[519] Kusalo dhammo kusalassa dhammassa sahajātapaccayena
paccayo kusalo eko khandho tiṇṇannaṃ khandhānaṃ sahajātapaccayena
paccayo tayo khandhā ekassa khandhassa sahajātapaccayena paccayo
dve khandhā dvinnaṃ khandhānaṃ sahajātapaccayena paccayo.
[520] Kusalo dhammo abyākatassa dhammassa sahajātapaccayena
paccayo kusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena
paccayo.
[521] Kusalo dhammo kusalassa ca abyākatassa ca dhammassa
sahajātapaccayena paccayo kusalo eko khandho tiṇṇannaṃ khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo tayo khandhā
ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena
paccayo dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ
sahajātapaccayena paccayo.
[522] Akusalo dhammo akusalassa dhammassa sahajātapaccayena
paccayo akusalo eko khandho tiṇṇannaṃ khandhānaṃ sahajātapaccayena
paccayo tayo khandhā ekassa khandhassa sahajātapaccayena
paccayo dve khandhā dvinnaṃ khandhānaṃ sahajātapaccayena paccayo.
[523] Akusalo dhammo abyākatassa dhammassa sahajātapaccayena
Paccayo akusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena
paccayo.
[524] Akusalo dhammo akusalassa ca abyākatassa ca dhammassa
sahajātapaccayena paccayo akusalo eko khandho tiṇṇannaṃ khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo tayo khandhā
ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena
paccayo dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ
sahajātapaccayena paccayo.
[525] Abyākato dhammo abyākatassa dhammassa sahajātapaccayena
paccayo vipākābyākato kiriyābyākato eko khandho
tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena
paccayo tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ
sahajātapaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo
{525.1} paṭisandhikkhaṇe vipākābyākato eko khandho tiṇṇannaṃ
khandhānaṃ kaṭattā ca rūpānaṃ sahajātapaccayena paccayo tayo khandhā
ekassa khandhassa kaṭattā ca rūpānaṃ sahajātapaccayena paccayo dve
khandhā dvinnaṃ khandhānaṃ kaṭattā ca rūpānaṃ sahajātapaccayena paccayo khandhā
vatthussa sahajātapaccayena paccayo vatthu khandhānaṃ sahajātapaccayena
paccayo ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ sahajātapaccayena
Paccayo tayo mahābhūtā ekassa mahābhūtassa sahajātapaccayena
paccayo dve mahābhūtā dvinnaṃ mahābhūtānaṃ sahajātapaccayena
paccayo mahābhūtā cittasamuṭṭhānānaṃ rūpānaṃ kaṭattārūpānaṃ
upādārūpānaṃ sahajātapaccayena paccayo bāhiraṃ ekaṃ mahābhūtaṃ
tiṇṇannaṃ mahābhūtānaṃ sahajātapaccayena paccayo tayo mahābhūtā
ekassa mahābhūtassa sahajātapaccayena paccayo dve mahābhūtā
dvinnaṃ mahābhūtānaṃ sahajātapaccayena paccayo
{525.2} mahābhūtā upādārūpānaṃ sahajātapaccayena paccayo
āhārasamuṭṭhānaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ sahajātapaccayena
paccayo tayo mahābhūtā ekassa mahābhūtassa sahajātapaccayena paccayo
dve mahābhūtā dvinnaṃ mahābhūtānaṃ sahajātapaccayena paccayo mahābhūtā
upādārūpānaṃ sahajātapaccayena paccayo utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ
tiṇṇannaṃ mahābhūtānaṃ sahajātapaccayena paccayo tayo mahābhūtā
ekassa mahābhūtassa sahajātapaccayena paccayo dve mahābhūtā
dvinnaṃ mahābhūtānaṃ sahajātapaccayena paccayo mahābhūtā upādārūpānaṃ
sahajātapaccayena paccayo asaññasattānaṃ ekaṃ mahābhūtaṃ
tiṇṇannaṃ mahābhūtānaṃ sahajātapaccayena paccayo tayo mahābhūtā
ekassa mahābhūtassa sahajātapaccayena paccayo dve mahābhūtā
dvinnaṃ mahābhūtānaṃ sahajātapaccayena paccayo mahābhūtā kaṭattārūpānaṃ
upādārūpānaṃ sahajātapaccayena paccayo.
[526] Kusalo ca abyākato ca dhammā abyākatassa dhammassa
sahajātapaccayena paccayo kusalā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ
rūpānaṃ sahajātapaccayena paccayo.
[527] Akusalo ca abyākato ca dhammā abyākatassa dhammassa
sahajātapaccayena paccayo akusalā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ
rūpānaṃ sahajātapaccayena paccayo.
The Pali Tipitaka in Roman Character Volume 40 page 165-168.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=519&items=9
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=519&items=9&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=519&items=9
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=40&item=519&items=9
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=40&i=519
Contents of The Tipitaka Volume 40
http://84000.org/tipitaka/read/?index_40
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com