[95] Tena kho pana samayena antevāsikā ācariyesu na
sammāvattanti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave
antevāsikena ācariyamhi na sammāvattitabbaṃ yo na sammāvatteyya
āpatti dukkaṭassāti . neva sammā vattanti . bhagavato etamatthaṃ
ārocesuṃ . anujānāmi bhikkhave asammāvattantaṃ paṇāmetuṃ .
Evañca pana bhikkhave paṇāmetabbo . paṇāmemi tanti vā
māyidha paṭikkamīti vā nīhara te pattacīvaranti vā nāhaṃ tayā
upaṭṭhātabboti vā kāyena viññāpeti vācāya viññāpeti
kāyena vācāya viññāpeti paṇāmito hoti antevāsiko na
kāyena viññāpeti na vācāya viññāpeti na kāyena vācāya
viññāpeti na paṇāmito hoti antevāsikoti . tena kho pana
Samayena antevāsikā paṇāmitā na khamāpenti . bhagavato
etamatthaṃ ārocesuṃ . anujānāmi bhikkhave khamāpetunti . neva
khamāpenti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave paṇāmitena
na khamāpetabbo yo na khamāpeyya āpatti dukkaṭassāti . tena
kho pana samayena ācariyā khamāpiyamānā na khamanti . bhagavato
etamatthaṃ ārocesuṃ . anujānāmi bhikkhave khamitunti . Neva khamanti.
Antevāsikā pakkamantipi vibbhamantipi titthiyesupi saṅkamanti .
Bhagavato etamatthaṃ ārocesuṃ . na bhikkhave khamāpiyamānena na
khamitabbaṃ yo na khameyya āpatti dukkaṭassāti.
{95.1} Tena kho pana samayena ācariyā sammāvattantaṃ
paṇāmenti asammāvattantaṃ na paṇāmenti . bhagavato etamatthaṃ
ārocesuṃ . na bhikkhave sammāvattanto paṇāmetabbo yo
paṇāmeyya āpatti dukkaṭassa na ca bhikkhave asammāvattanto
na paṇāmetabbo yo na paṇāmeyya āpatti dukkaṭassa.
{95.2} Pañcahi bhikkhave aṅgehi samannāgato antevāsiko
paṇāmetabbo ācariyamhi nādhimattaṃ pemaṃ hoti nādhimatto pasādo
hoti nādhimattā hirī hoti nādhimatto gāravo hoti nādhimattā
bhāvanā hoti imehi kho bhikkhave pañcahaṅgehi samannāgato
antevāsiko paṇāmetabbo.
{95.3} Pañcahi bhikkhave aṅgehi samannāgato antevāsiko na
paṇāmetabbo ācariyamhi adhimattaṃ pemaṃ hoti adhimatto pasādo hoti
Adhimattā hirī hoti adhimatto gāravo hoti adhimattā bhāvanā
hoti imehi kho bhikkhave pañcahaṅgehi samannāgato antevāsiko
na paṇāmetabbo.
{95.4} Pañcahi bhikkhave aṅgehi samannāgato antevāsiko
alaṃ paṇāmetuṃ ācariyamhi nādhimattaṃ pemaṃ hoti nādhimatto
pasādo hoti nādhimattā hirī hoti nādhimatto gāravo hoti
nādhimattā bhāvanā hoti imehi kho bhikkhave pañcahaṅgehi
samannāgato antevāsiko alaṃ paṇāmetuṃ.
{95.5} Pañcahi bhikkhave aṅgehi samannāgato antevāsiko
nālaṃ paṇāmetuṃ ācariyamhi adhimattaṃ pemaṃ hoti adhimatto pasādo
hoti adhimattā hirī hoti adhimatto gāravo hoti adhimattā bhāvanā
hoti imehi kho bhikkhave pañcahaṅgehi samannāgato antevāsiko
nālaṃ paṇāmetuṃ.
{95.6} Pañcahi bhikkhave aṅgehi samannāgataṃ antevāsikaṃ
appaṇāmento ācariyo sātisāro hoti paṇāmento anatisāro
hoti ācariyamhi nādhimattaṃ pemaṃ hoti nādhimatto pasādo hoti
nādhimattā hirī hoti nādhimatto gāravo hoti nādhimattā bhāvanā
hoti imehi kho bhikkhave pañcahaṅgehi samannāgataṃ antevāsikaṃ
appaṇāmento ācariyo sātisāro hoti paṇāmento anatisāro
hoti.
{95.7} Pañcahi bhikkhave aṅgehi samannāgataṃ antevāsikaṃ
paṇāmento ācariyo sātisāro hoti appaṇāmento anatisāro
hoti ācariyamhi adhimattaṃ pemaṃ hoti adhimatto pasādo hoti
Adhimattā hirī hoti adhimatto gāravo hoti adhimattā bhāvanā
hoti imehi kho bhikkhave pañcahaṅgehi samannāgataṃ antevāsikaṃ
paṇāmento ācariyo sātisāro hoti appaṇāmento anatisāro
hotīti.
The Pali Tipitaka in Roman Character Volume 4 page 127-130.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=95&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=95&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=95&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=4&item=95&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=4&i=95
Contents of The Tipitaka Volume 4
http://84000.org/tipitaka/read/?index_4
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]