ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
     [754]  Vimuttaṃ  vimuccamānanti  .  āmantā  .  ekadesaṃ  vimuttaṃ
ekadesaṃ avimuttanti. Na hevaṃ vattabbe .pe.
     [755]  Ekadesaṃ  vimuttaṃ  ekadesaṃ  avimuttanti  .  āmantā .
Ekadesaṃ    sotāpanno    ekadesaṃ    na    sotāpanno    ekadesaṃ
sotāpattiphalappatto     paṭiladdho    adhigato    sacchikato    upasampajja
viharati  kāyena  phusitvā  viharati  ekadesaṃ  na  kāyena  phusitvā  viharati
ekadesaṃ  sattakkhattuṃparamo  kolaṃkolo  ekavījī  buddhe  aveccappasādena
samannāgato  dhamme  .pe.  saṅghe  .pe. Ariyakantehi sīlehi samannāgato
ekadesaṃ ariyakantehi sīlehi na samannāgatoti. Na hevaṃ vattabbe .pe.
     [756]  Ekadesaṃ  vimuttaṃ  ekadesaṃ  avimuttanti  .  āmantā .
Ekadesaṃ     sakadāgāmī     ekadesaṃ    na    sakadāgāmī    ekadesaṃ
sakadāgāmiphalappatto     paṭiladdho    adhigato    sacchikato    upasampajja
viharati  kāyena  phusitvā  viharati  ekadesaṃ  na kāyena phusitvā viharatīti.
Na hevaṃ vattabbe .pe.
     [757]  Ekadesaṃ  vimuttaṃ  ekadesaṃ  avimuttanti  .  āmantā .
Ekadesaṃ  anāgāmī  ekadesaṃ  na  anāgāmī  ekadesaṃ anāgāmiphalappatto
paṭiladdho     adhigato     sacchikato    upasampajja    viharati    kāyena
phusitvā   viharati   ekadesaṃ   na   kāyena   phusitvā  viharati  ekadesaṃ

--------------------------------------------------------------------------------------------- page265.

Antarā parinibbāyī upahacca parinibbāyī asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī uddhaṃsoto akaniṭṭhagāmī ekadesaṃ na uddhaṃsoto na akaniṭṭhagāmīti. Na hevaṃ vattabbe .pe. [758] Ekadesaṃ vimuttaṃ ekadesaṃ avimuttanti . āmantā . Ekadesaṃ arahā ekadesaṃ na arahā ekadesaṃ arahattappatto paṭiladdho adhigato sacchikato upasampajja viharati kāyena phusitvā viharati ekadesaṃ na kāyena phusitvā viharati ekadesaṃ vītarāgo vītadoso vītamoho .pe. ekadesaṃ sacchikātabbaṃ sacchikataṃ ekadesaṃ sacchikātabbaṃ na sacchikatanti. Na hevaṃ vattabbe .pe. [759] Vimuttaṃ vimuccamānanti . āmantā . uppādakkhaṇe vimuttaṃ vayakkhaṇe vimuccamānanti. Na hevaṃ vattabbe .pe. [760] Na vattabbaṃ vimuttaṃ vimuccamānanti . āmantā . nanu vuttaṃ bhagavatā tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccatīti 1- attheva suttantoti. Āmantā. Tena hi vimuttaṃ vimuccamānanti. [761] Vimuttaṃ vimuccamānanti . āmantā . nanu vuttaṃ bhagavatā so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammanīye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmetīti 2- attheva suttantoti. Āmantā. @Footnote: 1 Ma. u. 23 ? Ma. u. 23. aṃ. catuhka. 296.

--------------------------------------------------------------------------------------------- page266.

Tena hi na vattabbaṃ vimuttaṃ vimuccamānanti [762] Atthi cittaṃ vimuccamānanti . āmantā . atthi cittaṃ rajjamānaṃ dussamānaṃ muyhamānaṃ kilissamānanti . na hevaṃ vattabbe .pe. Nanu rattañceva arattañca duṭṭhañceva aduṭṭhañca mūḷhañceva amūḷhañca chinnañceva acchinnañca bhinnañceva abhinnañca katañceva akatañcāti . āmantā . hañci rattañceva arattañca duṭṭhañceva aduṭṭhañca mūḷhañceva amūḷhañca chinnañceva acchinnañca bhinnañceva abhinnañca katañceva akatañca no vata re vattabbe atthi cittaṃ vimuccamānanti. Vimuccamānakathā. ---------- Aṭṭhamakakathā


             The Pali Tipitaka in Roman Character Volume 37 page 264-266. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=754&items=9&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=754&items=9&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=754&items=9&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=37&item=754&items=9&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=37&i=754              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4338              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4338              Contents of The Tipitaka Volume 37 http://84000.org/tipitaka/read/?index_37

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :