[220] Yassa rūpakkhandho uppajjati tassa vedanākkhandho nirujjhatīti:
no . yassa vā pana vedanākkhandho nirujjhati tassa rūpakkhandho
uppajjatīti: no.
[221] Yassa vedanākkhandho uppajjati tassa saññākkhandho
nirujjhatīti: no . yassa vā pana saññākkhandho nirujjhati tassa
vedanākkhandho uppajjatīti: no.
[222] Yattha rūpakkhandho uppajjati tattha vedanākkhandho nirujjhatīti:
asaññasatte tattha rūpakkhandho uppajjati no ca tattha vedanākkhandho
nirujjhati pañcavokāre tattha rūpakkhandho ca uppajjati vedanākkhandho
ca nirujjhati . yattha vā pana vedanākkhandho nirujjhati tattha rūpakkhandho
uppajjatīti: arūpe tattha vedanākkhandho nirujjhati no ca tattha
Rūpakkhandho uppajjati pañcavokāre tattha vedanākkhandho ca nirujjhati
rūpakkhandho ca uppajjati.
[223] Yattha vedanākkhandho uppajjati tattha saññākkhandho
nirujjhatīti: āmantā . yattha vā pana saññākkhandho nirujjhati
tattha vedanākkhandho uppajjatīti: āmantā.
[224] Yassa yattha rūpakkhandho uppajjati tassa tattha vedanākkhandho
nirujjhatīti: no . yassa vā pana yattha vedanākkhandho nirujjhati tassa tattha
rūpakkhandho uppajjatīti: no.
[225] Yassa yattha vedanākkhandho uppajjati tassa tattha
saññākkhandho nirujjhatīti: no . yassa vā pana yattha saññākkhandho
nirujjhati tassa tattha vedanākkhandho uppajjatīti: no.
[226] Yassa rūpakkhandho nuppajjati tassa vedanākkhandho na nirujjhatīti:
catuvokārā pañcavokārā cavantānaṃ tesaṃ rūpakkhandho nuppajjati no ca
tesaṃ vedanākkhandho na nirujjhati arūpaṃ upapajjantānaṃ asaññasattā
cavantānaṃ tesaṃ rūpakkhandho ca nuppajjati vedanākkhandho ca na nirujjhati.
Yassa vā pana vedanākkhandho na nirujjhati tassa rūpakkhandho
nuppajjatīti: pañcavokāraṃ upapajjantānaṃ asaññasattaṃ upapajjantānaṃ
tesaṃ vedanākkhandho na nirujjhati no ca tesaṃ rūpakkhandho nuppajjati
arūpaṃ upapajjantānaṃ asaññasattā cavantānaṃ tesaṃ vedanākkhandho ca
na nirujjhati rūpakkhandho ca nuppajjati.
[227] Yassa vedanākkhandho nuppajjati tassa saññākkhandho
na nirujjhatīti: catuvokārā pañcavokārā cavantānaṃ tesaṃ vedanākkhandho
nuppajjati no ca tesaṃ saññākkhandho na nirujjhati asaññasattānaṃ
tesaṃ vedanākkhandho ca nuppajjati saññākkhandho ca na nirujjhati. Yassa
vā pana saññākkhandho na nirujjhati tassa vedanākkhandho nuppajjatīti:
catuvokāraṃ pañcavokāraṃ upapajjantānaṃ tesaṃ saññākkhandho
na nirujjhati no ca tesaṃ vedanākkhandho nuppajjati asaññasattānaṃ
tesaṃ saññākkhandho ca na nirujjhati vedanākkhandho ca nuppajjati.
[228] Yattha rūpakkhandho nuppajjati tattha vedanākkhandho na nirujjhatīti:
nirujjhati . yattha vā pana vedanākkhandho na nirujjhati tattha rūpakkhandho
nuppajjatīti: uppajjati.
[229] Yattha vedanākkhandho nuppajjati tattha saññākkhandho
na nirujjhatīti: āmantā . yattha vā pana saññākkhandho na nirujjhati
tattha vedanākkhandho nuppajjatīti: āmantā.
[230] Yassa yattha rūpakkhandho nuppajjati tassa tattha vedanākkhandho
na nirujjhatīti: catuvokārā pañcavokārā cavantānaṃ tesaṃ tattha rūpakkhandho
nuppajjati no ca tesaṃ tattha vedanākkhandho na nirujjhati arūpaṃ upapajjantānaṃ
asaññasattā cavantānaṃ tesaṃ tattha rūpakkhandho ca nuppajjati vedanākkhandho ca
na nirujjhati. Yassa vā pana yattha vedanākkhandho na nirujjhati tassa tattha rūpakkhandho
Nuppajjatīti: pañcavokāraṃ upapajjantānaṃ asaññasattaṃ upapajjantānaṃ
tesaṃ tattha vedanākkhandho na nirujjhati no ca tesaṃ tattha rūpakkhandho nuppajjati
arūpaṃ upapajjantānaṃ asaññasattā cavantānaṃ tesaṃ tattha vedanākkhandho ca
na nirujjhati rūpakkhandho ca nuppajjati.
[231] Yassa yattha vedanākkhandho nuppajjati tassa tattha saññākkhandho
na nirujjhatīti: catuvokārā pañcavokārā cavantānaṃ tesaṃ tattha vedanākkhandho
nuppajjati no ca tesaṃ tattha saññākkhandho na nirujjhati asaññasattānaṃ tesaṃ
tattha vedanākkhandho ca nuppajjati saññākkhandho ca na nirujjhati. Yassa vā pana
yattha saññākkhandho na nirujjhati tassa tattha vedanākkhandho nuppajjatīti:
catuvokāraṃ pañcavokāraṃ upapajjantānaṃ tesaṃ tattha saññākkhandho na nirujjhati
no ca tesaṃ tattha vedanākkhandho nuppajjati asaññasattānaṃ tesaṃ tattha
saññākkhandho ca na nirujjhati vedanākkhandho ca nuppajjati.
--------
[232] Yassa rūpakkhandho uppajjittha tassa vedanākkhandho
nirujjhitthāti: āmantā . yassa vā pana vedanākkhandho nirujjhittha
tassa rūpakkhandho uppajjitthāti: āmantā.
[233] Yassa vedanākkhandho uppajjittha tassa saññākkhandho
nirujjhitthāti: āmantā . yassa vā pana saññākkhandho nirujjhittha
Tassa vedanākkhandho uppajjitthāti: āmantā.
[234] Yattha rūpakkhandho uppajjittha .pe.
[235] Yassa yattha rūpakkhandho uppajjittha tassa tattha vedanākkhandho
nirujjhitthāti: asaññasattānaṃ tesaṃ tattha rūpakkhandho uppajjittha no ca
tesaṃ tattha vedanākkhandho nirujjhittha pañcavokārānaṃ tesaṃ tattha rūpakkhandho ca
uppajjittha vedanākkhandho ca nirujjhittha. Yassa vā pana yattha vedanākkhandho
nirujjhittha tassa tattha rūpakkhandho uppajjitthāti: arūpānaṃ tesaṃ tattha
vedanākkhandho nirujjhittha no ca tesaṃ tattha rūpakkhandho uppajjittha
pañcavokārānaṃ tesaṃ tattha vedanākkhandho ca nirujjhittha rūpakkhandho ca
uppajjittha.
[236] Yassa yattha vedanākkhandho uppajjittha tassa tattha
saññākkhandho nirujjhitthāti: āmantā . yassa vā pana yattha
saññākkhandho nirujjhittha tassa tattha vedanākkhandho uppajjitthāti:
āmantā.
[237] Yassa rūpakkhandho nuppajjittha tassa vedanākkhandho na
nirujjhitthāti: natthi . yassa vā pana vedanākkhandho na nirujjhittha
tassa rūpakkhandho nuppajjitthāti: natthi.
[238] Yassa vedanākkhandho nuppajjittha tassa saññākkhandho
na nirujjhitthāti: natthi . yassa vā pana saññākkhandho na nirujjhittha
tassa vedanākkhandho nuppajjitthāti: natthi.
[239] Yattha rūpakkhandho nuppajjittha .pe.
[240] Yassa yattha rūpakkhandho nuppajjittha tassa tattha vedanākkhandho
na nirujjhitthāti: arūpānaṃ tesaṃ tattha rūpakkhandho nuppajjittha
no ca tesaṃ tattha vedanākkhandho na nirujjhittha suddhāvāsānaṃ tesaṃ
tattha rūpakkhandho ca nuppajjittha vedanākkhandho ca na nirujjhittha .
Yassa vā pana yattha vedanākkhandho na nirujjhittha tassa tattha rūpakkhandho
nuppajjitthāti: asaññasattānaṃ tesaṃ tattha vedanākkhandho na nirujjhittha
no ca tesaṃ tattha rūpakkhandho nuppajjittha suddhāvāsānaṃ tesaṃ
tattha vedanākkhandho ca na nirujjhittha rūpakkhandho ca nuppajjittha.
[241] Yassa yattha vedanākkhandho nuppajjittha tassa tattha
saññākkhandho na nirujjhitthāti: āmantā . yassa vā pana yattha
saññākkhandho na nirujjhittha tassa tattha vedanākkhandho nuppajjitthāti:
āmantā.
--------
[242] Yassa rūpakkhandho uppajjissati tassa vedanākkhandho
nirujjhissatīti: āmantā . yassa vā pana vedanākkhandho nirujjhissati
tassa rūpakkhandho uppajjissatīti: pacchimabhavikānaṃ upapajjantānaṃ
ye ca arūpaṃ upapajjitvā parinibbāyissanti tesaṃ vedanākkhandho
nirujjhissati no ca tesaṃ rūpakkhandho uppajjissati itaresaṃ tesaṃ
vedanākkhandho ca nirujjhissati rūpakkhandho ca uppajjissati.
[243] Yassa vedanākkhandho uppajjissati tassa saññākkhandho
nirujjhissatīti: āmantā . yassa vā pana saññākkhandho nirujjhissati
tassa vedanākkhandho uppajjissatīti: pacchimabhavikānaṃ upapajjantānaṃ
tesaṃ saññākkhandho nirujjhissati no ca tesaṃ vedanākkhandho uppajjissati
itaresaṃ tesaṃ saññākkhandho ca nirujjhissati vedanākkhandho
ca uppajjissati.
[244] Yattha rūpakkhandho uppajjissati .pe.
[245] Yassa yattha rūpakkhandho uppajjissati tassa tattha vedanākkhandho
nirujjhissatīti: asaññasattānaṃ tesaṃ tattha rūpakkhandho uppajjissati
no ca tesaṃ tattha vedanākkhandho nirujjhissati pañcavokārānaṃ
tesaṃ tattha rūpakkhandho ca uppajjissati vedanākkhandho ca nirujjhissati.
Yassa vā pana yattha vedanākkhandho nirujjhissati tassa tattha rūpakkhandho
uppajjissatīti: pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ arūpānaṃ
tesaṃ tattha vedanākkhandho nirujjhissati no ca tesaṃ tattha rūpakkhandho
uppajjissati itaresaṃ pañcavokārānaṃ tesaṃ tattha vedanākkhandho
ca nirujjhissati rūpakkhandho ca uppajjissati.
[246] Yassa yattha vedanākkhandho uppajjissati tassa tattha
saññākkhandho nirujjhissatīti āmantā . yassa vā pana yattha
saññākkhandho nirujjhissati tassa tattha vedanākkhandho uppajjissatīti:
pacchimabhavikānaṃ upapajjantānaṃ tesaṃ tattha saññākkhandho nirujjhissati
No ca tesaṃ tattha vedanākkhandho uppajjissati itaresaṃ catuvokārānaṃ
pañcavokārānaṃ tesaṃ tattha saññākkhandho ca nirujjhissati
vedanākkhandho ca uppajjissati.
[247] Yassa rūpakkhandho nuppajjissati tassa vedanākkhandho
na nirujjhissatīti: pacchimabhavikānaṃ upapajjantānaṃ ye ca arūpaṃ upapajjitvā
parinibbāyissanti tesaṃ rūpakkhandho nuppajjissati no ca
tesaṃ vedanākkhandho na nirujjhissati parinibbantānaṃ tesaṃ rūpakkhandho
ca nuppajjissati vedanākkhandho ca na nirujjhissati . yassa vā
pana vedanākkhandho na nirujjhissati tassa rūpakkhandho nuppajjissatīti:
āmantā.
[248] Yassa vedanākkhandho nuppajjissati tassa saññākkhandho
na nirujjhissatīti: pacchimabhavikānaṃ upapajjantānaṃ tesaṃ vedanākkhandho
nuppajjissati no ca tesaṃ saññākkhandho na nirujjhissati parinibbantānaṃ
tesaṃ vedanākkhandho ca nuppajjissati saññākkhandho ca
na nirujjhissati . yassa vā pana saññākkhandho na nirujjhissati tassa
vedanākkhandho nuppajjissatīti: āmantā.
[249] Yattha rūpakkhandho nuppajjissati .pe.
[250] Yassa yattha rūpakkhandho nuppajjissati tassa tattha vedanākkhandho
na nirujjhissatīti: pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ
arūpānaṃ tesaṃ tattha rūpakkhandho nuppajjissati no ca tesaṃ tattha vedanākkhandho
Na nirujjhissati parinibbantānaṃ tesaṃ tattha rūpakkhandho ca nuppajjissati
vedanākkhandho ca na nirujjhissati . yassa vā pana yattha vedanākkhandho
na nirujjhissati tassa tattha rūpakkhandho nuppajjissatīti: asaññasattānaṃ
tesaṃ tattha vedanākkhandho na nirujjhissati no ca tesaṃ tattha rūpakkhandho
nuppajjissati parinibbantānaṃ tesaṃ tattha vedanākkhandho ca na nirujjhissati
rūpakkhandho ca nuppajjissati.
[251] Yassa yattha vedanākkhandho nuppajjissati tassa tattha
saññākkhandho na nirujjhissatīti: pacchimabhavikānaṃ upapajjantānaṃ tesaṃ
tattha vedanākkhandho nuppajjissati no ca tesaṃ tattha saññākkhandho
na nirujjhissati parinibbantānaṃ asaññasattānaṃ tesaṃ tattha vedanākkhandho
ca nuppajjissati saññākkhandho ca na nirujjhissati . yassa vā pana
yattha saññākkhandho na nirujjhissati tassa tattha vedanākkhandho
nuppajjissatīti: āmantā.
--------
[252] Yassa rūpakkhandho uppajjati tassa vedanākkhandho
nirujjhitthāti: āmantā . yassa vā pana vedanākkhandho nirujjhittha
tassa rūpakkhandho uppajjatīti: sabbesaṃ cavantānaṃ arūpaṃ upapajjantānaṃ
tesaṃ vedanākkhandho nirujjhittha no ca tesaṃ rūpakkhandho uppajjati
pañcavokāraṃ upapajjantānaṃ asaññasattaṃ upapajjantānaṃ
tesaṃ vedanākkhandho ca nirujjhittha rūpakkhandho ca uppajjati .pe.
(yathā uppādavāre paccuppannenātītaṃ vibhattaṃ tathā idha vibhajitabbaṃ).
---------
[253] Yassa rūpakkhandho uppajjati tassa vedanākkhandho
nirujjhissatīti: āmantā . yassa vā pana vedanākkhandho nirujjhissati
tassa rūpakkhandho uppajjatīti: sabbesaṃ cavantānaṃ arūpaṃ upapajjantānaṃ
tesaṃ vedanākkhandho nirujjhissati no ca tesaṃ rūpakkhandho uppajjati
pañcavokāraṃ upapajjantānaṃ asaññasattaṃ upapajjantānaṃ
tesaṃ vedanākkhandho ca nirujjhissati rūpakkhandho ca uppajjati.
[254] Yassa vedanākkhandho uppajjati tassa saññākkhandho
nirujjhissatīti: āmantā . yassa vā pana saññākkhandho nirujjhissati
tassa vedanākkhandho uppajjatīti: sabbesaṃ cavantānaṃ asaññasattaṃ
upapajjantānaṃ tesaṃ saññākkhandho nirujjhissati no ca tesaṃ vedanākkhandho
uppajjati catuvokāraṃ pañcavokāraṃ upapajjantānaṃ tesaṃ saññākkhandho ca
nirujjhissati vedanākkhandho ca uppajjati.
[255] Yattha rūpakkhandho uppajjati .pe.
[256] Yassa yattha rūpakkhandho uppajjati tassa tattha vedanākkhandho
nirujjhissatīti: asaññasattaṃ upapajjantānaṃ tesaṃ tattha rūpakkhandho
uppajjati no ca tesaṃ tattha vedanākkhandho nirujjhissati pañcavokāraṃ
upapajjantānaṃ tesaṃ tattha rūpakkhandho ca uppajjati vedanākkhandho ca
nirujjhissati . yassa vā pana yattha vedanākkhandho
Nirujjhissati tassa tattha rūpakkhandho uppajjatīti: pañcavokārā
cavantānaṃ arūpaṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho
nirujjhissati no ca tesaṃ tattha rūpakkhandho uppajjati pañcavokāraṃ
upapajjantānaṃ tesaṃ tattha vedanākkhandho ca nirujjhissati rūpakkhandho
ca uppajjati.
[257] Yassa yattha vedanākkhandho uppajjati tassa tattha
saññākkhandho nirujjhissatīti: āmantā . yassa vā pana yattha
saññākkhandho nirujjhissati tassa tattha vedanākkhandho uppajjatīti:
catuvokārā pañcavokārā cavantānaṃ tesaṃ tattha saññākkhandho
nirujjhissati no ca tesaṃ tattha vedanākkhandho uppajjati catuvokāraṃ
pañcavokāraṃ upapajjantānaṃ tesaṃ tattha saññākkhandho ca nirujjhissati
vedanākkhandho ca uppajjati.
[258] Yassa rūpakkhandho nuppajjati tassa vedanākkhandho na
nirujjhissatīti: sabbesaṃ cavantānaṃ arūpaṃ upapajjantānaṃ tesaṃ rūpakkhandho
nuppajjati no ca tesaṃ vedanākkhandho na nirujjhissati parinibbantānaṃ
tesaṃ rūpakkhandho ca nuppajjati vedanākkhandho ca na nirujjhissati .
Yassa vā pana vedanākkhandho na nirujjhissati tassa rūpakkhandho
nuppajjatīti: āmantā.
[259] Yassa vedanākkhandho nuppajjati tassa saññākkhandho
na nirujjhissatīti: sabbesaṃ cavantānaṃ asaññasattaṃ upapajjantānaṃ
Tesaṃ vedanākkhandho nuppajjati no ca tesaṃ saññākkhandho na nirujjhissati
parinibbantānaṃ tesaṃ vedanākkhandho ca nuppajjati saññākkhandho
ca na nirujjhissati . yassa vā pana saññākkhandho na nirujjhissati
tassa vedanākkhandho nuppajjatīti: āmantā.
[260] Yattha rūpakkhandho nuppajjati .pe.
[261] Yassa yattha rūpakkhandho nuppajjati tassa tattha vedanākkhandho
na nirujjhissatīti: pañcavokārā cavantānaṃ arūpānaṃ tesaṃ tattha
rūpakkhandho nuppajjati no ca tesaṃ tattha vedanākkhandho na nirujjhissati
parinibbantānaṃ asaññasattā cavantānaṃ tesaṃ tattha rūpakkhandho
ca nuppajjati vedanākkhandho ca na nirujjhissati . yassa vā
pana yattha vedanākkhandho na nirujjhissati tassa tattha rūpakkhandho
nuppajjatīti: asaññasattaṃ upapajjantānaṃ tesaṃ tattha vedanākkhandho
na nirujjhissati no ca tesaṃ tattha rūpakkhandho nuppajjati parinibbantānaṃ
asaññasattā cavantānaṃ tesaṃ tattha vedanākkhandho ca na nirujjhissati
rūpakkhandho ca nuppajjati.
[262] Yassa yattha vedanākkhandho nuppajjati tassa tattha
saññākkhandho na nirujjhissatīti: catuvokārā pañcavokārā cavantānaṃ
tesaṃ tattha vedanākkhandho nuppajjati no ca tesaṃ tattha saññākkhandho
na nirujjhissati parinibbantānaṃ asaññasattānaṃ tesaṃ tattha
vedanākkhandho ca nuppajjati saññākkhandho ca na nirujjhissati .
Yassa vā pana yattha saññākkhandho na nirujjhissati tassa tattha
vedanākkhandho nuppajjatīti: āmantā.
---------
[263] Yassa rūpakkhandho uppajjittha tassa vedanākkhandho
nirujjhissatīti: parinibbantānaṃ tesaṃ rūpakkhandho uppajjittha no
ca tesaṃ vedanākkhandho nirujjhissati itaresaṃ tesaṃ rūpakkhandho ca
uppajjittha vedanākkhandho ca nirujjhissati . Yassa vā pana vedanākkhandho
nirujjhissati tassa rūpakkhandho uppajjitathāti: āmantā.
[264] Yassa vedanākkhandho uppajjittha tassa saññākkhandho
nirujjhissatīti: parinibbantānaṃ tesaṃ vedanākkhandho uppajjittha no
ca tesaṃ saññākkhandho nirujjhissati itaresaṃ tesaṃ vedanākkhandho
ca uppajjittha saññākkhandho ca nirujjhissati . yassa vā pana
saññākkhandho nirujjhissati tassa vedanākkhandho uppajjitthāti:
āmantā.
[265] Yattha rūpakkhandho uppajjittha .pe.
[266] Yassa yattha rūpakkhandho uppajjittha tassa tattha
vedanākkhandho nirujjhissatīti: pañcavokāre parinibbantānaṃ
asaññasattānaṃ tesaṃ tattha rūpakkhandho uppajjittha no ca tesaṃ
tattha vedanākkhandho nirujjhissati itaresaṃ pañcavokārānaṃ tesaṃ tattha
rūpakkhandho ca uppajjittha vedanākkhandho ca nirujjhissati. Yassa vā pana
Yattha vedanākkhandho nirujjhissati tassa tattha rūpakkhandho uppajjitthāti:
suddhāvāsaṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha vedanākkhandho nirujjhissati
no ca tesaṃ tattha rūpakkhandho uppajjittha itaresaṃ pañcavokārānaṃ tesaṃ tattha
vedanākkhandho ca nirujjhissati rūpakkhandho ca uppajjittha.
[267] Yassa yattha vedanākkhandho uppajjittha tassa tattha
saññākkhandho nirujjhissatīti: parinibbantānaṃ tesaṃ tattha vedanākkhandho
uppajjittha no ca tesaṃ tattha saññākkhandho nirujjhissati itaresaṃ
catuvokārānaṃ pañcavokārānaṃ tesaṃ tattha vedanākkhandho ca uppajjittha
saññākkhandho ca nirujjhissati . yassa vā pana yattha saññākkhandho
nirujjhissati tassa tattha vedanākkhandho uppajjitthāti: suddhāvāsaṃ
upapajjantānaṃ tesaṃ tattha saññākkhandho nirujjhissati no ca tesaṃ
tattha vedanākkhandho uppajjittha itaresaṃ catuvokārānaṃ pañcavokārānaṃ
tesaṃ tattha saññākkhandho ca nirujjhissati vedanākkhandho ca uppajjittha.
[268] Yassa rūpakkhandho nuppajjittha tassa vedanākkhandho na
nirujjhissatīti: natthi . yassa vā pana vedanākkhandho na nirujjhissati
tassa rūpakkhandho nuppajjitthāti: uppajjittha.
[269] Yassa vedanākkhandho nuppajjittha tassa saññākkhandho
na nirujjhissatīti: natthi . yassa vā pana saññākkhandho na nirujjhissati
Tassa vedanākkhandho nuppajjitthāti: uppajjittha.
[270] Yattha rūpakkhandho nuppajjittha .pe.
[271] Yassa yattha rūpakkhandho nuppajjittha tassa tattha vedanākkhandho
na nirujjhissatīti: suddhāvāsaṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha
rūpakkhandho nuppajjittha no ca tesaṃ tattha vedanākkhandho na nirujjhissati
suddhāvāse parinibbantānaṃ arūpe parinibbantānaṃ tesaṃ tattha
rūpakkhandho ca nuppajjittha vedanākkhandho ca na nirujjhissati .
Yassa vā pana yattha vedanākkhandho na nirujjhissati tassa tattha
rūpakkhandho nuppajjitthāti: pañcavokāre parinibbantānaṃ
asaññasattānaṃ tesaṃ tattha vedanākkhandho na nirujjhissati no ca
tesaṃ tattha rūpakkhandho nuppajjittha suddhāvāse parinibbantānaṃ
arūpe parinibbantānaṃ tesaṃ tattha vedanākkhandho ca na nirujjhissati
rūpakkhandho ca nuppajjittha.
[272] Yassa yattha vedanākkhandho nuppajjittha tassa tattha
saññākkhandho na nirujjhissatīti: suddhāvāsaṃ upapajjantānaṃ tesaṃ
tattha vedanākkhandho nuppajjittha no ca tesaṃ tattha saññākkhandho
na nirujjhissati suddhāvāse parinibbantānaṃ asaññasattānaṃ tesaṃ tattha
vedanākkhandho ca nuppajjittha saññākkhandho ca na nirujjhissati . Yassa
vā pana yattha saññākkhandho na nirujjhissati tassa tattha vedanākkhandho
nuppajjitthāti: parinibbantānaṃ tesaṃ tattha saññākkhandho na nirujjhissati
No ca tesaṃ tattha vedanākkhandho nuppajjittha suddhāvāse parinibbantānaṃ
asaññasattānaṃ tesaṃ tattha saññākkhandho ca na nirujjhissati
vedanākkhandho ca nuppajjittha.
Uppādanirodhavāraṃ niṭṭhitaṃ.
Pavattivāro.
----------
The Pali Tipitaka in Roman Character Volume 38 page 70-85.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=38&item=220&items=53
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=38&item=220&items=53&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=220&items=53
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=38&item=220&items=53
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=38&i=220
Contents of The Tipitaka Volume 38
http://84000.org/tipitaka/read/?index_38
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]