ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [144]    Tena   kho   pana   samayena   bhikkhū   aññataraṃ   bhikkhuṃ
upasampādetvā   ekakaṃ  ohāya  pakkamiṃsu  .  so  pacchā  ekako  va
āgacchanto    antarāmagge    purāṇadutiyikāya    samāgacchi    .   sā
evamāha   kindāni   pabbajitosīti   .  āma  pabbajitomhīti  .  dullabho
kho   pabbajitānaṃ   methuno   dhammo  ehi  methunaṃ  dhammaṃ  paṭisevāti .
So  tassā  methunaṃ  dhammaṃ  paṭisevitvā  pacchā  1-  cirena  agamāsi .
Bhikkhū   evamāhaṃsu   kissa  tvaṃ  āvuso  evaṃ  ciraṃ  akāsīti  .  athakho
so   [2]-  bhikkhūnaṃ  etamatthaṃ  ārocesi  .  bhikkhū  bhagavato  etamatthaṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi .    2 Ma. Yu. bhikkhu.

--------------------------------------------------------------------------------------------- page194.

Ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave upasampādetvā dutiyaṃ dātuṃ cattāri ca akaraṇīyāni ācikkhituṃ upasampannena bhikkhunā methuno dhammo na paṭisevitabbo antamaso tiracchānagatāyapi . yo bhikkhu methunaṃ dhammaṃ paṭisevati assamaṇo hoti asakyaputtiyo . seyyathāpi nāma puriso sīsacchinno abhabbo tena sarīrabandhanena jīvituṃ evameva bhikkhu methunaṃ dhammaṃ paṭisevitvā assamaṇo hoti asakyaputtiyo. Tante yāvajīvaṃ akaraṇīyaṃ. {144.1} Upasampannena bhikkhunā adinnaṃ theyyasaṅkhātaṃ na ādātabbaṃ antamaso tiṇasalākaṃ upādāya . yo bhikkhu pādaṃ vā pādārahaṃ vā atirekapādaṃ vā adinnaṃ theyyasaṅkhātaṃ ādiyati assamaṇo hoti asakyaputtiyo . seyyathāpi nāma paṇḍupalāso bandhanā pamutto abhabbo haritattāya evameva bhikkhu pādaṃ vā pādārahaṃ vā atirekapādaṃ vā adinnaṃ theyyasaṅkhātaṃ ādiyitvā assamaṇo hoti asakyaputtiyo. Tante yāvajīvaṃ akaraṇīyaṃ. {144.2} Upasampannena bhikkhunā sañcicca pāṇo jīvitā na 1- voropetabbo antamaso kunthakipillikaṃ upādāya . yo bhikkhu sañcicca manussaviggahaṃ jīvitā voropeti antamaso gabbhapātanaṃ upādāya assamaṇo hoti asakyaputtiyo . seyyathāpi nāma puthusilā dvedhā bhinnā appaṭisandhikā hoti evameva bhikkhu sañcicca manussaviggahaṃ jīvitā voropetvā assamaṇo hoti @Footnote: 1 Yu. no.

--------------------------------------------------------------------------------------------- page195.

Asakyaputtiyo. Tante yāvajīvaṃ akaraṇīyaṃ. {144.3} Upasampannena bhikkhunā uttarimanussadhammo na ullapitabbo antamaso suññāgāre abhiramāmīti . yo bhikkhu pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati jhānaṃ vā vimokkhaṃ vā samādhiṃ vā samāpattiṃ vā maggaṃ vā phalaṃ vā assamaṇo hoti asakyaputtiyo . seyyathāpi nāma tālo matthakacchinno abhabbo puna viruḷhiyā evameva bhikkhu pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapitvā assamaṇo hoti asakyaputtiyo. Tante yāvajīvaṃ akaraṇīyanti. Cattāri akaraṇīyāni niṭṭhitāni.


             The Pali Tipitaka in Roman Character Volume 4 page 193-195. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=144&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=144&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=144&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=144&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=144              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :