ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
     [1418]     Yo     yato    kāmarāgānusayañca    paṭighānusayañca
mānānusayañca   diṭṭhānusayañca   vicikicchānusayañca   nappajahati   so   tato
bhavarāgānusayaṃ  nappajahatīti:  āmantā  .  yo  vā pana yato bhavarāgānusayaṃ
nappajahati   so   tato   kāmarāgānusayañca   paṭighānusayañca  mānānusayañca
diṭṭhānusayañca       vicikicchānusayañca       nappajahatīti:       aṭṭhamako
kāmadhātuyā    tīsu   vedanāsu   rūpadhātuyā   arūpadhātuyā   so   tato
bhavarāgānusayañca     kāmarāgānusayañca     paṭighānusayañca    mānānusayañca
nappajahati   no  ca  so  tato  diṭṭhānusayañca  vicikicchānusayañca  nappajahati
sova   puggalo   apariyāpanne   so   tato  bhavarāgānusayañca  nappajahati
kāmarāgānusayañca      paṭighānusayañca     mānānusayañca     diṭṭhānusayañca
vicikicchānusayañca       nappajahati       anāgāmimaggasamaṅgī      dukkhāya
Vedanāya   so   tato  bhavarāgānusayañca  kāmarāgānusayañca  mānānusayañca
diṭṭhānusayañca    vicikicchānusayañca    nappajahati    no   ca   so   tato
paṭighānusayaṃ   nappajahati   sova   puggalo   kāmadhātuyā   dvīsu  vedanāsu
so   tato   bhavarāgānusayañca  paṭighānusayañca  mānānusayañca  diṭṭhānusayañca
vicikicchānusayañca  nappajahati  no  ca  so  tato  kāmarāgānusayaṃ  nappajahati
sova   puggalo   rūpadhātuyā   arūpadhātuyā   apariyāpanne   so   tato
bhavarāgānusayañca      nappajahati      kāmarāgānusayañca     paṭighānusayañca
mānānusayañca       diṭṭhānusayañca       vicikicchānusayañca      nappajahati
aggamaggasamaṅgī  kāmadhātuyā  dvīsu  vedanāsu  so  tato  bhavarāgānusayañca
kāmarāgānusayañca     paṭighānusayañca     diṭṭhānusayañca    vicikicchānusayañca
nappajahati   no   ca   so   tato  mānānusayaṃ  nappajahati  sova  puggalo
dukkhāya    vedanāya    apariyāpanne    so    tato   bhavarāgānusayañca
nappajahati       kāmarāgānusayañca      paṭighānusayañca      mānānusayañca
diṭṭhānusayañca    vicikicchānusayañca    nappajahati    dvinnaṃ   maggasamaṅgīnañca
aṭṭhamakañca   ṭhapetvā   avasesā   puggalā   sabbattha   bhavarāgānusayañca
nappajahanti      kāmarāgānusayañca      paṭighānusayañca      mānānusayañca
diṭṭhānusayañca vicikicchānusayañca nappajahanti.
     {1418.1}    Yo    yato    kāmarāgānusayañca    paṭighānusayañca
mānānusayañca       diṭṭhānusayañca       vicikicchānusayañca      nappajahati
so    tato    avijjānusayaṃ    nappajahatīti:    aggamaggasamaṅgī   dukkhāya
vedanāya      so      tato      kāmarāgānusayañca     paṭighānusayañca
Mānānusayañca    diṭṭhānusayañca    vicikicchānusayañca   nappajahati   no   ca
so    tato   avijjānusayaṃ   nappajahati   sova   puggalo   apariyāpanne
so     tato     kāmarāgānusayañca     paṭighānusayañca     mānānusayañca
diṭṭhānusayañca       vicikicchānusayañca      nappajahati      avijjānusayañca
nappajahati    dvinnaṃ   maggasamaṅgīnañca   aṭṭhamakañca   ṭhapetvā   avasesā
puggalā    sabbattha    kāmarāgānusayañca    paṭighānusayañca   mānānusayañca
diṭṭhānusayañca      vicikicchānusayañca      nappajahanti      avijjānusayañca
nappajahanti   .  yo  vā  pana  yato  avijjānusayaṃ  nappajahati  so  tato
kāmarāgānusayañca      paṭighānusayañca     mānānusayañca     diṭṭhānusayañca
vicikicchānusayañca   nappajahatīti:   aṭṭhamako   kāmadhātuyā   tīsu  vedanāsu
rūpadhātuyā   arūpadhātuyā   so   tato  avijjānusayañca  kāmarāgānusayañca
paṭighānusayañca  mānānusayañca  nappajahati  no  ca  so  tato  diṭṭhānusayañca
vicikicchānusayañca   nappajahati   sova   puggalo   apariyāpanne  so  tato
avijjānusayañca      nappajahati      kāmarāgānusayañca      paṭighānusayañca
mānānusayañca       diṭṭhānusayañca       vicikicchānusayañca      nappajahati
anāgāmimaggasamaṅgī    dukkhāya   vedanāya   so   tato   avijjānusayañca
kāmarāgānusayañca     mānānusayañca     diṭṭhānusayañca    vicikicchānusayañca
nappajahati   no   ca   so   tato  paṭighānusayaṃ  nappajahati  sova  puggalo
kāmadhātuyā   dvīsu   vedanāsu  so  tato  avijjānusayañca  paṭighānusayañca
mānānusayañca    diṭṭhānusayañca    vicikicchānusayañca   nappajahati   no   ca
So    tato   kāmarāgānusayaṃ   nappajahati   sova   puggalo   rūpadhātuyā
arūpadhātuyā    apariyāpanne    so   tato   avijjānusayañca   nappajahati
kāmarāgānusayañca      paṭighānusayañca     mānānusayañca     diṭṭhānusayañca
vicikicchānusayañca     nappajahati    dvinnaṃ    maggasamaṅgīnañca    aṭṭhamakañca
ṭhapetvā    avasesā   puggalā   sabbattha   avijjānusayañca   nappajahanti
kāmarāgānusayañca      paṭighānusayañca     mānānusayañca     diṭṭhānusayañca
vicikicchānusayañca nappajahanti.



             The Pali Tipitaka in Roman Character Volume 38 page 611-614. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=38&item=1418&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=38&item=1418&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=1418&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=38&item=1418&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=38&i=1418              Contents of The Tipitaka Volume 38 http://84000.org/tipitaka/read/?index_38

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :