatā micchādiṭṭhikassa bhikkhave purisapuggalassa yañceva kāyakammaṃ
yathādiṭṭhi samattaṃ samādinnaṃ .pe. yañca vacīkammaṃ .pe. yañca
manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yā ca cetanā yā ca patthanā
yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya
amanāpāya ahitāya dukkhāya saṃvattantīti 1- attheva suttantoti .
Āmantā. Tena hi na vattabbaṃ diṭṭhigataṃ abyākatanti.
Abyākatakathā.
------------
@Footnote: 1 aṃ. eka. 41.
The Pali Tipitaka in Roman Character Volume 37 page 535-537.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=1586&items=8
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=1586&items=8&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=1586&items=8
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=37&item=1586&items=8
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=37&i=1586
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6248
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6248
Contents of The Tipitaka Volume 37
http://84000.org/tipitaka/read/?index_37
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]