ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
     [220]  Yassa  rūpakkhandho  uppajjati  tassa vedanākkhandho nirujjhatīti:
no   .   yassa   vā   pana  vedanākkhandho  nirujjhati  tassa  rūpakkhandho
uppajjatīti: no.
     [221]   Yassa   vedanākkhandho   uppajjati   tassa   saññākkhandho
nirujjhatīti:   no   .   yassa   vā   pana  saññākkhandho  nirujjhati  tassa
vedanākkhandho uppajjatīti: no.
     [222]  Yattha  rūpakkhandho  uppajjati  tattha vedanākkhandho nirujjhatīti:
asaññasatte   tattha  rūpakkhandho  uppajjati  no  ca  tattha  vedanākkhandho
nirujjhati   pañcavokāre   tattha  rūpakkhandho  ca  uppajjati  vedanākkhandho
ca  nirujjhati  .  yattha  vā  pana  vedanākkhandho  nirujjhati tattha rūpakkhandho
uppajjatīti:   arūpe   tattha   vedanākkhandho   nirujjhati   no  ca  tattha
Rūpakkhandho   uppajjati   pañcavokāre  tattha  vedanākkhandho  ca  nirujjhati
rūpakkhandho ca uppajjati.
     [223]   Yattha   vedanākkhandho   uppajjati   tattha   saññākkhandho
nirujjhatīti:   āmantā   .   yattha   vā   pana   saññākkhandho  nirujjhati
tattha vedanākkhandho uppajjatīti: āmantā.
     [224]  Yassa  yattha  rūpakkhandho  uppajjati tassa tattha vedanākkhandho
nirujjhatīti:  no  .  yassa  vā pana yattha vedanākkhandho nirujjhati tassa tattha
rūpakkhandho uppajjatīti: no.
     [225]   Yassa   yattha   vedanākkhandho   uppajjati   tassa   tattha
saññākkhandho   nirujjhatīti:  no  .  yassa  vā  pana  yattha  saññākkhandho
nirujjhati tassa tattha vedanākkhandho uppajjatīti: no.
     [226]  Yassa  rūpakkhandho nuppajjati tassa vedanākkhandho na nirujjhatīti:
catuvokārā  pañcavokārā  cavantānaṃ  tesaṃ  rūpakkhandho  nuppajjati  no ca
tesaṃ   vedanākkhandho   na   nirujjhati   arūpaṃ  upapajjantānaṃ  asaññasattā
cavantānaṃ  tesaṃ  rūpakkhandho  ca  nuppajjati  vedanākkhandho ca na nirujjhati.
Yassa    vā   pana   vedanākkhandho   na   nirujjhati   tassa   rūpakkhandho
nuppajjatīti:    pañcavokāraṃ    upapajjantānaṃ   asaññasattaṃ   upapajjantānaṃ
tesaṃ   vedanākkhandho  na  nirujjhati  no  ca  tesaṃ  rūpakkhandho  nuppajjati
arūpaṃ   upapajjantānaṃ   asaññasattā   cavantānaṃ  tesaṃ  vedanākkhandho  ca
na nirujjhati rūpakkhandho ca nuppajjati.
     [227]   Yassa   vedanākkhandho   nuppajjati   tassa   saññākkhandho
na  nirujjhatīti:  catuvokārā  pañcavokārā  cavantānaṃ  tesaṃ vedanākkhandho
nuppajjati   no   ca   tesaṃ   saññākkhandho   na  nirujjhati  asaññasattānaṃ
tesaṃ  vedanākkhandho  ca  nuppajjati  saññākkhandho  ca  na nirujjhati. Yassa
vā   pana  saññākkhandho  na  nirujjhati  tassa  vedanākkhandho  nuppajjatīti:
catuvokāraṃ     pañcavokāraṃ     upapajjantānaṃ     tesaṃ    saññākkhandho
na   nirujjhati   no   ca   tesaṃ  vedanākkhandho  nuppajjati  asaññasattānaṃ
tesaṃ saññākkhandho ca na nirujjhati vedanākkhandho ca nuppajjati.
     [228]  Yattha  rūpakkhandho nuppajjati tattha vedanākkhandho na nirujjhatīti:
nirujjhati  .  yattha  vā  pana  vedanākkhandho  na  nirujjhati tattha rūpakkhandho
nuppajjatīti: uppajjati.
     [229]   Yattha   vedanākkhandho   nuppajjati   tattha   saññākkhandho
na  nirujjhatīti:  āmantā  .  yattha  vā  pana  saññākkhandho  na  nirujjhati
tattha vedanākkhandho nuppajjatīti: āmantā.
     [230]  Yassa  yattha  rūpakkhandho  nuppajjati tassa tattha vedanākkhandho
na  nirujjhatīti:  catuvokārā  pañcavokārā  cavantānaṃ tesaṃ tattha rūpakkhandho
nuppajjati  no  ca  tesaṃ tattha vedanākkhandho na nirujjhati arūpaṃ upapajjantānaṃ
asaññasattā  cavantānaṃ  tesaṃ tattha rūpakkhandho ca nuppajjati vedanākkhandho ca
na nirujjhati. Yassa vā pana yattha vedanākkhandho na nirujjhati tassa tattha rūpakkhandho
Nuppajjatīti:    pañcavokāraṃ    upapajjantānaṃ   asaññasattaṃ   upapajjantānaṃ
tesaṃ  tattha vedanākkhandho na nirujjhati no ca tesaṃ tattha rūpakkhandho nuppajjati
arūpaṃ  upapajjantānaṃ  asaññasattā  cavantānaṃ  tesaṃ  tattha vedanākkhandho ca
na nirujjhati rūpakkhandho ca nuppajjati.
     [231]  Yassa  yattha vedanākkhandho nuppajjati tassa tattha saññākkhandho
na  nirujjhatīti: catuvokārā pañcavokārā cavantānaṃ tesaṃ tattha vedanākkhandho
nuppajjati  no  ca  tesaṃ  tattha saññākkhandho na nirujjhati asaññasattānaṃ tesaṃ
tattha vedanākkhandho ca nuppajjati saññākkhandho ca na nirujjhati. Yassa vā pana
yattha  saññākkhandho  na  nirujjhati  tassa  tattha  vedanākkhandho nuppajjatīti:
catuvokāraṃ  pañcavokāraṃ  upapajjantānaṃ  tesaṃ tattha saññākkhandho na nirujjhati
no  ca  tesaṃ  tattha  vedanākkhandho  nuppajjati  asaññasattānaṃ  tesaṃ tattha
saññākkhandho ca na nirujjhati vedanākkhandho ca nuppajjati.
                       --------
     [232]    Yassa   rūpakkhandho   uppajjittha   tassa   vedanākkhandho
nirujjhitthāti:   āmantā   .  yassa  vā  pana  vedanākkhandho  nirujjhittha
tassa rūpakkhandho uppajjitthāti: āmantā.
     [233]   Yassa   vedanākkhandho   uppajjittha   tassa  saññākkhandho
nirujjhitthāti:   āmantā   .   yassa  vā  pana  saññākkhandho  nirujjhittha
Tassa vedanākkhandho uppajjitthāti: āmantā.
     [234] Yattha rūpakkhandho uppajjittha .pe.
     [235]  Yassa  yattha  rūpakkhandho uppajjittha tassa tattha vedanākkhandho
nirujjhitthāti:  asaññasattānaṃ  tesaṃ  tattha  rūpakkhandho  uppajjittha  no  ca
tesaṃ  tattha vedanākkhandho nirujjhittha pañcavokārānaṃ tesaṃ tattha rūpakkhandho ca
uppajjittha  vedanākkhandho ca nirujjhittha. Yassa vā pana yattha vedanākkhandho
nirujjhittha   tassa  tattha  rūpakkhandho  uppajjitthāti:  arūpānaṃ  tesaṃ  tattha
vedanākkhandho   nirujjhittha   no  ca  tesaṃ  tattha  rūpakkhandho  uppajjittha
pañcavokārānaṃ  tesaṃ  tattha  vedanākkhandho  ca  nirujjhittha  rūpakkhandho  ca
uppajjittha.
     [236]   Yassa   yattha   vedanākkhandho   uppajjittha   tassa  tattha
saññākkhandho   nirujjhitthāti:   āmantā   .   yassa   vā   pana  yattha
saññākkhandho   nirujjhittha   tassa   tattha   vedanākkhandho  uppajjitthāti:
āmantā.
     [237]   Yassa   rūpakkhandho   nuppajjittha  tassa  vedanākkhandho  na
nirujjhitthāti:   natthi   .  yassa  vā  pana  vedanākkhandho  na  nirujjhittha
tassa rūpakkhandho nuppajjitthāti: natthi.
     [238]   Yassa   vedanākkhandho   nuppajjittha   tassa  saññākkhandho
na  nirujjhitthāti:  natthi  .  yassa  vā  pana  saññākkhandho  na  nirujjhittha
tassa vedanākkhandho nuppajjitthāti: natthi.
     [239] Yattha rūpakkhandho nuppajjittha .pe.
     [240]  Yassa  yattha  rūpakkhandho nuppajjittha tassa tattha vedanākkhandho
na    nirujjhitthāti:    arūpānaṃ   tesaṃ   tattha   rūpakkhandho   nuppajjittha
no   ca  tesaṃ  tattha  vedanākkhandho  na  nirujjhittha  suddhāvāsānaṃ  tesaṃ
tattha   rūpakkhandho   ca  nuppajjittha  vedanākkhandho  ca  na  nirujjhittha .
Yassa  vā  pana  yattha  vedanākkhandho  na  nirujjhittha tassa tattha rūpakkhandho
nuppajjitthāti:   asaññasattānaṃ  tesaṃ  tattha  vedanākkhandho  na  nirujjhittha
no   ca   tesaṃ   tattha   rūpakkhandho   nuppajjittha   suddhāvāsānaṃ  tesaṃ
tattha vedanākkhandho ca na nirujjhittha rūpakkhandho ca nuppajjittha.
     [241]   Yassa   yattha   vedanākkhandho   nuppajjittha   tassa  tattha
saññākkhandho   na   nirujjhitthāti:   āmantā  .  yassa  vā  pana  yattha
saññākkhandho   na  nirujjhittha  tassa  tattha  vedanākkhandho  nuppajjitthāti:
āmantā.
                       --------
     [242]   Yassa   rūpakkhandho   uppajjissati   tassa   vedanākkhandho
nirujjhissatīti:   āmantā  .  yassa  vā  pana  vedanākkhandho  nirujjhissati
tassa     rūpakkhandho    uppajjissatīti:    pacchimabhavikānaṃ    upapajjantānaṃ
ye   ca   arūpaṃ   upapajjitvā   parinibbāyissanti   tesaṃ  vedanākkhandho
nirujjhissati   no   ca   tesaṃ   rūpakkhandho   uppajjissati  itaresaṃ  tesaṃ
vedanākkhandho ca nirujjhissati rūpakkhandho ca uppajjissati.
     [243]   Yassa   vedanākkhandho   uppajjissati  tassa  saññākkhandho
nirujjhissatīti:   āmantā   .  yassa  vā  pana  saññākkhandho  nirujjhissati
tassa    vedanākkhandho    uppajjissatīti:   pacchimabhavikānaṃ   upapajjantānaṃ
tesaṃ  saññākkhandho  nirujjhissati  no  ca  tesaṃ vedanākkhandho uppajjissati
itaresaṃ    tesaṃ    saññākkhandho    ca    nirujjhissati    vedanākkhandho
ca uppajjissati.
     [244] Yattha rūpakkhandho uppajjissati .pe.
     [245]  Yassa  yattha rūpakkhandho uppajjissati tassa tattha vedanākkhandho
nirujjhissatīti:    asaññasattānaṃ   tesaṃ   tattha   rūpakkhandho   uppajjissati
no    ca   tesaṃ   tattha   vedanākkhandho   nirujjhissati   pañcavokārānaṃ
tesaṃ  tattha  rūpakkhandho  ca  uppajjissati  vedanākkhandho  ca nirujjhissati.
Yassa  vā  pana  yattha  vedanākkhandho  nirujjhissati  tassa  tattha rūpakkhandho
uppajjissatīti:    pacchimabhavikānaṃ    pañcavokāraṃ   upapajjantānaṃ   arūpānaṃ
tesaṃ  tattha  vedanākkhandho  nirujjhissati  no  ca  tesaṃ  tattha  rūpakkhandho
uppajjissati    itaresaṃ   pañcavokārānaṃ   tesaṃ   tattha   vedanākkhandho
ca nirujjhissati rūpakkhandho ca uppajjissati.
