Saṃsaṭṭhavāro
[1471] Upādinnupādāniyaṃ dhammaṃ saṃsaṭṭho upādinnupādāniyo
dhammo uppajjati hetupaccayā upādinnupādāniyaṃ ekaṃ khandhaṃ saṃsaṭṭhā
tayo khandhā tayo khandhe saṃsaṭṭho eko khandho dve khandhe
saṃsaṭṭhā dve khandhā paṭisandhikkhaṇe upādinnupādāniyaṃ ekaṃ khandhaṃ
saṃsaṭṭhā tayo khandhā dve khandhe saṃsaṭṭhā dve khandhā .
Anupādinnupādāniyaṃ dhammaṃ saṃsaṭṭho anupādinnupādāniyo dhammo uppajjati
hetupaccayā anupādinnupādāniyaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā
dve khandhe saṃsaṭṭhā dve khandhā . anupādinnaanupādāniyaṃ dhammaṃ
saṃsaṭṭho anupādinnaanupādāniyo dhammo uppajjati hetupaccayā
anupādinnaanupādāniyaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe
saṃsaṭṭhā dve khandhā.
[1472] Hetuyā tīṇi . saṅkhittaṃ . adhipatiyā dve āsevane
dve vipāke dve. Saṅkhittaṃ. Avigate tīṇi.
Yathā kusalattike gaṇanā evaṃ gaṇetabbā.
Anulomaṃ.
[1473] Upādinnupādāniyaṃ dhammaṃ saṃsaṭṭho upādinnupādāniyo
dhammo uppajjati nahetupaccayā ahetukaṃ upādinnupādāniyaṃ ekaṃ
khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe saṃsaṭṭhā dve khandhā
ahetukapaṭisandhikkhaṇe ... . anupādinnupādāniyaṃ dhammaṃ saṃsaṭṭho
anupādinnupādāniyo dhammo uppajjati nahetupaccayā ahetukaṃ
anupādinnupādāniyaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe
saṃsaṭṭhā dve khandhā vicikicchāsahagate uddhaccasahagate khandhe
saṃsaṭṭho vicikicchāsahagato uddhaccasahagato moho. Saṅkhittaṃ.
Nahetuyā dve naadhipatiyā tīṇi
navippayutte tīṇi. Saṅkhittaṃ.
Paccanīyaṃ.
[1474] Hetupaccayā naadhipatiyā tīṇi ... navippayutte tīṇi.
Nahetupaccayā ārammaṇe dve. Saṅkhittaṃ. ... Avigate dve.
Saṃsaṭṭhavāro.
The Pali Tipitaka in Roman Character Volume 40 page 497-498.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=1471&items=4
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=1471&items=4&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=1471&items=4
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=40&item=1471&items=4
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=40&i=1471
Contents of The Tipitaka Volume 40
http://84000.org/tipitaka/read/?index_40
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com