[185] Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe
cattāro bhikkhū viharanti . athakho tesaṃ bhikkhūnaṃ etadahosi
bhagavatā paññattaṃ uposatho kātabboti mayañcamha 1- cattāro
janā kathaṃ nu kho amhehi uposatho kātabboti . bhagavato
etamatthaṃ ārocesuṃ . anujānāmi bhikkhave catunnaṃ pātimokkhaṃ
uddisitunti . tena kho pana samayena aññatarasmiṃ āvāse
tadahuposathe tayo bhikkhū viharanti . athakho tesaṃ bhikkhūnaṃ etadahosi
bhagavatā anuññātaṃ catunnaṃ pātimokkhaṃ uddisituṃ mayañcamha 1-
@Footnote: 1 Ma. Yu. mayañcamhā. sabbattha īdisameva.
Tayo janā kathaṃ nu kho amhehi uposatho kātabboti . bhagavato
etamatthaṃ ārocesuṃ . anujānāmi bhikkhave tiṇṇannaṃ aññamaññaṃ 1-
pārisuddhiuposathaṃ kātuṃ . evañca pana bhikkhave kātabbo .
Byattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā suṇantu
me āyasmantā ajjuposatho paṇṇaraso yadāyasmantānaṃ
pattakallaṃ mayaṃ aññamaññaṃ 1- pārisuddhiuposathaṃ kareyyāmāti.
{185.1} Therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ
nisīditvā añjaliṃ paggahetvā te bhikkhū evamassu vacanīyā parisuddho
ahaṃ āvuso parisuddhoti maṃ dhāretha parisuddho ahaṃ āvuso parisuddhoti
maṃ dhāretha parisuddho ahaṃ āvuso parisuddhoti maṃ dhārethāti. Navakena
bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ
paggahetvā te bhikkhū evamassu vacanīyā parisuddho ahaṃ bhante
parisuddhoti maṃ dhāretha parisuddho ahaṃ bhante parisuddhoti maṃ dhāretha
parisuddho ahaṃ bhante parisuddhoti maṃ dhārethāti.
{185.2} Tena kho pana samayena aññatarasmiṃ āvāse
tadahuposathe dve bhikkhū viharanti . athakho tesaṃ bhikkhūnaṃ etadahosi
bhagavatā anuññātaṃ catunnaṃ pātimokkhaṃ uddisituṃ tiṇṇannaṃ
aññamaññaṃ 1- pārisuddhiuposathaṃ kātuṃ mayañcamha dve janā
kathaṃ nu kho amhehi uposatho kātabboti . bhagavato etamatthaṃ
ārocesuṃ . anujānāmi bhikkhave dvinnaṃ pārisuddhiuposathaṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
Kātuṃ . evañca pana bhikkhave kātabbo . therena bhikkhunā
ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā
navo bhikkhu evamassa vacanīyo parisuddho ahaṃ āvuso parisuddhoti
maṃ dhārehi parisuddho ahaṃ āvuso parisuddhoti maṃ dhārehi
parisuddho ahaṃ āvuso parisuddhoti maṃ dhārehīti . navakena
bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ
paggahetvā thero bhikkhu evamassa vacanīyo parisuddho ahaṃ
bhante parisuddhoti maṃ dhāretha parisuddho ahaṃ bhante parisuddhoti
maṃ dhāretha parisuddho ahaṃ bhante parisuddhoti maṃ dhārethāti.
{185.3} Tena kho pana samayena aññatarasmiṃ āvāse
tadahuposathe eko bhikkhu viharati . athakho tassa bhikkhuno etadahosi
bhagavatā anuññātaṃ catunnaṃ pātimokkhaṃ uddisituṃ tiṇṇannaṃ
aññamaññaṃ pārisuddhiuposathaṃ kātuṃ dvinnaṃ pārisuddhiuposathaṃ
kātuṃ ahañcamhi ekako kathaṃ nu kho mayā uposatho kātabboti .
Bhagavato etamatthaṃ ārocesuṃ . idha pana bhikkhave aññatarasmiṃ
āvāse tadahuposathe eko bhikkhu viharati . tena bhikkhave bhikkhunā
yattha bhikkhū paṭikkamanti upaṭṭhānasālāya vā maṇḍape vā rukkhamūle
vā so deso sammajjitvā 1- pānīyaṃ paribhojanīyaṃ upaṭṭhāpetvā
@Footnote: 1 so deso sammajjitvāti taṃ desaṃ sammajjitvā. upayogatthe paccattanti
@tabbaṇṇanā.
Āsanaṃ paññāpetvā padīpaṃ katvā nisīditabbaṃ . sace aññe
bhikkhū āgacchanti tehi saddhiṃ uposatho kātabbo no ce āgacchanti
ajja me uposathoti adhiṭṭhātabbo no ce adhiṭṭhaheyya āpatti
dukkaṭassa . tatra bhikkhave yattha cattāro bhikkhū viharanti na ekassa
pārisuddhiṃ āharitvā tīhi pātimokkhaṃ uddisitabbaṃ uddiseyyuñce
āpatti dukkaṭassa . tatra bhikkhave yattha tayo bhikkhū viharanti na
ekassa pārisuddhiṃ āharitvā dvīhi pārisuddhiuposatho kātabbo
kareyyuñce āpatti dukkaṭassa . tatra bhikkhave yattha dve bhikkhū
viharanti na ekassa pārisuddhiṃ āharitvā ekena adhiṭṭhātabbo
adhiṭṭhaheyya ce āpatti dukkaṭassāti.
The Pali Tipitaka in Roman Character Volume 4 page 242-245.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=185&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=185&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=185&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=4&item=185&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=4&i=185
Contents of The Tipitaka Volume 4
http://84000.org/tipitaka/read/?index_4
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]