     [246]   Yassa   yattha   vedanākkhandho   uppajjissati  tassa  tattha
saññākkhandho   nirujjhissatīti   āmantā   .   yassa   vā   pana   yattha
saññākkhandho   nirujjhissati   tassa   tattha  vedanākkhandho  uppajjissatīti:
pacchimabhavikānaṃ   upapajjantānaṃ   tesaṃ   tattha   saññākkhandho   nirujjhissati
No  ca  tesaṃ  tattha  vedanākkhandho  uppajjissati  itaresaṃ  catuvokārānaṃ
pañcavokārānaṃ     tesaṃ     tattha    saññākkhandho    ca    nirujjhissati
vedanākkhandho ca uppajjissati.
     [247]   Yassa   rūpakkhandho   nuppajjissati   tassa   vedanākkhandho
na  nirujjhissatīti:  pacchimabhavikānaṃ  upapajjantānaṃ  ye  ca  arūpaṃ upapajjitvā
parinibbāyissanti     tesaṃ     rūpakkhandho     nuppajjissati    no    ca
tesaṃ   vedanākkhandho   na   nirujjhissati  parinibbantānaṃ  tesaṃ  rūpakkhandho
ca   nuppajjissati   vedanākkhandho   ca   na   nirujjhissati  .  yassa  vā
pana   vedanākkhandho   na   nirujjhissati  tassa  rūpakkhandho  nuppajjissatīti:
āmantā.
     [248]   Yassa   vedanākkhandho   nuppajjissati  tassa  saññākkhandho
na   nirujjhissatīti:   pacchimabhavikānaṃ   upapajjantānaṃ   tesaṃ  vedanākkhandho
nuppajjissati   no  ca  tesaṃ  saññākkhandho  na  nirujjhissati  parinibbantānaṃ
tesaṃ     vedanākkhandho     ca     nuppajjissati    saññākkhandho    ca
na   nirujjhissati  .  yassa  vā  pana  saññākkhandho  na  nirujjhissati  tassa
vedanākkhandho nuppajjissatīti: āmantā.
     [249] Yattha rūpakkhandho nuppajjissati .pe.
     [250]  Yassa  yattha rūpakkhandho nuppajjissati tassa tattha vedanākkhandho
na     nirujjhissatīti:     pacchimabhavikānaṃ     pañcavokāraṃ    upapajjantānaṃ
arūpānaṃ  tesaṃ tattha rūpakkhandho nuppajjissati no ca tesaṃ tattha vedanākkhandho
Na   nirujjhissati   parinibbantānaṃ  tesaṃ  tattha  rūpakkhandho  ca  nuppajjissati
vedanākkhandho  ca  na  nirujjhissati  .  yassa  vā pana yattha vedanākkhandho
na   nirujjhissati   tassa   tattha  rūpakkhandho  nuppajjissatīti:  asaññasattānaṃ
tesaṃ  tattha  vedanākkhandho  na  nirujjhissati  no  ca tesaṃ tattha rūpakkhandho
nuppajjissati  parinibbantānaṃ  tesaṃ  tattha  vedanākkhandho  ca  na nirujjhissati
rūpakkhandho ca nuppajjissati.
     [251]   Yassa   yattha   vedanākkhandho   nuppajjissati  tassa  tattha
saññākkhandho   na   nirujjhissatīti:   pacchimabhavikānaṃ   upapajjantānaṃ   tesaṃ
tattha   vedanākkhandho   nuppajjissati  no  ca  tesaṃ  tattha  saññākkhandho
na   nirujjhissati  parinibbantānaṃ  asaññasattānaṃ  tesaṃ  tattha  vedanākkhandho
ca   nuppajjissati   saññākkhandho  ca  na  nirujjhissati  .  yassa  vā  pana
yattha    saññākkhandho   na   nirujjhissati   tassa   tattha   vedanākkhandho
nuppajjissatīti: āmantā.
                       --------
     [252]    Yassa    rūpakkhandho   uppajjati   tassa   vedanākkhandho
nirujjhitthāti:   āmantā   .  yassa  vā  pana  vedanākkhandho  nirujjhittha
tassa   rūpakkhandho   uppajjatīti:  sabbesaṃ  cavantānaṃ  arūpaṃ  upapajjantānaṃ
tesaṃ   vedanākkhandho   nirujjhittha   no  ca  tesaṃ  rūpakkhandho  uppajjati
pañcavokāraṃ        upapajjantānaṃ       asaññasattaṃ       upapajjantānaṃ
tesaṃ   vedanākkhandho   ca   nirujjhittha  rūpakkhandho  ca  uppajjati  .pe.
(yathā uppādavāre paccuppannenātītaṃ vibhattaṃ tathā idha vibhajitabbaṃ).
                       ---------
     [253]    Yassa    rūpakkhandho   uppajjati   tassa   vedanākkhandho
nirujjhissatīti:   āmantā  .  yassa  vā  pana  vedanākkhandho  nirujjhissati
tassa   rūpakkhandho   uppajjatīti:  sabbesaṃ  cavantānaṃ  arūpaṃ  upapajjantānaṃ
tesaṃ   vedanākkhandho   nirujjhissati  no  ca  tesaṃ  rūpakkhandho  uppajjati
pañcavokāraṃ        upapajjantānaṃ       asaññasattaṃ       upapajjantānaṃ
tesaṃ vedanākkhandho ca nirujjhissati rūpakkhandho ca uppajjati.
     [254]   Yassa   vedanākkhandho   uppajjati   tassa   saññākkhandho
nirujjhissatīti:   āmantā   .  yassa  vā  pana  saññākkhandho  nirujjhissati
tassa    vedanākkhandho   uppajjatīti:   sabbesaṃ   cavantānaṃ   asaññasattaṃ
upapajjantānaṃ  tesaṃ  saññākkhandho  nirujjhissati  no ca tesaṃ vedanākkhandho
uppajjati  catuvokāraṃ  pañcavokāraṃ  upapajjantānaṃ  tesaṃ  saññākkhandho  ca
nirujjhissati vedanākkhandho ca uppajjati.
     [255] Yattha rūpakkhandho uppajjati .pe.
     [256]  Yassa  yattha  rūpakkhandho  uppajjati tassa tattha vedanākkhandho
nirujjhissatīti:    asaññasattaṃ    upapajjantānaṃ   tesaṃ   tattha   rūpakkhandho
uppajjati   no  ca  tesaṃ  tattha  vedanākkhandho  nirujjhissati  pañcavokāraṃ
upapajjantānaṃ   tesaṃ  tattha  rūpakkhandho  ca  uppajjati  vedanākkhandho  ca
nirujjhissati     .     yassa     vā    pana    yattha    vedanākkhandho
Nirujjhissati    tassa    tattha    rūpakkhandho   uppajjatīti:   pañcavokārā
cavantānaṃ     arūpaṃ    upapajjantānaṃ    tesaṃ    tattha    vedanākkhandho
nirujjhissati   no   ca   tesaṃ   tattha  rūpakkhandho  uppajjati  pañcavokāraṃ
upapajjantānaṃ   tesaṃ   tattha   vedanākkhandho  ca  nirujjhissati  rūpakkhandho
ca uppajjati.
     [257]   Yassa   yattha   vedanākkhandho   uppajjati   tassa   tattha
saññākkhandho   nirujjhissatīti:   āmantā   .   yassa   vā   pana  yattha
saññākkhandho   nirujjhissati   tassa   tattha   vedanākkhandho   uppajjatīti:
catuvokārā    pañcavokārā    cavantānaṃ   tesaṃ   tattha   saññākkhandho
nirujjhissati   no   ca  tesaṃ  tattha  vedanākkhandho  uppajjati  catuvokāraṃ
pañcavokāraṃ   upapajjantānaṃ   tesaṃ   tattha  saññākkhandho  ca  nirujjhissati
vedanākkhandho ca uppajjati.
     [258]   Yassa   rūpakkhandho   nuppajjati   tassa  vedanākkhandho  na
nirujjhissatīti:   sabbesaṃ  cavantānaṃ  arūpaṃ  upapajjantānaṃ  tesaṃ  rūpakkhandho
nuppajjati   no   ca  tesaṃ  vedanākkhandho  na  nirujjhissati  parinibbantānaṃ
tesaṃ   rūpakkhandho   ca  nuppajjati  vedanākkhandho  ca  na  nirujjhissati .
Yassa   vā   pana   vedanākkhandho   na   nirujjhissati   tassa  rūpakkhandho
nuppajjatīti: āmantā.
     [259]   Yassa   vedanākkhandho   nuppajjati   tassa   saññākkhandho
na    nirujjhissatīti:    sabbesaṃ    cavantānaṃ   asaññasattaṃ   upapajjantānaṃ
Tesaṃ  vedanākkhandho  nuppajjati  no  ca  tesaṃ saññākkhandho na nirujjhissati
parinibbantānaṃ    tesaṃ    vedanākkhandho   ca   nuppajjati   saññākkhandho
ca   na   nirujjhissati   .  yassa  vā  pana  saññākkhandho  na  nirujjhissati
tassa vedanākkhandho nuppajjatīti: āmantā.
     [260] Yattha rūpakkhandho nuppajjati .pe.
     [261]  Yassa  yattha  rūpakkhandho  nuppajjati tassa tattha vedanākkhandho
na    nirujjhissatīti:   pañcavokārā   cavantānaṃ   arūpānaṃ   tesaṃ   tattha
rūpakkhandho  nuppajjati  no  ca  tesaṃ  tattha  vedanākkhandho  na nirujjhissati
parinibbantānaṃ    asaññasattā    cavantānaṃ    tesaṃ    tattha   rūpakkhandho
ca   nuppajjati   vedanākkhandho   ca   na   nirujjhissati   .   yassa  vā
pana   yattha   vedanākkhandho   na   nirujjhissati   tassa  tattha  rūpakkhandho
nuppajjatīti:   asaññasattaṃ   upapajjantānaṃ   tesaṃ   tattha   vedanākkhandho
na  nirujjhissati  no  ca  tesaṃ  tattha  rūpakkhandho  nuppajjati  parinibbantānaṃ
asaññasattā   cavantānaṃ   tesaṃ  tattha  vedanākkhandho  ca  na  nirujjhissati
rūpakkhandho ca nuppajjati.
     [262]   Yassa   yattha   vedanākkhandho   nuppajjati   tassa   tattha
saññākkhandho   na   nirujjhissatīti:   catuvokārā  pañcavokārā  cavantānaṃ
tesaṃ  tattha  vedanākkhandho  nuppajjati  no  ca  tesaṃ  tattha saññākkhandho
na     nirujjhissati     parinibbantānaṃ     asaññasattānaṃ    tesaṃ    tattha
vedanākkhandho   ca   nuppajjati   saññākkhandho   ca   na  nirujjhissati .
Yassa   vā   pana   yattha   saññākkhandho   na   nirujjhissati  tassa  tattha
vedanākkhandho nuppajjatīti: āmantā.
                       ---------
     [263]    Yassa   rūpakkhandho   uppajjittha   tassa   vedanākkhandho
nirujjhissatīti:    parinibbantānaṃ    tesaṃ    rūpakkhandho   uppajjittha   no
ca   tesaṃ   vedanākkhandho   nirujjhissati   itaresaṃ  tesaṃ  rūpakkhandho  ca
uppajjittha  vedanākkhandho  ca  nirujjhissati . Yassa vā pana vedanākkhandho
nirujjhissati tassa rūpakkhandho uppajjitathāti: āmantā.
     [264]   Yassa   vedanākkhandho   uppajjittha   tassa  saññākkhandho
nirujjhissatīti:   parinibbantānaṃ   tesaṃ   vedanākkhandho   uppajjittha   no
ca   tesaṃ   saññākkhandho   nirujjhissati   itaresaṃ   tesaṃ  vedanākkhandho
ca   uppajjittha   saññākkhandho   ca   nirujjhissati   .   yassa  vā  pana
saññākkhandho    nirujjhissati    tassa    vedanākkhandho    uppajjitthāti:
āmantā.
     [265] Yattha rūpakkhandho uppajjittha .pe.
     [266]    Yassa    yattha   rūpakkhandho   uppajjittha   tassa   tattha
vedanākkhandho      nirujjhissatīti:      pañcavokāre      parinibbantānaṃ
asaññasattānaṃ   tesaṃ   tattha   rūpakkhandho   uppajjittha   no   ca  tesaṃ
tattha   vedanākkhandho   nirujjhissati  itaresaṃ  pañcavokārānaṃ  tesaṃ  tattha
rūpakkhandho  ca  uppajjittha  vedanākkhandho  ca  nirujjhissati. Yassa vā pana
Yattha  vedanākkhandho  nirujjhissati  tassa  tattha  rūpakkhandho  uppajjitthāti:
suddhāvāsaṃ  upapajjantānaṃ  arūpānaṃ  tesaṃ  tattha  vedanākkhandho nirujjhissati
no  ca  tesaṃ tattha rūpakkhandho uppajjittha itaresaṃ pañcavokārānaṃ tesaṃ tattha
vedanākkhandho ca nirujjhissati rūpakkhandho ca uppajjittha.
     [267]   Yassa   yattha   vedanākkhandho   uppajjittha   tassa  tattha
saññākkhandho   nirujjhissatīti:   parinibbantānaṃ  tesaṃ  tattha  vedanākkhandho
uppajjittha   no   ca   tesaṃ   tattha  saññākkhandho  nirujjhissati  itaresaṃ
catuvokārānaṃ  pañcavokārānaṃ  tesaṃ  tattha  vedanākkhandho  ca  uppajjittha
saññākkhandho   ca   nirujjhissati  .  yassa  vā  pana  yattha  saññākkhandho
nirujjhissati   tassa   tattha   vedanākkhandho   uppajjitthāti:   suddhāvāsaṃ
upapajjantānaṃ   tesaṃ   tattha   saññākkhandho   nirujjhissati  no  ca  tesaṃ
tattha   vedanākkhandho  uppajjittha  itaresaṃ  catuvokārānaṃ  pañcavokārānaṃ
tesaṃ tattha saññākkhandho ca nirujjhissati vedanākkhandho ca uppajjittha.
     [268]   Yassa   rūpakkhandho   nuppajjittha  tassa  vedanākkhandho  na
nirujjhissatīti:   natthi  .  yassa  vā  pana  vedanākkhandho  na  nirujjhissati
tassa rūpakkhandho nuppajjitthāti: uppajjittha.
     [269]   Yassa   vedanākkhandho   nuppajjittha   tassa  saññākkhandho
na  nirujjhissatīti:  natthi  .  yassa  vā  pana  saññākkhandho  na nirujjhissati
Tassa vedanākkhandho nuppajjitthāti: uppajjittha.
     [270] Yattha rūpakkhandho nuppajjittha .pe.
     [271]  Yassa  yattha  rūpakkhandho nuppajjittha tassa tattha vedanākkhandho
na   nirujjhissatīti:   suddhāvāsaṃ   upapajjantānaṃ   arūpānaṃ   tesaṃ   tattha
rūpakkhandho  nuppajjittha  no  ca  tesaṃ  tattha  vedanākkhandho na nirujjhissati
suddhāvāse    parinibbantānaṃ    arūpe    parinibbantānaṃ    tesaṃ   tattha
rūpakkhandho   ca   nuppajjittha   vedanākkhandho   ca   na   nirujjhissati .
Yassa   vā   pana   yattha   vedanākkhandho   na  nirujjhissati  tassa  tattha
rūpakkhandho       nuppajjitthāti:       pañcavokāre      parinibbantānaṃ
asaññasattānaṃ   tesaṃ   tattha   vedanākkhandho   na   nirujjhissati  no  ca
tesaṃ    tattha    rūpakkhandho    nuppajjittha   suddhāvāse   parinibbantānaṃ
arūpe   parinibbantānaṃ   tesaṃ   tattha  vedanākkhandho  ca  na  nirujjhissati
rūpakkhandho ca nuppajjittha.
     [272]   Yassa   yattha   vedanākkhandho   nuppajjittha   tassa  tattha
saññākkhandho    na    nirujjhissatīti:   suddhāvāsaṃ   upapajjantānaṃ   tesaṃ
tattha   vedanākkhandho   nuppajjittha   no  ca  tesaṃ  tattha  saññākkhandho
na   nirujjhissati   suddhāvāse   parinibbantānaṃ  asaññasattānaṃ  tesaṃ  tattha
vedanākkhandho  ca  nuppajjittha  saññākkhandho  ca  na  nirujjhissati . Yassa
vā  pana  yattha  saññākkhandho  na  nirujjhissati  tassa  tattha vedanākkhandho
nuppajjitthāti:   parinibbantānaṃ  tesaṃ  tattha  saññākkhandho  na  nirujjhissati
No  ca  tesaṃ  tattha  vedanākkhandho  nuppajjittha suddhāvāse parinibbantānaṃ
asaññasattānaṃ    tesaṃ    tattha    saññākkhandho    ca   na   nirujjhissati
vedanākkhandho ca nuppajjittha.
                  Uppādanirodhavāraṃ niṭṭhitaṃ.
                        Pavattivāro.
                          ----------



             The Pali Tipitaka in Roman Character Volume 38 page 70-85. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=38&item=220&items=53              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=38&item=220&items=53&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=220&items=53              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=38&item=220&items=53              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=38&i=220              Contents of The Tipitaka Volume 38 http://84000.org/tipitaka/read/?index_38

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :