ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [87]  Tena  kho pana samayena rājagahe paṇītānaṃ bhattānaṃ bhattapaṭipāṭi
aṭṭhitā   1-   hoti   .   athakho  aññatarassa  brāhmaṇassa  etadahosi
ime   kho   samaṇā   sakyaputtiyā   sukhasīlā   sukhasamācārā  subhojanāni
bhuñjitvā   nīvātesu   sayanesu  sayanti  yannūnāhaṃ  samaṇesu  sakyaputtiyesu
pabbajeyyanti.
     {87.1}   Athakho   so  brāhmaṇo  bhikkhū  upasaṅkamitvā  pabbajjaṃ
yāci     .     taṃ     bhikkhū     pabbājesuṃ     upasampādesuṃ    .
@Footnote: 1 Yu. adhiṭṭhitā.
Tasmiṃ   pabbajite   bhattapaṭipāṭi   khīyittha  .  bhikkhū  evamāhaṃsu  ehidāni
āvuso   piṇḍāya   carissāmāti   .   so   evamāha   nāhaṃ  āvuso
etaṃkāraṇā    pabbajito    piṇḍāya   carissāmīti   sace   me   dassatha
bhuñjissāmi   no   ce   me   dassatha   vibbhamissāmīti  .  kiṃ  pana  tvaṃ
āvuso   udarassa   kāraṇā  pabbajitoti  .  evamāvusoti  .  ye  te
bhikkhū   appicchā   .pe.   te   ujjhāyanti   khīyanti   vipācenti  kathaṃ
hi   nāma   bhikkhu   evaṃ   svākkhāte   dhammavinaye   udarassa  kāraṇā
pabbajissatīti   .   bhagavato   etamatthaṃ   ārocesuṃ  .  saccaṃ  kira  tvaṃ
bhikkhu udarassa kāraṇā pabbajitoti. Saccaṃ bhagavāti.
     {87.2}  Vigarahi  buddho  bhagavā  kathaṃ  hi  nāma tvaṃ moghapurisa evaṃ
svākkhāte   dhammavinaye   udarassa  kāraṇā  pabbajissasi  netaṃ  moghapurisa
appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe.
     {87.3}  Vigarahitvā  dhammiṃ  kathaṃ  katvā bhikkhū āmantesi anujānāmi
bhikkhave  upasampādentena  cattāro  nissaye  ācikkhituṃ piṇḍiyālopabhojanaṃ
nissāya  pabbajjā  tattha  te  yāvajīvaṃ  ussāho  karaṇīyo  atirekalābho
saṅghabhattaṃ    uddesabhattaṃ    nimantanaṃ    salākabhattaṃ    pakkhikaṃ   uposathikaṃ
pāṭipadikaṃ   .   paṃsukūlacīvaraṃ   nissāya   pabbajjā   tattha   te  yāvajīvaṃ
ussāho    karaṇīyo    atirekalābho    khomaṃ    kappāsikaṃ    koseyyaṃ
kambalaṃ    sāṇaṃ    bhaṅgaṃ    .    rukkhamūlasenāsanaṃ   nissāya   pabbajjā
tattha     te     yāvajīvaṃ     ussāho     karaṇīyo     atirekalābho
Vihāro    aḍḍhayogo   pāsādo   hammiyaṃ   guhā   .   pūtimuttabhesajjaṃ
nissāya    pabbajjā    tattha    te    yāvajīvaṃ    ussāho   karaṇīyo
atirekalābho sappi navanītaṃ telaṃ madhu phāṇitanti.
                Upajjhāyavattabhāṇavāraṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 4 page 105-107. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=87&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=87&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=87&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=87&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=87              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=893              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=893              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :