ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
                      Napurejātamūlakaṃ
     [1038]  Napurejātapaccayā  hetuyā  satta  ...  ārammaṇe  nava
adhipatiyā   dasa   anantare   satta   samanantare   satta   sahajāte  nava
aññamaññe   tīṇi   nissaye   nava   upanissaye   nava   pacchājāte  tīṇi
āsevane  tīṇi  kamme  satta  vipāke  ekaṃ  āhāre  satta  indriye
satta    jhāne   satta   magge   satta   sampayutte   tīṇi   vippayutte
tīṇi atthiyā nava natthiyā satta vigate satta avigate nava.
     [1039]    Napurejātapaccayā    nahetupaccayā   naārammaṇapaccayā
adhipatiyā  satta  ...  anantare  satta  samanantare  satta  sahajāte  nava
Aññamaññe   tīṇi   nissaye   nava   upanissaye   nava   pacchājāte  tīṇi
āsevane  tīṇi  kamme  satta  vipāke  ekaṃ  āhāre  satta  indriye
satta    jhāne   satta   magge   satta   sampayutte   tīṇi   vippayutte
tīṇi atthiyā nava natthiyā satta vigate satta avigate nava.
     [1040]    Napurejātapaccayā    nahetupaccayā   naārammaṇapaccayā
naadhipatipaccayā    naanantarapaccayā    nasamanantarapaccayā   nasahajātapaccayā
naaññamaññapaccayā     nissaye     nava     ...     upanissaye    nava
pacchājāte   tīṇi   kamme   dve   āhāre   ekaṃ   indriye  ekaṃ
vippayutte tīṇi atthiyā pañca avigate pañca. Saṅkhittaṃ.



             The Pali Tipitaka in Roman Character Volume 40 page 348-349. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=1038&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=1038&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=1038&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=1038&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=1038              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :