ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
     [1418]     Yo     yato    kāmarāgānusayañca    paṭighānusayañca
mānānusayañca   diṭṭhānusayañca   vicikicchānusayañca   nappajahati   so   tato
bhavarāgānusayaṃ  nappajahatīti:  āmantā  .  yo  vā pana yato bhavarāgānusayaṃ
nappajahati   so   tato   kāmarāgānusayañca   paṭighānusayañca  mānānusayañca
diṭṭhānusayañca       vicikicchānusayañca       nappajahatīti:       aṭṭhamako
kāmadhātuyā    tīsu   vedanāsu   rūpadhātuyā   arūpadhātuyā   so   tato
bhavarāgānusayañca     kāmarāgānusayañca     paṭighānusayañca    mānānusayañca
nappajahati   no  ca  so  tato  diṭṭhānusayañca  vicikicchānusayañca  nappajahati
sova   puggalo   apariyāpanne   so   tato  bhavarāgānusayañca  nappajahati
kāmarāgānusayañca      paṭighānusayañca     mānānusayañca     diṭṭhānusayañca
vicikicchānusayañca       nappajahati       anāgāmimaggasamaṅgī      dukkhāya

--------------------------------------------------------------------------------------------- page612.

Vedanāya so tato bhavarāgānusayañca kāmarāgānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahati no ca so tato paṭighānusayaṃ nappajahati sova puggalo kāmadhātuyā dvīsu vedanāsu so tato bhavarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahati no ca so tato kāmarāgānusayaṃ nappajahati sova puggalo rūpadhātuyā arūpadhātuyā apariyāpanne so tato bhavarāgānusayañca nappajahati kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahati aggamaggasamaṅgī kāmadhātuyā dvīsu vedanāsu so tato bhavarāgānusayañca kāmarāgānusayañca paṭighānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahati no ca so tato mānānusayaṃ nappajahati sova puggalo dukkhāya vedanāya apariyāpanne so tato bhavarāgānusayañca nappajahati kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahati dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha bhavarāgānusayañca nappajahanti kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahanti. {1418.1} Yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahati so tato avijjānusayaṃ nappajahatīti: aggamaggasamaṅgī dukkhāya vedanāya so tato kāmarāgānusayañca paṭighānusayañca

--------------------------------------------------------------------------------------------- page613.

Mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahati no ca so tato avijjānusayaṃ nappajahati sova puggalo apariyāpanne so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahati avijjānusayañca nappajahati dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahanti avijjānusayañca nappajahanti . yo vā pana yato avijjānusayaṃ nappajahati so tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahatīti: aṭṭhamako kāmadhātuyā tīsu vedanāsu rūpadhātuyā arūpadhātuyā so tato avijjānusayañca kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahati no ca so tato diṭṭhānusayañca vicikicchānusayañca nappajahati sova puggalo apariyāpanne so tato avijjānusayañca nappajahati kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahati anāgāmimaggasamaṅgī dukkhāya vedanāya so tato avijjānusayañca kāmarāgānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahati no ca so tato paṭighānusayaṃ nappajahati sova puggalo kāmadhātuyā dvīsu vedanāsu so tato avijjānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahati no ca

--------------------------------------------------------------------------------------------- page614.

So tato kāmarāgānusayaṃ nappajahati sova puggalo rūpadhātuyā arūpadhātuyā apariyāpanne so tato avijjānusayañca nappajahati kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahati dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā sabbattha avijjānusayañca nappajahanti kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahanti.


             The Pali Tipitaka in Roman Character Volume 38 page 611-614. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=38&item=1418&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=38&item=1418&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=1418&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=38&item=1418&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=38&i=1418              Contents of The Tipitaka Volume 38 http://84000.org/tipitaka/read/?index_38

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :