ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [111]  Tena  kho  pana  samayena  rājagahe sattarasavaggiyā dārakā
sahāyakā   honti   upāli  dārako  tesaṃ  pāmokkho  hoti  .  athakho
upālissa   mātāpitūnaṃ   etadahosi   kena   nu   kho  upāyena  upāli
amhākaṃ   accayena   sukhañca   jīveyya   na  ca  kilameyyāti  .  athakho
upālissa   mātāpitūnaṃ   etadahosi   sace  kho  upāli  lekhaṃ  sikkheyya
evaṃ  kho  upāli  amhākaṃ  accayena  sukhañca jīveyya na ca kilameyyāti.
Athakho   upālissa   mātāpitūnaṃ   etadahosi   sace   kho  upāli  lekhaṃ
sikkhissati   aṅguliyo   dukkhā   bhavissanti   sace   kho   upāli   gaṇanaṃ
sikkheyya   evaṃ   kho   upāli  amhākaṃ  accayena  sukhañca  jīveyya  na
ca kilameyyāti.
     {111.1}   Athakho   upālissa  mātāpitūnaṃ  etadahosi  sace  kho
upāli  gaṇanaṃ  sikkhissati  urassa  dukkho  bhavissati  sace  kho  upāli  rūpaṃ
sikkheyya  evaṃ  kho  upāli  amhākaṃ  accayena  sukhañca  jīveyya  na  ca
kilameyyāti   .   athakho   upālissa  mātāpitūnaṃ  etadahosi  sace  kho
upāli   rūpaṃ   sikkhissati   akkhīni  dukkhāni  bhavissanti  ime  kho  samaṇā
sakyaputtiyā  sukhasīlā  sukhasamācārā  subhojanāni bhuñjitvā nīvātesu sayanesu

--------------------------------------------------------------------------------------------- page158.

Sayanti sace kho upāli samaṇesu sakyaputtiyesu pabbajeyya evaṃ kho upāli amhākaṃ accayena sukhañca jīveyya na ca kilameyyāti. {111.2} Assosi kho upāli dārako mātāpitūnaṃ imaṃ kathāsallāpaṃ . athakho upāli dārako yena te dārakā tenupasaṅkami upasaṅkamitvā te dārake etadavoca etha mayaṃ ayyā 1- samaṇesu sakyaputtiyesu pabbajissāmāti . sace kho tvaṃ ayya 2- pabbajissasi evaṃ mayampi pabbajissāmāti . athakho te dārakā ekamekassa mātāpitaro upasaṅkamitvā etadavocuṃ anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyāti. {111.3} Athakho tesaṃ dārakānaṃ mātāpitaro sabbepime dārakā samānacchandā kalyāṇādhippāyāti anujāniṃsu . te bhikkhū upasaṅkamitvā pabbajjaṃ yāciṃsu . te bhikkhū pabbājesuṃ upasampādesuṃ . te rattiyā paccūsasamayaṃ paccuṭṭhāya rodanti yāguṃ detha bhattaṃ detha khādanīyaṃ dethāti . bhikkhū evamāhaṃsu āgametha āvuso yāva [3]- vibhāyati sace yāgu bhavissati pivissatha sace bhattaṃ bhavissati bhuñjissatha sace khādanīyaṃ bhavissati khādissatha no ce bhavissati yāgu vā bhattaṃ vā khādanīyaṃ vā piṇḍāya caritvā bhuñjissathāti . evampi kho te bhikkhū bhikkhūhi vuccamānā rodanteva 4- yāguṃ detha bhattaṃ detha khādanīyaṃ dethāti senāsanaṃ ūhadantipi ummihantipi . assosi kho bhagavā rattiyā @Footnote: 1-2 sabbattha ayyoti dissati . 3 Ma. ratti . 4 Ma. rodantiyeva.

--------------------------------------------------------------------------------------------- page159.

Paccūsasamayaṃ paccuṭṭhāya dārakasaddaṃ sutvāna āyasmantaṃ ānandaṃ āmantesi kinnu kho so ānanda dārakasaddoti . athakho āyasmā ānando bhagavato etamatthaṃ ārocesi . saccaṃ kira bhikkhave bhikkhū jānaṃ ūnavīsativassaṃ puggalaṃ upasampādentīti . saccaṃ bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā jānaṃ ūnavīsativassaṃ puggalaṃ upasampādessanti ūnavīsativasso bhikkhave puggalo akkhamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātiko hoti vīsativasso ca kho bhikkhave puggalo khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave jānaṃ ūnavīsativasso puggalo upasampādetabbo yo upasampādeyya yathādhammo kāretabboti.


             The Pali Tipitaka in Roman Character Volume 4 page 157-159. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=111&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=111&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=111&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=111&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=111              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1463              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1463              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :