ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 39 : PALI ROMAN Abhidhamma Pitaka Vol 6 : Abhi. Yamakaṃ (2)
     [1405]   Yo   cakkhundriyaṃ   na  parijānāti  so  domanassindriyaṃ
nappajahitthāti:   dve   puggalā   cakkhundriyaṃ   na   parijānanti  no  ca
domanassindriyaṃ   nappajahittha   cha   puggalā  cakkhundriyañca  na  parijānanti
domanassindriyañca    nappajahittha   .   yo   vā   pana   domanassindriyaṃ
nappajahittha so cakkhundriyaṃ na parijānātīti: āmantā.
     [1406]  Yo  cakkhundriyaṃ na parijānāti so anaññātaññassāmītindriyaṃ
na   bhāvitthāti:   cha   puggalā   cakkhundriyaṃ   na   parijānanti  no  ca
anaññātaññassāmītindriyaṃ   na   bhāvittha   dve   puggalā   cakkhundriyañca
na     parijānanti    anaññātaññassāmītindriyañca    na    bhāvittha   .
Yo   vā   pana   anaññātaññassāmītindriyaṃ  na  bhāvittha  so  cakkhundriyaṃ
na parijānātīti: āmantā.
     [1407]   Yo   cakkhundriyaṃ   na   parijānāti   so   aññindriyaṃ
na   bhāvitthāti:  arahā  cakkhundriyaṃ  na  parijānāti  no  ca  aññindriyaṃ
na   bhāvittha  satta  puggalā  cakkhundriyañca  na  parijānanti  aññindriyañca
na  bhāvittha  .  yo  vā  pana  aññindriyaṃ  na  bhāvittha  so  cakkhundriyaṃ
na     parijānātīti:     aggamaggasamaṅgī    aññindriyaṃ    na    bhāvittha
no   ca   cakkhundriyaṃ   na   parijānāti   satta   puggalā  aññindriyañca
na bhāvittha cakkhundriyañca na parijānanti.
     [1408]   Yo   cakkhundriyaṃ  na  parijānāti  so  aññātāvindriyaṃ
Na    sacchikaritthāti:   arahā   cakkhundriyaṃ   na   parijānāti   no   ca
aññātāvindriyaṃ    na    sacchikarittha    aṭṭha    puggalā   cakkhundriyañca
na   parijānanti   aññātāvindriyañca   na  sacchikarittha  .  yo  vā  pana
aññātāvindriyaṃ   na   sacchikarittha   so   cakkhundriyaṃ   na  parijānātīti:
aggamaggasamaṅgī   aññātāvindriyaṃ   na   sacchikarittha   no  ca  cakkhundriyaṃ
na   parijānāti   aṭṭha   puggalā   aññātāvindriyañca   na   sacchikarittha
cakkhundriyañca na parijānanti.
     [1409]  Yo  domanassindriyaṃ nappajahati so anaññātaññassāmītindriyaṃ
na   bhāvitthāti:   cha   puggalā   domanassindriyaṃ   nappajahanti   no  ca
anaññātaññassāmītindriyaṃ   na   bhāvittha  dve  puggalā  domanassindriyañca
nappajahanti   anaññātaññassāmītindriyañca   na   bhāvittha   .   yo   vā
pana    anaññātaññassāmītindriyaṃ    na    bhāvittha   so   domanassindriyaṃ
nappajahatīti: āmantā.
     [1410]    Yo    domanassindriyaṃ   nappajahati   so   aññindriyaṃ
na   bhāvitthāti:   arahā  domanassindriyaṃ  nappajahati  no  ca  aññindriyaṃ
na     bhāvittha     satta    puggalā    domanassindriyañca    nappajahanti
aññindriyañca   na   bhāvittha  .  yo  vā  pana  aññindriyaṃ  na  bhāvittha
so    domanassindriyaṃ    nappajahatīti:    anāgāmimaggasamaṅgī   aññindriyaṃ
na    bhāvittha   no   ca   domanassindriyaṃ   nappajahati   satta   puggalā
aññindriyañca na bhāvittha domanassindriyañca nappajahanti.
     [1411]   Yo   domanassindriyaṃ   nappahajati  so  aññātāvindriyaṃ
na    sacchikaritthāti:    arahā    domanassindriyaṃ   nappajahati   no   ca
aññātāvindriyaṃ    na   sacchikarittha   aṭṭha   puggalā   domanassindriyañca
nappajahanti   aññātāvindriyañca   na   sacchikarittha   .   yo   vā  pana
aññātāvindriyaṃ    na   sacchikarittha   so   domanassindriyaṃ   nappajahatīti:
anāgāmimaggasamaṅgī    aññātāvindriyaṃ    na    sacchikarittha    no    ca
domanassindriyaṃ     nappajahati     aṭṭha    puggalā    aññātāvindriyañca
na sacchikarittha domanassindriyañca nappajahanti.
     [1412]  Yo  anaññātaññassāmītindriyaṃ  na  bhāveti so aññindriyaṃ
na   bhāvitthāti:   arahā  anaññātaññassāmītindriyaṃ  na  bhāveti  no  ca
aññindriyaṃ   na   bhāvittha   satta   puggalā   anaññātaññassāmītindriyañca
na   bhāventi  aññindriyañca  na  bhāvittha  .  yo  vā  pana  aññindriyaṃ
na   bhāvittha   so   anaññātaññassāmītindriyaṃ   na  bhāvetīti:  aṭṭhamako
aññindriyaṃ   na   bhāvittha  no  ca  anaññātaññassāmītindriyaṃ  na  bhāveti
satta   puggalā   aññindriyañca   na  bhāvittha  anaññātaññassāmītindriyañca
na bhāventi.
     [1413]    Yo    anaññātaññassāmītindriyaṃ   na   bhāveti   so
aññātāvindriyaṃ   na   sacchikaritthāti:   arahā   anaññātaññassāmītindriyaṃ
na    bhāveti    no    ca   aññātāvindriyaṃ   na   sacchikarittha   satta
puggalā        anaññātaññassāmītindriyañca        na        bhāventi
Aññātāvindriyañca   na   sacchikarattha  .  yo  vā  pana  aññātāvindriyaṃ
na   sacchikarittha   so  anaññātaññassāmītindriyaṃ  na  bhāvetīti:  aṭṭhamako
aññātāvindriyaṃ    na   sacchikarittha   no   ca   anaññātaññassāmītindriyaṃ
na    bhāveti    satta   puggalā   aññātāvindriyañca   na   sacchikarittha
anaññātaññassāmītindriyañca na bhāventi.
     [1414]   Yo   aññindriyaṃ   na   bhāveti  so  aññātāvindriyaṃ
na  sacchikaritthāti:  arahā  aññindriyaṃ  na  bhāveti no ca aññātāvindriyaṃ
na    sacchikarittha    pañca    puggalā    aññindriyañca    na   bhāventi
aññātāvindriyañca   na   sacchikarittha  .  yo  vā  pana  aññātāvindriyaṃ
na   sacchikarittha  so  aññindriyaṃ  na  bhāvetīti:  tayo  aggamaggasamaṅgino
aññātāvindriyaṃ   na   sacchikarittha   no   ca   aññindriyaṃ  na  bhāventi
pañca    puggalā    aññātāvindriyañca   na   sacchikarittha   aññindriyañca
na bhāventi.
                            --------------



             The Pali Tipitaka in Roman Character Volume 39 page 540-543. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=39&item=1405&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=39&item=1405&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=39&item=1405&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=39&item=1405&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=39&i=1405              Contents of The Tipitaka Volume 39 http://84000.org/tipitaka/read/?index_39

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :