[233] Tena kho pana samayena aññatarasmiṃ āvāse
tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatiṃsu pañca
vā atirekā vā . te na jāniṃsu atthaññe āvāsikā bhikkhū
anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino
pavāresuṃ . tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchiṃsu
bahutarā. Bhagavato etamatthaṃ ārocesuṃ.
{233.1} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya
sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā .
Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te
dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti .
Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā .
Tehi bhikkhave bhikkhūhi puna pavāretabbaṃ pavāritānaṃ anāpatti.
{233.2} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya
sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te
na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino
vinayasaññino vaggā samaggasaññino pavārenti . tehi pavāriyamāne
athaññe āvāsikā bhikkhū āgacchanti samasamā . pavāritā suppavāritā
avasesehi pavāretabbaṃ pavāritānaṃ anāpatti.
{233.3} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya
sambahulā āvāsikā bhikkhū sannipatanti pañca vā
Atirekā vā . te na jānanti atthaññe āvāsikā bhikkhū
anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino
pavārenti . tehi pavāriyamāne athaññe āvāsikā bhikkhū
āgacchanti thokatarā . pavāritā suppavāritā avasesehi pavāretabbaṃ
pavāritānaṃ anāpatti.
{233.4} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya
sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te
na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino
vinayasaññino vaggā samaggasaññino pavārenti . tehi pavāritamatte
athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi
puna pavāretabbaṃ pavāritānaṃ anāpatti .pe. athaññe āvāsikā
bhikkhū āgacchanti samasamā . pavāritā suppavāritā tesaṃ santike
pavāretabbaṃ pavāritānaṃ anāpatti .pe. athaññe āvāsikā bhikkhū
āgacchanti thokatarā . pavāritā suppavāritā tesaṃ santike pavāretabbaṃ
pavāritānaṃ anāpatti.
{233.5} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya
sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā .
Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te
dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti .
Tehi pavāritamatte avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū
āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pavāretabbaṃ
Pavāritānaṃ anāpatti .pe. athaññe āvāsikā bhikkhū āgacchanti
samasamā .pe. thokatarā . pavāritā suppavāritā tesaṃ
santike pavāretabbaṃ pavāritānaṃ anāpatti.
{233.6} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya
sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā .
Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te
dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti .
Tehi pavāritamatte ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā
bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pavāretabbaṃ
pavāritānaṃ anāpatti .pe. athaññe āvāsikā bhikkhū āgacchanti
samasamā .pe. thokatarā . pavāritā suppavāritā tesaṃ santike
pavāretabbaṃ pavāritānaṃ anāpatti.
{233.7} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya
sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā .
Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te
dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti .
Tehi pavāritamatte sabbāya vuṭṭhitāya parisāya athaññe āvāsikā
bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pavāretabbaṃ
pavāritānaṃ anāpatti .pe. athaññe āvāsikā bhikkhū āgacchanti
samasamā .pe. thokatarā . pavāritā suppavāritā tesaṃ santike
pavāretabbaṃ pavāritānaṃ anāpatti.
Anāpattipaṇṇarasakaṃ niṭṭhitaṃ.
[234] Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya
sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā .
Te jānanti atthaññe āvāsikā bhikkhū anāgatāti . te
dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti .
Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā .
Tehi bhikkhave bhikkhūhi puna pavāretabbaṃ pavāritānaṃ āpatti
dukkaṭassa .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā .pe.
Thokatarā . pavāritā suppavāritā avasesehi pavāretabbaṃ
pavāritānaṃ āpatti dukkaṭassa.
{234.1} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya
sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te
jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino
vinayasaññino vaggā samaggasaññino pavārenti . tehi pavāritamatte
.pe. avuṭṭhitāya parisāya ekaccāya vuṭṭhitāya parisāya sabbāya
vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā
.pe. samasamā .pe. thokatarā . pavāritā suppavāritā tesaṃ santike
pavāretabbaṃ pavāritānaṃ āpatti dukkaṭassa.
Vaggāsamaggasaññipaṇṇarasakaṃ niṭṭhitaṃ.
[235] Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya
Sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā .
Te jānanti atthaññe āvāsikā bhikkhū anāgatāti . te kappati
nu kho amhākaṃ pavāretuṃ na nu kho kappatīti vematikā pavārenti.
Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā .
Tehi bhikkhave bhikkhūhi puna pavāretabbaṃ pavāritānaṃ āpatti
dukkaṭassa .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā .pe.
Thokatarā . pavāritā suppavāritā avasesehi pavāretabbaṃ
pavāritānaṃ āpatti dukkaṭassa.
{235.1} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya
sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā .
Te jānanti atthaññe āvāsikā bhikkhū anāgatāti . te kappati nu
kho amhākaṃ pavāretuṃ na nu kho kappatīti vematikā pavārenti. Tehi
pavāritamatte .pe. avuṭṭhitāya parisāya ekaccāya vuṭṭhitāya
parisāya sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū
āgacchanti bahutarā .pe. samasamā .pe. thokatarā . pavāritā
suppavāritā tesaṃ santike pavāretabbaṃ pavāritānaṃ āpatti dukkaṭassa.
Vematikapaṇṇarasakaṃ niṭṭhitaṃ.
[236] Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya
sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā .
Te jānanti atthaññe āvāsikā bhikkhū anāgatāti . te
Kappateva amhākaṃ pavāretuṃ namhākaṃ 1- na kappatīti kukkuccapakatā
pavārenti . tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti
bahutarā . tehi bhikkhave bhikkhūhi puna pavāretabbaṃ pavāritānaṃ
āpatti dukkaṭassa .pe. athaññe āvāsikā bhikkhū āgacchanti
samasamā .pe. thokatarā . pavāritā suppavāritā avasesehi
pavāretabbaṃ pavāritānaṃ āpatti dukkaṭassa.
{236.1} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya
sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā .
Te jānanti atthaññe āvāsikā bhikkhū anāgatāti . te kappateva
amhākaṃ pavāretuṃ namhākaṃ na kappatīti kukkuccapakatā pavārenti .
Tehi pavāritamatte .pe. avuṭṭhitāya parisāya ekaccāya vuṭṭhitāya
parisāya sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū
āgacchanti bahutarā .pe. samasamā .pe. thokatarā . pavāritā
suppavāritā tesaṃ santike pavāretabbaṃ pavāritānaṃ āpatti dukkaṭassa.
Kukkuccapakatapaṇṇarasakaṃ niṭṭhitaṃ.
[237] Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya
sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā .
Te jānanti atthaññe āvāsikā bhikkhū anāgatāti . te
nassantete vinassantete ko tehi atthoti bhedapurekkhārā
pavārenti . tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti
@Footnote: 1 Po. Ma. nāmhākaṃ. evamupari.
Bahutarā . tehi bhikkhave bhikkhūhi puna pavāretabbaṃ pavāritānaṃ
āpatti thullaccayassa .pe. athaññe āvāsikā bhikkhū āgacchanti
samasamā .pe. thokatarā . pavāritā suppavāritā avasesehi
pavāretabbaṃ pavāritānaṃ āpatti thullaccayassa.
{237.1} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya
sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā .
Te jānanti atthaññe āvāsikā bhikkhū anāgatāti . te
nassantete vinassantete ko tehi atthoti bhedapurekkhārā
pavārenti . tehi pavāritamatte .pe. avuṭṭhitāya parisāya
ekaccāya vuṭṭhitāya parisāya sabbāya vuṭṭhitāya parisāya
athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave
bhikkhūhi puna pavāretabbaṃ pavāritānaṃ āpatti thullaccayassa .pe.
Athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā .
Pavāritā suppavāritā tesaṃ santike pavāretabbaṃ pavāritānaṃ
āpatti thullaccayassa.
Bhedapurekkhārapaṇṇarasakaṃ niṭṭhitaṃ.
[238] Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya
sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā .
Te 1- na jānanti aññe āvāsikā bhikkhū antosīmaṃ okkamantīti
.pe. te 2- na jānanti aññe āvāsikā bhikkhū antosīmaṃ
okkantāti .pe. te 3- na passanti aññe āvāsike bhikkhū
@Footnote:1-2-3 Yu. te jānanti.
Antosīmaṃ okkamante .pe. te na passanti aññe āvāsike
bhikkhū antosīmaṃ okkante .pe. te na suṇanti aññe
āvāsikā bhikkhū antosīmaṃ okkamantīti .pe. te na suṇanti
aññe āvāsikā bhikkhū antosīmaṃ okkantāti . āvāsikena
āvāsikā ekasatapañcasattatitikanayato āvāsikena āgantukā
āgantukena āvāsikā āgantukena āgantukā 1- peyyālamukhena
satta tikasatāni honti.
The Pali Tipitaka in Roman Character Volume 4 page 328-335.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=233&items=6
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=233&items=6&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=233&items=6
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=4&item=233&items=6
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=4&i=233
Contents of The Tipitaka Volume 4
http://84000.org/tipitaka/read/?index_4
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]