ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [144]    Tena   kho   pana   samayena   bhikkhū   aññataraṃ   bhikkhuṃ
upasampādetvā   ekakaṃ  ohāya  pakkamiṃsu  .  so  pacchā  ekako  va
āgacchanto    antarāmagge    purāṇadutiyikāya    samāgacchi    .   sā
evamāha   kindāni   pabbajitosīti   .  āma  pabbajitomhīti  .  dullabho
kho   pabbajitānaṃ   methuno   dhammo  ehi  methunaṃ  dhammaṃ  paṭisevāti .
So  tassā  methunaṃ  dhammaṃ  paṭisevitvā  pacchā  1-  cirena  agamāsi .
Bhikkhū   evamāhaṃsu   kissa  tvaṃ  āvuso  evaṃ  ciraṃ  akāsīti  .  athakho
so   [2]-  bhikkhūnaṃ  etamatthaṃ  ārocesi  .  bhikkhū  bhagavato  etamatthaṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi .    2 Ma. Yu. bhikkhu.
Ārocesuṃ   .   athakho   bhagavā   etasmiṃ   nidāne  etasmiṃ  pakaraṇe
dhammiṃ    kathaṃ    katvā    bhikkhū    āmantesi    anujānāmi    bhikkhave
upasampādetvā    dutiyaṃ   dātuṃ   cattāri   ca   akaraṇīyāni   ācikkhituṃ
upasampannena   bhikkhunā   methuno   dhammo   na  paṭisevitabbo  antamaso
tiracchānagatāyapi   .   yo   bhikkhu   methunaṃ   dhammaṃ  paṭisevati  assamaṇo
hoti   asakyaputtiyo   .  seyyathāpi  nāma  puriso  sīsacchinno  abhabbo
tena   sarīrabandhanena   jīvituṃ  evameva  bhikkhu  methunaṃ  dhammaṃ  paṭisevitvā
assamaṇo hoti asakyaputtiyo. Tante yāvajīvaṃ akaraṇīyaṃ.
     {144.1}   Upasampannena   bhikkhunā   adinnaṃ   theyyasaṅkhātaṃ   na
ādātabbaṃ   antamaso   tiṇasalākaṃ   upādāya  .  yo  bhikkhu  pādaṃ  vā
pādārahaṃ    vā   atirekapādaṃ   vā   adinnaṃ   theyyasaṅkhātaṃ   ādiyati
assamaṇo   hoti   asakyaputtiyo   .   seyyathāpi   nāma   paṇḍupalāso
bandhanā   pamutto   abhabbo   haritattāya   evameva   bhikkhu  pādaṃ  vā
pādārahaṃ   vā   atirekapādaṃ   vā   adinnaṃ   theyyasaṅkhātaṃ  ādiyitvā
assamaṇo hoti asakyaputtiyo. Tante yāvajīvaṃ akaraṇīyaṃ.
     {144.2}  Upasampannena  bhikkhunā  sañcicca  pāṇo  jīvitā  na 1-
voropetabbo    antamaso   kunthakipillikaṃ   upādāya   .   yo   bhikkhu
sañcicca    manussaviggahaṃ    jīvitā    voropeti   antamaso   gabbhapātanaṃ
upādāya    assamaṇo    hoti   asakyaputtiyo   .   seyyathāpi   nāma
puthusilā    dvedhā    bhinnā   appaṭisandhikā   hoti   evameva   bhikkhu
sañcicca    manussaviggahaṃ    jīvitā    voropetvā    assamaṇo    hoti
@Footnote: 1 Yu. no.
Asakyaputtiyo. Tante yāvajīvaṃ akaraṇīyaṃ.
     {144.3}    Upasampannena    bhikkhunā    uttarimanussadhammo    na
ullapitabbo    antamaso    suññāgāre   abhiramāmīti   .   yo   bhikkhu
pāpiccho    icchāpakato    asantaṃ    abhūtaṃ   uttarimanussadhammaṃ   ullapati
jhānaṃ  vā  vimokkhaṃ  vā  samādhiṃ  vā  samāpattiṃ  vā  maggaṃ  vā phalaṃ vā
assamaṇo    hoti    asakyaputtiyo    .    seyyathāpi   nāma   tālo
matthakacchinno   abhabbo   puna   viruḷhiyā   evameva   bhikkhu   pāpiccho
icchāpakato      asantaṃ      abhūtaṃ     uttarimanussadhammaṃ     ullapitvā
assamaṇo hoti asakyaputtiyo. Tante yāvajīvaṃ akaraṇīyanti.
                Cattāri akaraṇīyāni niṭṭhitāni.



             The Pali Tipitaka in Roman Character Volume 4 page 193-195. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=144&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=144&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=144&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=144&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=144              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :