ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [38]  Athakho  1-  so  nāgo  addasa  bhagavantaṃ  paviṭṭhaṃ  disvāna
dukkhī  2-  dummano  padhūpāsi  3-  .  athakho bhagavato etadahosi yannūnāhaṃ
imassa    nāgassa    anupahacca    chaviñca   cammañca   maṃsañca   nhāruñca
aṭṭhiñca   aṭṭhimiñjañca   tejasā   tejaṃ  pariyādeyyanti  4-  .  athakho
bhagavā   tathārūpaṃ  iddhābhisaṅkhāraṃ  abhisaṅkharitvā  padhūpāsi  .  athakho  so
nāgo   makkhaṃ   asahanto  pajjali  .  bhagavāpi  tejodhātuṃ  samāpajjitvā
pajjali   .   ubhinnaṃ  sañjotibhūtānaṃ  5-  agyāgāraṃ  ādittaṃ  viya  hoti
sampajjalitaṃ   sañjotibhūtaṃ   6-   .   athakho   te   jaṭilā   agyāgāraṃ
parivāretvā   evamāhaṃsu   abhirūpo   vata   bho   mahāsamaṇo   nāgena
viheṭhiyatīti   7-   .   athakho  bhagavā  tassā  rattiyā  accayena  tassa
@Footnote: 1 Ma. addasā kho so bhagavantaṃ paviṭṭhaṃ .   2 Ma. ayaṃ pāṭho na dissati.
@3 Ma. padhūpāyi. ito paraṃ īdisameva .   4 Ma. Yu. pariyādiyeyyanti.
@5-6 sajjotibhūtānaṃ sajjotibhūtantipi pāṭhā .     7 Yu. viheṭhissatīti.

--------------------------------------------------------------------------------------------- page47.

Nāgassa anupahacca chaviñca cammañca maṃsañca nhāruñca aṭṭhiñca aṭṭhimiñjañca tejasā tejaṃ pariyādayitvā patte pakkhipitvā uruvelakassapassa jaṭilassa dassesi ayante kassapa nāgo pariyādinno assa tejasā tejoti . athakho uruvelakassapassa jaṭilassa etadahosi mahiddhiko kho mahāsamaṇo mahānubhāvo yatra hi nāma caṇḍassa nāgarājassa iddhimato āsīvisassa ghoravisassa tejasā tejaṃ pariyādayissati na tveva ca kho arahā yathā ahanti. [39] Nerañjarāya bhagavā uruvelakassapaṃ jaṭilamavoca sace te kassapa agaru viharemu ajjuṇho aggisaraṇamhīti. Na kho me mahāsamaṇa garu phāsukāmo ca 1- taṃ nivāremi caṇḍettha nāgarājā iddhimā āsīviso ghoraviso so taṃ mā viheṭhesīti. Appeva 2- maṃ na viheṭheyya iṅgha tvaṃ kassapa anujānāhi agyāgāranti. Dinnanti naṃ viditvā abhīto 3- pāvisi bhayamatīto. Disvā isiṃ paviṭṭhaṃ ahināgo dummano padhūpāsi. Sumanamānaso 4- na vimano 5- manussanāgopi tattha padhūpāsi. @Footnote: 1 Yu. phāsukāmo va . 2 Po. appeva nāma . 3 Yu. asambhīto. @4 Yu. sumānaso. 5 Sī. Ma. adhimano. Yu. avimano.

--------------------------------------------------------------------------------------------- page48.

Makkhañca asahamāno ahināgo pāvakova pajjali. Tejodhātukusalo manussanāgopi tattha 1- pajjali. Ubhinnaṃ sañjotibhūtānaṃ agyāgāraṃ [2]- udiccare. Jaṭilā abhirūpo vata bho mahāsamaṇo nāgena viheṭhiyatīti bhaṇanti 3-. Atha 4- rattiyā accayena ahināgassa 5- acciyo na honti 6-. Iddhimato pana ṭhitā 7- anekavaṇṇā acciyo honti. Nīlā atha lohitakā 8- mañjeṭṭhā pītakā phalikavaṇṇāyo aṅgirasassa kāye anekavaṇṇā acciyo honti. Pattamhi odahitvā ahināgaṃ brāhmaṇassa dassesi ayaṃ te kassapa nāgo pariyādinno assa tejasā tejoti 9-. Athakho uruvelakassapo jaṭilo bhagavato iminā iddhipāṭihāriyena abhippasanno bhagavantaṃ etadavoca idheva mahāsamaṇa viharaṃ 10- ahante dhuvabhattenāti. Paṭhamaṃ pāṭihāriyaṃ [40] Athakho bhagavā uruvelakassapassa jaṭilassa assamassa @Footnote: 1 Rā. tattheva . 2 Ma. ādittaṃ hoti sampajjalitaṃ sañjotibhūtaṃ. @3 Sī. iti bhaṇanti . 4 Ma. atha tassā . Yu. athakho tassā . 5 Sī. yāva nāgassa. @Ma. Yu. hatā nāgassa . 6 Sī. Ma. Yu. honti . 7 Sī. patthatā. @8 Sī. Ma. Yu. salohitikā. 9 nerañjarāya bhagavātiādigāthāyo @pacchā pakkhittāti tabbaṇṇanāyaṃ vuttaṃ. 10 Po. viharatha.

--------------------------------------------------------------------------------------------- page49.

Avidūre aññatarasmiṃ vanasaṇḍe vihāsi . athakho cattāro mahārājā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā catuddisā aṭṭhaṃsu seyyathāpi mahantā aggikkhandhā. {40.1} Athakho uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca kālo mahāsamaṇa niṭṭhitaṃ bhattaṃ ke nu kho te mahāsamaṇa abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena tvaṃ tenupasaṅkamiṃsu upasaṅkamitvā taṃ abhivādetvā catuddisā aṭṭhaṃsu seyyathāpi mahantā aggikkhandhāti . ete kho kassapa cattāro mahārājā yenāhaṃ tenupasaṅkamiṃsu dhammassavanāyāti . athakho uruvelakassapassa jaṭilassa etadahosi mahiddhiko kho mahāsamaṇo mahānubhāvo yatra hi nāma cattāropi mahārājā upasaṅkamissanti dhammassavanāya na tveva ca kho arahā yathā ahanti . athakho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñjitvā tasmiṃyeva vanasaṇḍe vihāsi. Dutiyaṃ pāṭihāriyaṃ. [41] Athakho sakko devānamindo abhikkantāya rattiyā abhikkantavaṇṇo 1- kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena bhagavā @Footnote: 1 sabbattha abhikkantavaṇṇāti dissati. tattha kāraṇaṃ pariyesitabbaṃ.

--------------------------------------------------------------------------------------------- page50.

Tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi seyyathāpi mahāaggikkhandho purimāhi vaṇṇanibhāhi abhikkantataro ca paṇītataro ca . athakho uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca kālo [1]- mahāsamaṇa niṭṭhitaṃ bhattaṃ ko nu kho so mahāsamaṇa abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena tvaṃ tenupasaṅkami upasaṅkamitvā taṃ abhivādetvā ekamantaṃ aṭṭhāsi seyyathāpi mahāaggikkhandho purimāhi vaṇṇanibhāhi abhikkantataro ca paṇītataro cāti . eso kho kassapa sakko devānamindo yenāhaṃ tenupasaṅkami dhammassavanāyāti . athakho uruvelakassapassa jaṭilassa etadahosi mahiddhiko kho mahāsamaṇo mahānubhāvo yatra hi nāma sakko 2- devānamindo upasaṅkamissati dhammassavanāya na tveva ca kho arahā yathā ahanti . athakho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñjitvā tasmiṃyeva vanasaṇḍe vihāsi. Tatiyaṃ pāṭihāriyaṃ. [42] Athakho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi seyyathāpi mahāaggikkhandho purimāhi vaṇṇanibhāhi abhikkantataro @Footnote: 1 Ma. kho . 2 Ma. Yu. sakkopi.

--------------------------------------------------------------------------------------------- page51.

Ca paṇītataro ca . athakho uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca kālo mahāsamaṇa niṭṭhitaṃ bhattaṃ ko nu kho so mahāsamaṇa abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena tvaṃ tenupasaṅkami upasaṅkamitvā taṃ abhivādetvā ekamantaṃ aṭṭhāsi seyyathāpi mahāaggikkhandho purimāhi vaṇṇanibhāhi abhikkantataro ca paṇītataro cāti . eso kho kassapa brahmā sahampati yenāhaṃ tenupasaṅkami dhammassavanāyāti . Athakho uruvelakassapassa jaṭilassa etadahosi mahiddhiko kho mahāsamaṇo mahānubhāvo yatra hi nāma brahmā 1- sahampati upasaṅkamissati dhammassavanāya na tveva ca kho arahā yathā ahanti. Athakho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñjitvā tasmiṃyeva vanasaṇḍe vihāsi. Catutthaṃ pāṭihāriyaṃ. [43] Tena kho pana samayena uruvelakassapassa jaṭilassa mahāyañño paccupaṭṭhito hoti . kevalakappā ca aṅgamagadhā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya abhikkamitukāmā honti . athakho uruvelakassapassa jaṭilassa etadahosi etarahi kho me mahāyañño paccupaṭṭhito kevalakappā ca aṅgamagadhā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya abhikkamissanti sace mahāsamaṇo mahājanakāye iddhipāṭihāriyaṃ @Footnote: 1 Ma. Yu. brahmāpi.

--------------------------------------------------------------------------------------------- page52.

Karissati mahāsamaṇassa lābhasakkāro abhivaḍḍhissati mama lābhasakkāro parihāyissati aho nūna mahāsamaṇo svātanāya nāgaccheyyāti . Athakho bhagavā uruvelakassapassa jaṭilassa cetasā cetoparivitakkamaññāya uttarakuruṃ gantvā tato piṇḍapātaṃ āharitvā anotattadahe paribhuñjitvā tattheva divāvihāraṃ akāsi. {43.1} Athakho uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca kālo mahāsamaṇa niṭṭhitaṃ bhattaṃ kiṃ nu kho mahāsamaṇa hiyyo nāgamāsi apica mayaṃ taṃ sarāma kiṃ nu kho mahāsamaṇo nāgacchatīti khādanīyassa ca 1- te paṭiviso 2- ṭhapitoti . Nanu te kassapa etadahosi etarahi kho me mahāyañño paccupaṭṭhito kevalakappā ca aṅgamagadhā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya abhikkamissanti sace mahāsamaṇo mahājanakāye iddhipāṭihāriyaṃ karissati mahāsamaṇassa lābhasakkāro abhivaḍḍhissati mama lābhasakkāro parihāyissati aho nūna mahāsamaṇo svātanāya nāgaccheyyāti so kho ahaṃ kassapa tava cetasā cetoparivitakkamaññāya uttarakuruṃ gantvā tato piṇḍapātaṃ āharitvā anotattadahe paribhuñjitvā tattheva divāvihāraṃ akāsinti . athakho uruvelakassapassa jaṭilassa etadahosi mahiddhiko kho mahāsamaṇo mahānubhāvo yatra hi nāma cetasāpi cittaṃ @Footnote: 1 Ma. Yu. khādanīyassa ca bhojanīyassa ca . 2 Sī. paṭiviṃso.

--------------------------------------------------------------------------------------------- page53.

Pajānissati na tveva ca kho arahā yathā ahanti . athakho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñjitvā 1- tasmiṃyeva vanasaṇḍe vihāsi. Pañcamaṃ pāṭihāriyaṃ.


             The Pali Tipitaka in Roman Character Volume 4 page 46-53. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=38&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=38&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=38&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=38&items=6&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=38              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=552              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=552              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :