ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
     [1419]  Yo  yato  kāmarāgānusayañca  paṭighānusayañca mānānusayañca
diṭṭhānusayañca      vicikicchānusayañca      bhavarāgānusayañca      nappajahati
so   tato  avijjānusayaṃ  nappajahatīti:  aggamaggasamaṅgī  dukkhāya  vedanāya
so   tato  kāmarāgānusayañca  paṭighānusayañca  mānānusayañca  diṭṭhānusayañca
vicikicchānusayañca     bhavarāgānusayañca     nappajahati    no    ca    so
tato    avijjānusayaṃ   nappajahati   sova   puggalo   apariyāpanne   so
tato    kāmarāgānusayañca   paṭighānusayañca   mānānusayañca   diṭṭhānusayañca
vicikicchānusayañca   bhavarāgānusayañca   nappajahati   avijjānusayañca  nappajahati
dvinnaṃ      maggasamaṅgīnañca      aṭṭhamakañca     ṭhapetvā     avasesā
puggalā    sabbattha    kāmarāgānusayañca    paṭighānusayañca   mānānusayañca
diṭṭhānusayañca      vicikicchānusayañca      bhavarāgānusayañca     nappajahanti
avijjānusayañca  nappajahanti  .  yo  vā  pana  yato avijjānusayaṃ nappajahati
so   tato  kāmarāgānusayañca  paṭighānusayañca  mānānusayañca  diṭṭhānusayañca

--------------------------------------------------------------------------------------------- page615.

Vicikicchānusayañca bhavarāgānusayañca nappajahatīti: aṭṭhamako kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayañca kāmarāgānusayañca paṭighānusayañca mānānusayañca bhavarāgānusayañca nappajahati no ca so tato diṭṭhānusayañca vicikicchānusayañca nappajahati sova puggalo apariyāpanne so tato avijjānusayañca nappajahati kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca nappajahati anāgāmimaggasamaṅgī dukkhāya vedanāya so tato avijjānusayañca kāmarāgānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca nappajahati no ca so tato paṭighānusayaṃ nappajahati sova puggalo kāmadhātuyā dvīsu vedanāsu so tato avijjānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca nappajahati no ca so tato kāmarāgānusayaṃ nappajahati sova puggalo rūpadhātuyā arūpadhātuyā apariyāpanne so tato avijjānusayañca nappajahati kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca nappajahati dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha avijjānusayañca nappajahanti kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca nappajahanti. Pajahanavāraṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 38 page 614-615. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=38&item=1419&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=38&item=1419&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=1419&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=38&item=1419&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=38&i=1419              Contents of The Tipitaka Volume 38 http://84000.org/tipitaka/read/?index_38

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :